Click ↓ on your preferred language to read on!

विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥவிசாரஸாகர: 

                             

Page 311

तत्रस्थाभासः तदधिष्ठानचैतन्यं चेत्येतत् त्रयं मिलित्वा अल्पशक्तित्वकिञ्चिज्ज्ञत्वादिधर्मविशिष्टो जीव इत्युच्यते। अयमेव त्वंपदवाच्यार्थः। अनयोरेकत्वं ‘तत्त्वमसि’ इति वाक्यं बोधयति। एतत्तु न घटते। तस्मात् आभाससहित मायां, मायाकृतसर्वशक्तित्वसर्वज्ञत्वादिधर्मांश्च तत्पदवाच्यांशान् विहाय चैतन्यभागमात्रग्रहणे तत्पदस्य भागत्यागलक्षणा सिद्ध्यति। तथा आभाससहिताविद्यांशं अविद्याकृताल्पशक्तित्वकिञ्चिज्ज्ञत्वादिधर्मांश्च त्वंपदवाच्यांशान्  विहाय चैतन्यभागमात्रग्रहणे त्वंपदस्य भागत्यागलक्षणा सिद्ध्यति। इत्थं भागत्यागलक्षणया जीवेश्वरस्वरूपस्थलक्ष्यार्थभूतचैतन्यांशैक्यं (१) ‘तत्त्वमसि’ (२) इति महावाक्यं बोधयति।

—————————————————————

(१) इदं च ‘तत्त्वमसि’ इति वाक्यं (१) पदयोः सामानाधिकरण्यं, (२) पदार्थयोर्विशेषणविशेष्यभावः, (३) प्रत्यगात्मपरमात्मनोर्लक्षणलक्ष्यभावश्चेति संबन्धत्रयेणाखण्डार्थं बोधयति। 

(१) तत्र पदयोः सामानाधिकरण्यसंबन्धो यथा ‘सोऽयं देवदत्तः’ इति वाक्ये तत्कालादिविशिष्टदेवदत्तवाचकस्य ‘सः’ इति पदस्य एतत्कालादिविशिष्टदेवदत्तवाचकस्य ‘अयम्’ इति पदस्य चैकदेवदत्तशरीरे तात्पर्यात् उभयोः पदयोः समानाधिकरण्यसंबन्धः (भिन्नार्थयोः पदयोरेकार्थबोधकत्वरूपः) सिद्ध्यति। तथा ‘तत्त्वमसि’ इति वाक्ये परोक्षत्वादिधर्मविशिष्टचैतन्यवाचकस्य तत्पदस्य, अपरोक्षत्वादिधर्मविशिष्टचैतन्यवाचकस्य त्वंपदस्य चैकस्मिन्नेव चैतन्ये तात्पर्यात् उभयोः पदयोः (तत्त्वंपदयोः) सामानाधिकरण्यं सिद्ध्यति।

