Click ↓ on your preferred language to read on!

विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥவிசாரஸாகர: 

                             

Page 310

(४५२) अवच्छेदवादः — कतिपयग्रन्थेषु शुद्धसत्त्वगुणोपेतमायाविशिष्टचैतन्यमीश्वरः, मलिनसत्त्वगुणोपेतान्तःकरणोपादानकारणीभूताविद्यांशविशिष्टचैतन्यं जीव इति च कथ्यते। अयमेवावच्छेदवादः इत्युच्यते। वेदान्तेषु प्रकियाभेदाः सर्वे (१)ऽप्यद्वैतात्मावगमार्था एव। अत एव यया यया प्रक्रियया जिज्ञासोर्बोधो भवेत्सा सा प्रक्रिया तस्य तस्य समीचीनाऽभिप्रेता। तथापि वाक्यवृत्त्युपदेशसाहस्र्यादौ भाष्यकारैराभासवाद एवाभ्युपगतः। तस्मादाभासवाद एव मुख्यः।
(४५३) चतुर्षु महावाक्येषु भागत्यागलक्षणाप्रदर्शनम् —
(१) तत्र ‘तत्त्वमसि’ इति महावाक्ये भागत्यागलक्षणा यथा —- माया मायास्याभासः, मायाधिष्ठानचैतन्यं चेत्येतत् त्रयं मिलित्वा सर्वशक्तित्वसर्वज्ञत्वादिधर्मविशिष्ट ईश्वर इति कथ्यते, अयमेव तत्पदवाच्यार्थः। व्यष्ट्यविद्या,
———————————————————————–
‘अहं ब्रह्मास्मि’ इति ज्ञानोत्पत्तिसमकालमेवाविद्यारूपोपादाननाशात् तत्कार्यजगतसह चिदाभासस्य बाधो जायते। तथापि यावत् प्रारब्धरूपं निमित्तमास्ते तावत् बाधितस्यापि (मिथ्यात्वेन निश्चितस्यापि) देहादिप्रपञ्चस्य चिदाभासस्याप्यनुवृत्तिर्भवति। यदा तु प्रारब्धक्षयः तदा तत्प्रारब्धक्षयाधीनः चिदाभासादिप्रतीत्यभावो भवति। सैव विदेहमुक्तिः। प्रागुक्तपक्षादयमुत्तमः पक्षः।
बिम्बप्रतिबिम्बवादे प्रतिबिम्बस्याधिष्ठानरूपोपादानं बिम्बः। परिणाम्युपादानं मुखादिबिम्बाज्ञानम्। तन्निमित्तकारणं दर्पणादिकं बिम्बसन्निधिश्च। बिम्बप्रतिबिम्बयोरभेदज्ञानेन प्रतिबिम्बत्वनिवृत्तिर्भवति। परं तु यावत् बिम्बस्य दर्पणादेश्च सन्निधिरूपनिमित्तकारणमस्ति तावत् मिथ्यात्वेनावगतत्वात् प्रतिबिम्बत्वधर्महीनतया प्रतिबिम्बस्वरूपं प्रतीयेत। यदा दर्पणादिनिवृत्तिः तदा प्रतिबिम्बस्य प्रतीतिर्निवर्तते।
एवमेवैकेनेवाज्ञानेन शुद्धब्रह्मरूपबिम्बे जीवरूपप्रतिबिम्बत्वं प्रतीयते। तदुपादानमज्ञानमधिष्ठानं च शुद्धं ब्रह्म। निमित्तकारणमदृष्टम्। यदा तस्य प्रतिबिम्बस्य स्वबिम्बभूतब्रह्मणा सहैकत्वं प्रतीयते तदा तस्य प्रतिबिम्बं (जीवत्वं) निवर्तते। परन्तु यावत्प्रारब्धरूपोपाधिः (निमित्तं) वर्तते तावत् बाधितजगता सहास्य जीवस्य जीवत्वधर्मविनिर्मुक्तं स्वरूपं प्रतीयते। यदा प्रारब्धरूपनिमित्तस्यान्तो भविष्यति तदा तादृशजीवस्वरूपस्य प्रतीत्यभावात् केवलं शुद्धं ब्रह्मैव शिष्यते। सैव तस्य जीवस्य विदेहमुक्तिः।
अस्मिन् पक्षे स्वप्न इव एक एव मुख्यो जीवः। प्रतीयमाननानाजीवास्तु जीवाभासा एव। अत्र पक्षे सत्तात्रैविध्यमङ्गीक्रियते। अयं च व्यावहारिकपक्ष इत्युच्यते। तथाप्ययमेव सर्वव्यावहारिकपक्षाणामुत्तमः। इत्थमाभासप्रतिबिम्बवादयोर्भेदः।
(१) सर्वशब्देन कार्यकारणोपाधिवादः, अवच्छिन्नानवच्छिन्नवादः, दृष्टिसृष्टिवादः इत्यादयो गृह्यन्ते। वेदातस्यानेकपक्षानुवादोऽप्यप्पय्यदीक्षितकृत शास्त्रसिद्धान्तम्लेशाख्यग्रन्थे कृतः।

