Click ↓ on your preferred language to read on!
विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:
Page 309
प्रतिबिम्बवादयोः भेदः। (१)
(१) अत्रायं विशेषः – णिरपूर्णानेकघटेष्वनेकानि सूर्यप्रतिबिम्बानि भान्ति। तेष्वेकैकमपि प्रतिबिम्बं व्यष्टिरित्युच्यते। सर्वेषां प्रतिबिम्बानां मिलित्वा एकत्वेन ग्रहणे समष्टिरिति गीयते। एतेषु व्यष्टिप्रतिबिम्बेषु यत् प्रतिबिम्बं यदा जलाभावेनाभावं गच्छति तत् तदा सूर्येणाभेदं गच्छति। नेतराणि पर्तिबिम्बानि। अनेन क्रमेण यदा सर्वेषां प्रतिबिम्बानामभावो भविष्यति तदा सम्ष्टीप्रतिबिम्बस्य सूर्येणाभेदः कथ्यते।
यथाऽयं दृष्टान्तस्तथैव पूर्वोक्ताभासपक्षे नानाबुद्ध्यात्मकेषु अथवा अविद्याम्शरूपेषु जलेषु ब्रह्मणोऽनेकानि प्रतिबिम्बानि (आभासाः) जायन्ते। तत्रैकैकमपि प्रतिबिम्बं व्यष्टिरित्युच्यते। सर्वाणि प्रतिबिम्बानि (आभासाः) मिलित्वा समष्टिरिति कीर्त्यते। तत्रानेकव्यष्टिप्रतिबिम्बानि जीवाः। एकं समष्टिप्रतिबिम्बमीश्वरः। तेषु जीवेषु मध्ये यस्य जीवस्योपाध्यमाववशादभावो जायते तस्य ब्रह्मणा सहौपाचारिकः अभेदः कथ्यते। अनेन क्रमेण यदा सर्वजीवाभावो भविष्यति तदा समष्टिप्रतिबिम्बरूपेश्वरस्य विदेहमुक्तिः।
अस्मिन् पक्षे जगतो वा जीवस्य वा ब्रह्मणा सहाभेदंब्रुवतां श्रुतिवाक्यानां भागत्यागलक्षणा नाभ्युपगम्यते। किन्तु ‘गङ्गायां घोषः’ इति वाक्ये इव वाच्यार्थं सर्वं परित्यज्य तत्संबन्धिब्रह्ममात्रग्रहणात् जहल्लक्षणैव गृह्यते। इदश्च अधिष्ठानकूटस्थं चैतन्यं विहाय केवल बुद्धिविशिष्टो वा अविद्याविशिष्टो वा आभासो जीवः इत्यभ्युपगच्छतो वेदान्त्येकदेशिन आभासवादिनो मतम्।
अस्मिन् पक्षे पुरुषार्थ (मोक्ष) सिद्धये प्रयतमानस्याभासरूपस्य मोक्षदशायामभाव इव भवति। ‘ततश्च’ वृद्धिमिच्छतो मूलहानिः’ इतिवत् मोक्षार्थं प्रयतमानस्य जीवस्य स्वरूपनाशो भवतीत्यनर्थं ज्ञात्वा न कस्यचिदपि मुमुक्षोरस्मिन् सिद्धान्ते प्रवृत्तिः स्यादिति नायं पक्षः साधुः।
पञ्चदश्यादिग्रन्थेष्वित्थमुच्यते – अधिष्ठानकूटस्थेन सह साभासा बुद्धिर्वा अविद्या वा जीवः, अधिष्ठानब्रह्मणा सह साभासा माया ईश्वर इति च अत्र पक्षे वाच्यैकदेशं विहायैकदेशग्रहणात् महावाक्यस्थलेषु सिद्धान्तसम्मता या भागत्यागलक्षण सा गृह्यते। अस्मिन् पक्षे मुख्याकाश दृष्टान्त एवाभ्युपेयः। आकाशदृष्टान्त विस्तरः पञ्चदश्यां चित्रदीपे अस्मिन् ग्रन्थे चतुर्थतरङ्गे चोक्तः। अस्मिन् पक्षे आकाशस्य वा मुखादिप्रतिबिम्बस्य वा अधिष्ठानभूतोपादानं घटाकाशः अथवा दर्पणदिः। परिणाम्युपादानं तु जलं अविद्यादिर्वा। निमित्तकारणं महाकाशः, मुखादिबिम्बं, उपाधिसन्निधिश्च।