(२) विशेषणविशेष्यभावसंबन्धो यथा — इतरेभ्यो व्यावर्तकं विशेषणं। व्यावर्त्यं विशेष्यम्। ‘सोऽयं देवदत्त’ इति वाक्ये अयमिति शब्दबोध्यः एतद्देशकालादिविशिष्ट देवदत्तः ‘स्’ इति शब्दबोध्यात् तद्देशकालादिविशिष्टदेवदत्तात् न भिद्यते इति यदाऽभेदः प्रतीयते तदा अयमिति शब्दवाच्यार्थनिष्ठभेदं ‘स’ इति शब्दार्थो व्यावर्तयति। अतः ‘सः’ इति विशेषणम्। अयमितिशब्दार्थस्य व्यावर्त्यत्वात् ‘अयम्’ इति विशेष्यम्। इत्थं ‘स एवायम्’  ‘अयमेव स’ इति वाक्यद्वयनिष्ठयोः ‘सः’  ‘अयम्’ इति पदयोरन्योन्यं विशेषणविशेष्यभावेन स्थितत्वात् विशेषणविशेष्यभावः सिद्ध्यति। एतत्दृष्टान्तेन ‘तत्त्वमसि’ इति वाक्येऽपि त्वंपदवाच्यार्थभूतापरोक्षत्वकिञ्चिज्ज्ञत्वादिधर्मविशिष्टचैतन्यं तत्पदवाच्यार्थभूत परोक्षत्वादिधर्मविशिष्टचैतन्यादभिन्नमिति यदा प्रतीतिर्जायते तदा त्वंपदार्थनिष्ठभेदं तत्पदार्थो व्यावर्तयतीति तत्पदं विशेषणम्। त्वंपदार्थस्य व्यववर्त्यत्वात् त्वंपदं विशेष्यम्। इत्थं ‘तत्त्वमसि’ ‘त्वं तदसि’ इति वाक्ययोस्तत्त्वंपदयोरन्योन्यं विशेषणविशेष्यभावसंबन्धःसिद्ध्यति।

(३) लक्षणलक्ष्यभावसंबन्धो यथा – असाधारणधर्मप्रतिपादकं वाक्यं लक्षणम्। तादृशवाक्यप्रतिपाद्यम् लक्ष्यम् । ‘स एवायं देवदत्तः’ इति वाक्ये ‘सः’ ‘अयम्’ इति शब्दद्वयबोध्यविरुद्धधर्मभूततद्देशकालैतदेशकालादिविशिष्ट्यपरित्यागेन देवदत्तत्वविशिष्टदेव-

Top

 

Page 311

tatrasthAbhAsaH tadadhiShThAnachaitanyaM chetyetat trayaM militvA alpashaktitvaki~nchijGYatvAdidharmavishiShTo jIva ityuchyate. ayameva tvaMpadavAchyArthaH. anayorekatvaM ‘tattvamasi’ iti vAkyaM bodhayati. etattu na ghaTate. tasmAt AbhAsasahita mAyAM, mAyAkR^itasarvashaktitvasarvaGYatvAdidharmAMshcha tatpadavAchyAMshAn vihAya chaitanyabhAgamAtragrahaNe tatpadasya bhAgatyAgalakShaNA siddhyati. tathA AbhAsasahitAvidyAMshaM avidyAkR^itAlpashaktitvaki~nchijGYatvAdidharmAMshcha tvaMpadavAchyAMshAn  vihAya chaitanyabhAgamAtragrahaNe tvaMpadasya bhAgatyAgalakShaNA siddhyati. itthaM bhAgatyAgalakShaNayA jIveshvarasvarUpasthalakShyArthabhUtachaitanyAMshaikyaM (1) ‘tattvamasi’ (2) iti mahAvAkyaM bodhayati.

—————————————————————

(1) idaM cha ‘tattvamasi’ iti vAkyaM (1) padayoH sAmAnAdhikaraNyaM, (2) padArthayorvisheShaNavisheShyabhAvaH, (3) pratyagAtmaparamAtmanorlakShaNalakShyabhAvashcheti saMbandhatrayeNAkhaNDArthaM bodhayati. 

(1) tatra padayoH sAmAnAdhikaraNyasaMbandho yathA ‘so.ayaM devadattaH’ iti vAkye tatkAlAdivishiShTadevadattavAchakasya ‘saH’ iti padasya etatkAlAdivishiShTadevadattavAchakasya ‘ayam’ iti padasya chaikadevadattasharIre tAtparyAt ubhayoH padayoH samAnAdhikaraNyasaMbandhaH (bhinnArthayoH padayorekArthabodhakatvarUpaH) siddhyati. tathA ‘tattvamasi’ iti vAkye parokShatvAdidharmavishiShTachaitanyavAchakasya tatpadasya, aparokShatvAdidharmavishiShTachaitanyavAchakasya tvaMpadasya chaikasminneva chaitanye tAtparyAt ubhayoH padayoH (tattvaMpadayoH) sAmAnAdhikaraNyaM siddhyati.