Top

 

Page 310

(452) avachChedavAdaH — katipayagrantheShu shuddhasattvaguNopetamAyAvishiShTachaitanyamIshvaraH, malinasattvaguNopetAntaHkaraNopAdAnakAraNIbhUtAvidyAMshavishiShTachaitanyaM jIva iti cha kathyate. ayamevAvachChedavAdaH ityuchyate. vedAnteShu prakiyAbhedAH sarve (1).apyadvaitAtmAvagamArthA eva. ata eva yayA yayA prakriyayA jiGYAsorbodho bhavetsA sA prakriyA tasya tasya samIchInA.abhipretA. tathApi vAkyavR^ittyupadeshasAhasryAdau bhAShyakArairAbhAsavAda evAbhyupagataH. tasmAdAbhAsavAda eva mukhyaH.
(453) chaturShu mahAvAkyeShu bhAgatyAgalakShaNApradarshanam —
(1) tatra ‘tattvamasi’ iti mahAvAkye bhAgatyAgalakShaNA yathA —- mAyA mAyAsyAbhAsaH, mAyAdhiShThAnachaitanyaM chetyetat trayaM militvA sarvashaktitvasarvaGYatvAdidharmavishiShTa Ishvara iti kathyate, ayameva tatpadavAchyArthaH. vyaShTyavidyA,

—————————————————————–

‘ahaM brahmAsmi’ iti GYAnotpattisamakAlamevAvidyArUpopAdAnanAshAt tatkAryajagatasaha chidAbhAsasya bAdho jAyate. tathApi yAvat prArabdharUpaM nimittamAste tAvat bAdhitasyApi (mithyAtvena nishchitasyApi) dehAdiprapa~nchasya chidAbhAsasyApyanuvR^ittirbhavati. yadA tu prArabdhakShayaH tadA tatprArabdhakShayAdhInaH chidAbhAsAdipratItyabhAvo bhavati. saiva videhamuktiH. prAguktapakShAdayamuttamaH pakShaH.
bimbapratibimbavAde pratibimbasyAdhiShThAnarUpopAdAnaM bimbaH. pariNAmyupAdAnaM mukhAdibimbAGYAnam. tannimittakAraNaM darpaNAdikaM bimbasannidhishcha. bimbapratibimbayorabhedaGYAnena pratibimbatvanivR^ittirbhavati. paraM tu yAvat bimbasya darpaNAdeshcha sannidhirUpanimittakAraNamasti tAvat mithyAtvenAvagatatvAt pratibimbatvadharmahInatayA pratibimbasvarUpaM pratIyeta. yadA darpaNAdinivR^ittiH tadA pratibimbasya pratItirnivartate.
evamevaikenevAGYAnena shuddhabrahmarUpabimbe jIvarUpapratibimbatvaM pratIyate. tadupAdAnamaGYAnamadhiShThAnaM cha shuddhaM brahma. nimittakAraNamadR^iShTam. yadA tasya pratibimbasya svabimbabhUtabrahmaNA sahaikatvaM pratIyate tadA tasya pratibimbaM (jIvatvaM) nivartate. parantu yAvatprArabdharUpopAdhiH (nimittaM) vartate tAvat bAdhitajagatA sahAsya jIvasya jIvatvadharmavinirmuktaM svarUpaM pratIyate. yadA prArabdharUpanimittasyAnto bhaviShyati tadA tAdR^ishajIvasvarUpasya pratItyabhAvAt kevalaM shuddhaM brahmaiva shiShyate. saiva tasya jIvasya videhamuktiH.
asmin pakShe svapna iva eka eva mukhyo jIvaH. pratIyamAnanAnAjIvAstu jIvAbhAsA eva. atra pakShe sattAtraividhyama~NgIkriyate. ayaM cha vyAvahArikapakSha ityuchyate. tathApyayameva sarvavyAvahArikapakShANAmuttamaH. itthamAbhAsapratibimbavAdayorbhedaH.
(1) sarvashabdena kAryakAraNopAdhivAdaH, avachChinnAnavachChinnavAdaH, dR^iShTisR^iShTivAdaH ityAdayo gR^ihyante. vedAtasyAnekapakShAnuvAdo.apyappayyadIkShitakR^ita shAstrasiddhAntamleshAkhyagranthe kR^itaH.