बाधिते चास्मिन् प्रतिबिम्बे स्वबिम्बरूपमुखादिभिः सहाभिन्नं भवति। तथापि जलं दर्पणादिकं बिम्बसन्निधिरूपं निमित्तं च यावदास्ते तावत् बाधितमपि प्रतिबिम्बमनुवर्तेत। इयमेव बाधितानुवृत्तिरित्युच्यते। एवमेव चिदाभासरूपजीवस्याधिष्ठानरूपोपादानं कूटस्थचैतन्यम्। परिनाम्युपादानं नाना बुद्धिः, अज्ञानांशो वा। निमित्तं प्रारब्धं कर्म। एतेषु मध्ये यः चिदाभासः बुद्धिरूपोपाधिना, अज्ञानांशरूपोपाधिना वा सहितं स्वस्वरूपं बाधित्वा ‘कूटस्थः’ ‘अहम्’ इत्यादिजीववाचकपदलक्ष्यार्थरूपाधिष्ठानभूत निजस्वरूपाभिमानबलात् अहंपदलक्ष्यार्थरूपकूटस्थस्य बिम्बरूपब्रह्मणा सह प्रागेव सिद्धमेकत्वं जानाति स एव मुच्यते। इतरो बध्यते।
प्रतिबिम्बवादयोः भेदः। (१)
(१) अत्रायं विशेषः – णिरपूर्णानेकघटेष्वनेकानि सूर्यप्रतिबिम्बानि भान्ति। तेष्वेकैकमपि प्रतिबिम्बं व्यष्टिरित्युच्यते। सर्वेषां प्रतिबिम्बानां मिलित्वा एकत्वेन ग्रहणे समष्टिरिति गीयते। एतेषु व्यष्टिप्रतिबिम्बेषु यत् प्रतिबिम्बं यदा जलाभावेनाभावं गच्छति तत् तदा सूर्येणाभेदं गच्छति। नेतराणि पर्तिबिम्बानि। अनेन क्रमेण यदा सर्वेषां प्रतिबिम्बानामभावो भविष्यति तदा सम्ष्टीप्रतिबिम्बस्य सूर्येणाभेदः कथ्यते।
यथाऽयं दृष्टान्तस्तथैव पूर्वोक्ताभासपक्षे नानाबुद्ध्यात्मकेषु अथवा अविद्याम्शरूपेषु जलेषु ब्रह्मणोऽनेकानि प्रतिबिम्बानि (आभासाः) जायन्ते। तत्रैकैकमपि प्रतिबिम्बं व्यष्टिरित्युच्यते। सर्वाणि प्रतिबिम्बानि (आभासाः) मिलित्वा समष्टिरिति कीर्त्यते। तत्रानेकव्यष्टिप्रतिबिम्बानि जीवाः। एकं समष्टिप्रतिबिम्बमीश्वरः। तेषु जीवेषु मध्ये यस्य जीवस्योपाध्यमाववशादभावो जायते तस्य ब्रह्मणा सहौपाचारिकः अभेदः कथ्यते। अनेन क्रमेण यदा सर्वजीवाभावो भविष्यति तदा समष्टिप्रतिबिम्बरूपेश्वरस्य विदेहमुक्तिः।
अस्मिन् पक्षे जगतो वा जीवस्य वा ब्रह्मणा सहाभेदंब्रुवतां श्रुतिवाक्यानां भागत्यागलक्षणा नाभ्युपगम्यते। किन्तु ‘गङ्गायां घोषः’ इति वाक्ये इव वाच्यार्थं सर्वं परित्यज्य तत्संबन्धिब्रह्ममात्रग्रहणात् जहल्लक्षणैव गृह्यते। इदश्च अधिष्ठानकूटस्थं चैतन्यं विहाय केवल बुद्धिविशिष्टो वा अविद्याविशिष्टो वा आभासो जीवः इत्यभ्युपगच्छतो वेदान्त्येकदेशिन आभासवादिनो मतम्।