(2) visheShaNavisheShyabhAvasaMbandho yathA — itarebhyo vyAvartakaM visheShaNaM. vyAvartyaM visheShyam. ‘so.ayaM devadatta’ iti vAkye ayamiti shabdabodhyaH etaddeshakAlAdivishiShTa devadattaH ‘s’ iti shabdabodhyAt taddeshakAlAdivishiShTadevadattAt na bhidyate iti yadA.abhedaH pratIyate tadA ayamiti shabdavAchyArthaniShThabhedaM ‘sa’ iti shabdArtho vyAvartayati. ataH ‘saH’ iti visheShaNam. ayamitishabdArthasya vyAvartyatvAt ‘ayam’ iti visheShyam. itthaM ‘sa evAyam’  ‘ayameva sa’ iti vAkyadvayaniShThayoH ‘saH’  ‘ayam’ iti padayoranyonyaM visheShaNavisheShyabhAvena sthitatvAt visheShaNavisheShyabhAvaH siddhyati. etatdR^iShTAntena ‘tattvamasi’ iti vAkye.api tvaMpadavAchyArthabhUtAparokShatvaki~nchijGYatvAdidharmavishiShTachaitanyaM tatpadavAchyArthabhUta parokShatvAdidharmavishiShTachaitanyAdabhinnamiti yadA pratItirjAyate tadA tvaMpadArthaniShThabhedaM tatpadArtho vyAvartayatIti tatpadaM visheShaNam. tvaMpadArthasya vyavavartyatvAt tvaMpadaM visheShyam. itthaM ‘tattvamasi’ ‘tvaM tadasi’ iti vAkyayostattvaMpadayoranyonyaM visheShaNavisheShyabhAvasaMbandhaHsiddhyati.

(3) lakShaNalakShyabhAvasaMbandho yathA – asAdhAraNadharmapratipAdakaM vAkyaM lakShaNam. tAdR^ishavAkyapratipAdyam lakShyam . ‘sa evAyaM devadattaH’ iti vAkye ‘saH’ ‘ayam’ iti shabdadvayabodhyaviruddhadharmabhUtataddeshakAlaitadeshakAlAdivishiShTyaparityAgena devadattatvavishiShTadeva-

Top

 
 

Page 311

tatrasthābhāsaḥ tadadhiṣṭhānacaitanyaṃ cetyetat trayaṃ militvā alpaśaktitvakiñcijjñatvādidharmaviśiṣṭo jīva ityucyate. ayameva tvaṃpadavācyārthaḥ. anayorekatvaṃ ‘tattvamasi’ iti vākyaṃ bodhayati. etattu na ghaṭate. tasmāt ābhāsasahita māyāṃ, māyākṛtasarvaśaktitvasarvajñatvādidharmāṃśca tatpadavācyāṃśān vihāya caitanyabhāgamātragrahaṇe tatpadasya bhāgatyāgalakṣaṇā siddhyati. tathā ābhāsasahitāvidyāṃśaṃ avidyākṛtālpaśaktitvakiñcijjñatvādidharmāṃśca tvaṃpadavācyāṃśān  vihāya caitanyabhāgamātragrahaṇe tvaṃpadasya bhāgatyāgalakṣaṇā siddhyati. itthaṃ bhāgatyāgalakṣaṇayā jīveśvarasvarūpasthalakṣyārthabhūtacaitanyāṃśaikyaṃ (1) ‘tattvamasi’ (2) iti mahāvākyaṃ bodhayati.

—————————————————————

(1) idaṃ ca ‘tattvamasi’ iti vākyaṃ (1) padayoḥ sāmānādhikaraṇyaṃ, (2) padārthayorviśeṣaṇaviśeṣyabhāvaḥ, (3) pratyagātmaparamātmanorlakṣaṇalakṣyabhāvaśceti saṃbandhatrayeṇākhaṇḍārthaṃ bodhayati. 