 

Top

 
 

Page 310

(452) avacchedavādaḥ — katipayagrantheṣu śuddhasattvaguṇopetamāyāviśiṣṭacaitanyamīśvaraḥ, malinasattvaguṇopetāntaḥkaraṇopādānakāraṇībhūtāvidyāṃśaviśiṣṭacaitanyaṃ jīva iti ca kathyate. ayamevāvacchedavādaḥ ityucyate. vedānteṣu prakiyābhedāḥ sarve (1)’pyadvaitātmāvagamārthā eva. ata eva yayā yayā prakriyayā jijñāsorbodho bhavetsā sā prakriyā tasya tasya samīcīnā’bhipretā. tathāpi vākyavṛttyupadeśasāhasryādau bhāṣyakārairābhāsavāda evābhyupagataḥ. tasmādābhāsavāda eva mukhyaḥ.
(453) caturṣu mahāvākyeṣu bhāgatyāgalakṣaṇāpradarśanam —
(1) tatra ‘tattvamasi’ iti mahāvākye bhāgatyāgalakṣaṇā yathā —- māyā māyāsyābhāsaḥ, māyādhiṣṭhānacaitanyaṃ cetyetat trayaṃ militvā sarvaśaktitvasarvajñatvādidharmaviśiṣṭa īśvara iti kathyate, ayameva tatpadavācyārthaḥ. vyaṣṭyavidyā,

—————————————————————————-

‘ahaṃ brahmāsmi’ iti jñānotpattisamakālamevāvidyārūpopādānanāśāt tatkāryajagatasaha cidābhāsasya bādho jāyate. tathāpi yāvat prārabdharūpaṃ nimittamāste tāvat bādhitasyāpi (mithyātvena niścitasyāpi) dehādiprapañcasya cidābhāsasyāpyanuvṛttirbhavati. yadā tu prārabdhakṣayaḥ tadā tatprārabdhakṣayādhīnaḥ cidābhāsādipratītyabhāvo bhavati. saiva videhamuktiḥ. prāguktapakṣādayamuttamaḥ pakṣaḥ.
bimbapratibimbavāde pratibimbasyādhiṣṭhānarūpopādānaṃ bimbaḥ. pariṇāmyupādānaṃ mukhādibimbājñānam. tannimittakāraṇaṃ darpaṇādikaṃ bimbasannidhiśca. bimbapratibimbayorabhedajñānena pratibimbatvanivṛttirbhavati. paraṃ tu yāvat bimbasya darpaṇādeśca sannidhirūpanimittakāraṇamasti tāvat mithyātvenāvagatatvāt pratibimbatvadharmahīnatayā pratibimbasvarūpaṃ pratīyeta. yadā darpaṇādinivṛttiḥ tadā pratibimbasya pratītirnivartate.
evamevaikenevājñānena śuddhabrahmarūpabimbe jīvarūpapratibimbatvaṃ pratīyate. tadupādānamajñānamadhiṣṭhānaṃ ca śuddhaṃ brahma. nimittakāraṇamadṛṣṭam. yadā tasya pratibimbasya svabimbabhūtabrahmaṇā sahaikatvaṃ pratīyate tadā tasya pratibimbaṃ (jīvatvaṃ) nivartate. parantu yāvatprārabdharūpopādhiḥ (nimittaṃ) vartate tāvat bādhitajagatā sahāsya jīvasya jīvatvadharmavinirmuktaṃ svarūpaṃ pratīyate. yadā prārabdharūpanimittasyānto bhaviṣyati tadā tādṛśajīvasvarūpasya pratītyabhāvāt kevalaṃ śuddhaṃ brahmaiva śiṣyate. saiva tasya jīvasya videhamuktiḥ.
asmin pakṣe svapna iva eka eva mukhyo jīvaḥ. pratīyamānanānājīvāstu jīvābhāsā eva. atra pakṣe sattātraividhyamaṅgīkriyate. ayaṃ ca vyāvahārikapakṣa ityucyate. tathāpyayameva sarvavyāvahārikapakṣāṇāmuttamaḥ. itthamābhāsapratibimbavādayorbhedaḥ.
(1) sarvaśabdena kāryakāraṇopādhivādaḥ, avacchinnānavacchinnavādaḥ, dṛṣṭisṛṣṭivādaḥ ityādayo gṛhyante. vedātasyānekapakṣānuvādo’pyappayyadīkṣitakṛta śāstrasiddhāntamleśākhyagranthe kṛtaḥ.