(1) tatra padayoḥ sāmānādhikaraṇyasaṃbandho yathā ‘so’yaṃ devadattaḥ’ iti vākye tatkālādiviśiṣṭadevadattavācakasya ‘saḥ’ iti padasya etatkālādiviśiṣṭadevadattavācakasya ‘ayam’ iti padasya caikadevadattaśarīre tātparyāt ubhayoḥ padayoḥ samānādhikaraṇyasaṃbandhaḥ (bhinnārthayoḥ padayorekārthabodhakatvarūpaḥ) siddhyati. tathā ‘tattvamasi’ iti vākye parokṣatvādidharmaviśiṣṭacaitanyavācakasya tatpadasya, aparokṣatvādidharmaviśiṣṭacaitanyavācakasya tvaṃpadasya caikasminneva caitanye tātparyāt ubhayoḥ padayoḥ (tattvaṃpadayoḥ) sāmānādhikaraṇyaṃ siddhyati.

(2) viśeṣaṇaviśeṣyabhāvasaṃbandho yathā — itarebhyo vyāvartakaṃ viśeṣaṇaṃ. vyāvartyaṃ viśeṣyam. ‘so’yaṃ devadatta’ iti vākye ayamiti śabdabodhyaḥ etaddeśakālādiviśiṣṭa devadattaḥ ‘s’ iti śabdabodhyāt taddeśakālādiviśiṣṭadevadattāt na bhidyate iti yadā’bhedaḥ pratīyate tadā ayamiti śabdavācyārthaniṣṭhabhedaṃ ‘sa’ iti śabdārtho vyāvartayati. ataḥ ‘saḥ’ iti viśeṣaṇam. ayamitiśabdārthasya vyāvartyatvāt ‘ayam’ iti viśeṣyam. itthaṃ ‘sa evāyam’  ‘ayameva sa’ iti vākyadvayaniṣṭhayoḥ ‘saḥ’  ‘ayam’ iti padayoranyonyaṃ viśeṣaṇaviśeṣyabhāvena sthitatvāt viśeṣaṇaviśeṣyabhāvaḥ siddhyati. etatdṛṣṭāntena ‘tattvamasi’ iti vākye’pi tvaṃpadavācyārthabhūtāparokṣatvakiñcijjñatvādidharmaviśiṣṭacaitanyaṃ tatpadavācyārthabhūta parokṣatvādidharmaviśiṣṭacaitanyādabhinnamiti yadā pratītirjāyate tadā tvaṃpadārthaniṣṭhabhedaṃ tatpadārtho vyāvartayatīti tatpadaṃ viśeṣaṇam. tvaṃpadārthasya vyavavartyatvāt tvaṃpadaṃ viśeṣyam. itthaṃ ‘tattvamasi’ ‘tvaṃ tadasi’ iti vākyayostattvaṃpadayoranyonyaṃ viśeṣaṇaviśeṣyabhāvasaṃbandhaḥsiddhyati.

(3) lakṣaṇalakṣyabhāvasaṃbandho yathā – asādhāraṇadharmapratipādakaṃ vākyaṃ lakṣaṇam. tādṛśavākyapratipādyam lakṣyam . ‘sa evāyaṃ devadattaḥ’ iti vākye ‘saḥ’ ‘ayam’ iti śabdadvayabodhyaviruddhadharmabhūtataddeśakālaitadeśakālādiviśiṣṭyaparityāgena devadattatvaviśiṣṭadeva-

Top

Page 311

தத்ரஸ்தா²பா⁴ஸ꞉ தத³தி⁴ஷ்டா²னசைதன்யம் சேத்யேதத் த்ரயம் மிலித்வா அல்பஶக்தித்வகிஞ்சிஜ்ஜ்ஞத்வாதி³த⁴ர்மவிஶிஷ்டோ ஜீவ இத்யுச்யதே. அயமேவ த்வம்பத³வாச்யார்த²꞉. அனயோரேகத்வம் ‘தத்த்வமஸி’ இதி வாக்யம் போ³த⁴யதி. ஏதத்து ந க⁴டதே. தஸ்மாத் ஆபா⁴ஸஸஹித மாயாம், மாயாக்ருதஸர்வஶக்தித்வஸர்வஜ்ஞத்வாதி³த⁴ர்மாம்ஶ்ச தத்பத³வாச்யாம்ஶான் விஹாய சைதன்யபா⁴க³மாத்ரக்³ரஹணே தத்பத³ஸ்ய பா⁴க³த்யாக³லக்ஷணா ஸித்³த்⁴யதி. ததா² ஆபா⁴ஸஸஹிதாவித்³யாம்ஶம் அவித்³யாக்ருதால்பஶக்தித்வகிஞ்சிஜ்ஜ்ஞத்வாதி³த⁴ர்மாம்ஶ்ச த்வம்பத³வாச்யாம்ஶான்  விஹாய சைதன்யபா⁴க³மாத்ரக்³ரஹணே த்வம்பத³ஸ்ய பா⁴க³த்யாக³லக்ஷணா ஸித்³த்⁴யதி. இத்த²ம் பா⁴க³த்யாக³லக்ஷணயா ஜீவேஶ்வரஸ்வரூபஸ்த²லக்ஷ்யார்த²பூ⁴தசைதன்யாம்ஶைக்யம் (1) ‘தத்த்வமஸி’ (2) இதி மஹாவாக்யம் போ³த⁴யதி.

—————————————————————

(1) இத³ம் ச ‘தத்த்வமஸி’ இதி வாக்யம் (1) பத³யோ꞉ ஸாமானாதி⁴கரண்யம், (2) பதா³ர்த²யோர்விஶேஷணவிஶேஷ்யபா⁴வ꞉, (3) ப்ரத்யகா³த்மபரமாத்மனோர்லக்ஷணலக்ஷ்யபா⁴வஶ்சேதி ஸம்ப³ந்த⁴த்ரயேணாக²ண்டா³ர்த²ம் போ³த⁴யதி. 

(1) தத்ர பத³யோ꞉ ஸாமானாதி⁴கரண்யஸம்ப³ந்தோ⁴ யதா² ‘ஸோ(அ)யம் தே³வத³த்த꞉’ இதி வாக்யே தத்காலாதி³விஶிஷ்டதே³வத³த்தவாசகஸ்ய ‘ஸ꞉’ இதி பத³ஸ்ய ஏதத்காலாதி³விஶிஷ்டதே³வத³த்தவாசகஸ்ய ‘அயம்’ இதி பத³ஸ்ய சைகதே³வத³த்தஶரீரே தாத்பர்யாத் உப⁴யோ꞉ பத³யோ꞉ ஸமானாதி⁴கரண்யஸம்ப³ந்த⁴꞉ (பி⁴ன்னார்த²யோ꞉ பத³யோரேகார்த²போ³த⁴கத்வரூப꞉) ஸித்³த்⁴யதி. ததா² ‘தத்த்வமஸி’ இதி வாக்யே பரோக்ஷத்வாதி³த⁴ர்மவிஶிஷ்டசைதன்யவாசகஸ்ய தத்பத³ஸ்ய, அபரோக்ஷத்வாதி³த⁴ர்மவிஶிஷ்டசைதன்யவாசகஸ்ய த்வம்பத³ஸ்ய சைகஸ்மின்னேவ சைதன்யே தாத்பர்யாத் உப⁴யோ꞉ பத³யோ꞉ (தத்த்வம்பத³யோ꞉) ஸாமானாதி⁴கரண்யம் ஸித்³த்⁴யதி.