Top

Page 310

(452) அவச்சே²த³வாத³꞉ — கதிபயக்³ரந்தே²ஷு ஶுத்³த⁴ஸத்த்வகு³ணோபேதமாயாவிஶிஷ்டசைதன்யமீஶ்வர꞉, மலினஸத்த்வகு³ணோபேதாந்த꞉கரணோபாதா³னகாரணீபூ⁴தாவித்³யாம்ஶவிஶிஷ்டசைதன்யம் ஜீவ இதி ச கத்²யதே. அயமேவாவச்சே²த³வாத³꞉ இத்யுச்யதே. வேதா³ந்தேஷு ப்ரகியாபே⁴தா³꞉ ஸர்வே (1)(அ)ப்யத்³வைதாத்மாவக³மார்தா² ஏவ. அத ஏவ யயா யயா ப்ரக்ரியயா ஜிஜ்ஞாஸோர்போ³தோ⁴ ப⁴வேத்ஸா ஸா ப்ரக்ரியா தஸ்ய தஸ்ய ஸமீசீனா(அ)பி⁴ப்ரேதா. ததா²பி வாக்யவ்ருத்த்யுபதே³ஶஸாஹஸ்ர்யாதௌ³ பா⁴ஷ்யகாரைராபா⁴ஸவாத³ ஏவாப்⁴யுபக³த꞉. தஸ்மாதா³பா⁴ஸவாத³ ஏவ முக்²ய꞉.
(453) சதுர்ஷு மஹாவாக்யேஷு பா⁴க³த்யாக³லக்ஷணாப்ரத³ர்ஶனம் —
(1) தத்ர ‘தத்த்வமஸி’ இதி மஹாவாக்யே பா⁴க³த்யாக³லக்ஷணா யதா² —- மாயா மாயாஸ்யாபா⁴ஸ꞉, மாயாதி⁴ஷ்டா²னசைதன்யம் சேத்யேதத் த்ரயம் மிலித்வா ஸர்வஶக்தித்வஸர்வஜ்ஞத்வாதி³த⁴ர்மவிஶிஷ்ட ஈஶ்வர இதி கத்²யதே, அயமேவ தத்பத³வாச்யார்த²꞉. வ்யஷ்ட்யவித்³யா,