(2) விஶேஷணவிஶேஷ்யபா⁴வஸம்ப³ந்தோ⁴ யதா² — இதரேப்⁴யோ வ்யாவர்தகம் விஶேஷணம். வ்யாவர்த்யம் விஶேஷ்யம். ‘ஸோ(அ)யம் தே³வத³த்த’ இதி வாக்யே அயமிதி ஶப்³த³போ³த்⁴ய꞉ ஏதத்³தே³ஶகாலாதி³விஶிஷ்ட தே³வத³த்த꞉ ‘ஸ்’ இதி ஶப்³த³போ³த்⁴யாத் தத்³தே³ஶகாலாதி³விஶிஷ்டதே³வத³த்தாத் ந பி⁴த்³யதே இதி யதா³(அ)பே⁴த³꞉ ப்ரதீயதே ததா³ அயமிதி ஶப்³த³வாச்யார்த²நிஷ்ட²பே⁴த³ம் ‘ஸ’ இதி ஶப்³தா³ர்தோ² வ்யாவர்தயதி. அத꞉ ‘ஸ꞉’ இதி விஶேஷணம். அயமிதிஶப்³தா³ர்த²ஸ்ய வ்யாவர்த்யத்வாத் ‘அயம்’ இதி விஶேஷ்யம். இத்த²ம் ‘ஸ ஏவாயம்’  ‘அயமேவ ஸ’ இதி வாக்யத்³வயநிஷ்ட²யோ꞉ ‘ஸ꞉’  ‘அயம்’ இதி பத³யோரன்யோன்யம் விஶேஷணவிஶேஷ்யபா⁴வேன ஸ்தி²தத்வாத் விஶேஷணவிஶேஷ்யபா⁴வ꞉ ஸித்³த்⁴யதி. ஏதத்த்³ருஷ்டாந்தேன ‘தத்த்வமஸி’ இதி வாக்யே(அ)பி த்வம்பத³வாச்யார்த²பூ⁴தாபரோக்ஷத்வகிஞ்சிஜ்ஜ்ஞத்வாதி³த⁴ர்மவிஶிஷ்டசைதன்யம் தத்பத³வாச்யார்த²பூ⁴த பரோக்ஷத்வாதி³த⁴ர்மவிஶிஷ்டசைதன்யாத³பி⁴ன்னமிதி யதா³ ப்ரதீதிர்ஜாயதே ததா³ த்வம்பதா³ர்த²நிஷ்ட²பே⁴த³ம் தத்பதா³ர்தோ² வ்யாவர்தயதீதி தத்பத³ம் விஶேஷணம். த்வம்பதா³ர்த²ஸ்ய வ்யவவர்த்யத்வாத் த்வம்பத³ம் விஶேஷ்யம். இத்த²ம் ‘தத்த்வமஸி’ ‘த்வம் தத³ஸி’ இதி வாக்யயோஸ்தத்த்வம்பத³யோரன்யோன்யம் விஶேஷணவிஶேஷ்யபா⁴வஸம்ப³ந்த⁴꞉ஸித்³த்⁴யதி.

(3) லக்ஷணலக்ஷ்யபா⁴வஸம்ப³ந்தோ⁴ யதா² – அஸாதா⁴ரணத⁴ர்மப்ரதிபாத³கம் வாக்யம் லக்ஷணம். தாத்³ருஶவாக்யப்ரதிபாத்³யம் லக்ஷ்யம் . ‘ஸ ஏவாயம் தே³வத³த்த꞉’ இதி வாக்யே ‘ஸ꞉’ ‘அயம்’ இதி ஶப்³த³த்³வயபோ³த்⁴யவிருத்³த⁴த⁴ர்மபூ⁴ததத்³தே³ஶகாலைததே³ஶகாலாதி³விஶிஷ்ட்யபரித்யாகே³ன தே³வத³த்தத்வவிஶிஷ்டதே³வ-

Top