————————————————————————————————-

‘அஹம் ப்³ரஹ்மாஸ்மி’ இதி ஜ்ஞானோத்பத்திஸமகாலமேவாவித்³யாரூபோபாதா³னநாஶாத் தத்கார்யஜக³தஸஹ சிதா³பா⁴ஸஸ்ய பா³தோ⁴ ஜாயதே. ததா²பி யாவத் ப்ராரப்³த⁴ரூபம் நிமித்தமாஸ்தே தாவத் பா³தி⁴தஸ்யாபி (மித்²யாத்வேன நிஶ்சிதஸ்யாபி) தே³ஹாதி³ப்ரபஞ்சஸ்ய சிதா³பா⁴ஸஸ்யாப்யனுவ்ருத்திர்ப⁴வதி. யதா³ து ப்ராரப்³த⁴க்ஷய꞉ ததா³ தத்ப்ராரப்³த⁴க்ஷயாதீ⁴ன꞉ சிதா³பா⁴ஸாதி³ப்ரதீத்யபா⁴வோ ப⁴வதி. ஸைவ விதே³ஹமுக்தி꞉. ப்ராகு³க்தபக்ஷாத³யமுத்தம꞉ பக்ஷ꞉.
பி³ம்ப³ப்ரதிபி³ம்ப³வாதே³ ப்ரதிபி³ம்ப³ஸ்யாதி⁴ஷ்டா²னரூபோபாதா³னம் பி³ம்ப³꞉. பரிணாம்யுபாதா³னம் முகா²தி³பி³ம்பா³ஜ்ஞானம். தந்நிமித்தகாரணம் த³ர்பணாதி³கம் பி³ம்ப³ஸந்நிதி⁴ஶ்ச. பி³ம்ப³ப்ரதிபி³ம்ப³யோரபே⁴த³ஜ்ஞானேன ப்ரதிபி³ம்ப³த்வநிவ்ருத்திர்ப⁴வதி. பரம் து யாவத் பி³ம்ப³ஸ்ய த³ர்பணாதே³ஶ்ச ஸந்நிதி⁴ரூபநிமித்தகாரணமஸ்தி தாவத் மித்²யாத்வேனாவக³தத்வாத் ப்ரதிபி³ம்ப³த்வத⁴ர்மஹீனதயா ப்ரதிபி³ம்ப³ஸ்வரூபம் ப்ரதீயேத. யதா³ த³ர்பணாதி³நிவ்ருத்தி꞉ ததா³ ப்ரதிபி³ம்ப³ஸ்ய ப்ரதீதிர்நிவர்ததே.
ஏவமேவைகேனேவாஜ்ஞானேன ஶுத்³த⁴ப்³ரஹ்மரூபபி³ம்பே³ ஜீவரூபப்ரதிபி³ம்ப³த்வம் ப்ரதீயதே. தது³பாதா³னமஜ்ஞானமதி⁴ஷ்டா²னம் ச ஶுத்³த⁴ம் ப்³ரஹ்ம. நிமித்தகாரணமத்³ருஷ்டம். யதா³ தஸ்ய ப்ரதிபி³ம்ப³ஸ்ய ஸ்வபி³ம்ப³பூ⁴தப்³ரஹ்மணா ஸஹைகத்வம் ப்ரதீயதே ததா³ தஸ்ய ப்ரதிபி³ம்ப³ம் (ஜீவத்வம்) நிவர்ததே. பரந்து யாவத்ப்ராரப்³த⁴ரூபோபாதி⁴꞉ (நிமித்தம்) வர்ததே தாவத் பா³தி⁴தஜக³தா ஸஹாஸ்ய ஜீவஸ்ய ஜீவத்வத⁴ர்மவிநிர்முக்தம் ஸ்வரூபம் ப்ரதீயதே. யதா³ ப்ராரப்³த⁴ரூபநிமித்தஸ்யாந்தோ ப⁴விஷ்யதி ததா³ தாத்³ருஶஜீவஸ்வரூபஸ்ய ப்ரதீத்யபா⁴வாத் கேவலம் ஶுத்³த⁴ம் ப்³ரஹ்மைவ ஶிஷ்யதே. ஸைவ தஸ்ய ஜீவஸ்ய விதே³ஹமுக்தி꞉.
அஸ்மின் பக்ஷே ஸ்வப்ன இவ ஏக ஏவ முக்²யோ ஜீவ꞉. ப்ரதீயமானனானாஜீவாஸ்து ஜீவாபா⁴ஸா ஏவ. அத்ர பக்ஷே ஸத்தாத்ரைவித்⁴யமங்கீ³க்ரியதே. அயம் ச வ்யாவஹாரிகபக்ஷ இத்யுச்யதே. ததா²ப்யயமேவ ஸர்வவ்யாவஹாரிகபக்ஷாணாமுத்தம꞉. இத்த²மாபா⁴ஸப்ரதிபி³ம்ப³வாத³யோர்பே⁴த³꞉.
(1) ஸர்வஶப்³தே³ன கார்யகாரணோபாதி⁴வாத³꞉, அவச்சி²ன்னானவச்சி²ன்னவாத³꞉, த்³ருஷ்டிஸ்ருஷ்டிவாத³꞉ இத்யாத³யோ க்³ருஹ்யந்தே. வேதா³தஸ்யானேகபக்ஷானுவாதோ³(அ)ப்யப்பய்யதீ³க்ஷிதக்ருத ஶாஸ்த்ரஸித்³தா⁴ந்தம்லேஶாக்²யக்³ரந்தே² க்ருத꞉.

 

Top