अस्मिन् पक्षे पुरुषार्थ (मोक्ष) सिद्धये प्रयतमानस्याभासरूपस्य मोक्षदशायामभाव इव भवति। ‘ततश्च’ वृद्धिमिच्छतो मूलहानिः’ इतिवत् मोक्षार्थं प्रयतमानस्य जीवस्य स्वरूपनाशो भवतीत्यनर्थं ज्ञात्वा न कस्यचिदपि मुमुक्षोरस्मिन् सिद्धान्ते प्रवृत्तिः स्यादिति नायं पक्षः साधुः।
पञ्चदश्यादिग्रन्थेष्वित्थमुच्यते – अधिष्ठानकूटस्थेन सह साभासा बुद्धिर्वा अविद्या वा जीवः, अधिष्ठानब्रह्मणा सह साभासा माया ईश्वर इति च अत्र पक्षे वाच्यैकदेशं विहायैकदेशग्रहणात् महावाक्यस्थलेषु सिद्धान्तसम्मता या भागत्यागलक्षण सा गृह्यते। अस्मिन् पक्षे मुख्याकाश दृष्टान्त एवाभ्युपेयः। आकाशदृष्टान्त विस्तरः पञ्चदश्यां चित्रदीपे अस्मिन् ग्रन्थे चतुर्थतरङ्गे चोक्तः। अस्मिन् पक्षे आकाशस्य वा मुखादिप्रतिबिम्बस्य वा अधिष्ठानभूतोपादानं घटाकाशः अथवा दर्पणदिः। परिणाम्युपादानं तु जलं अविद्यादिर्वा। निमित्तकारणं महाकाशः, मुखादिबिम्बं, उपाधिसन्निधिश्च।
बाधिते चास्मिन् प्रतिबिम्बे स्वबिम्बरूपमुखादिभिः सहाभिन्नं भवति। तथापि जलं दर्पणादिकं बिम्बसन्निधिरूपं निमित्तं च यावदास्ते तावत् बाधितमपि प्रतिबिम्बमनुवर्तेत। इयमेव बाधितानुवृत्तिरित्युच्यते। एवमेव चिदाभासरूपजीवस्याधिष्ठानरूपोपादानं कूटस्थचैतन्यम्। परिनाम्युपादानं नाना बुद्धिः, अज्ञानांशो वा। निमित्तं प्रारब्धं कर्म। एतेषु मध्ये यः चिदाभासः बुद्धिरूपोपाधिना, अज्ञानांशरूपोपाधिना वा सहितं स्वस्वरूपं बाधित्वा ‘कूटस्थः’ ‘अहम्’ इत्यादिजीववाचकपदलक्ष्यार्थरूपाधिष्ठानभूत निजस्वरूपाभिमानबलात् अहंपदलक्ष्यार्थरूपकूटस्थस्य बिम्बरूपब्रह्मणा सह प्रागेव सिद्धमेकत्वं जानाति स एव मुच्यते। इतरो बध्यते।
प्रतिबिम्बवादयोः भेदः। (१)
(१) अत्रायं विशेषः – णिरपूर्णानेकघटेष्वनेकानि सूर्यप्रतिबिम्बानि भान्ति। तेष्वेकैकमपि प्रतिबिम्बं व्यष्टिरित्युच्यते। सर्वेषां प्रतिबिम्बानां मिलित्वा एकत्वेन ग्रहणे समष्टिरिति गीयते। एतेषु व्यष्टिप्रतिबिम्बेषु यत् प्रतिबिम्बं यदा जलाभावेनाभावं गच्छति तत् तदा सूर्येणाभेदं गच्छति। नेतराणि पर्तिबिम्बानि। अनेन क्रमेण यदा सर्वेषां प्रतिबिम्बानामभावो भविष्यति तदा सम्ष्टीप्रतिबिम्बस्य सूर्येणाभेदः कथ्यते।
यथाऽयं दृष्टान्तस्तथैव पूर्वोक्ताभासपक्षे नानाबुद्ध्यात्मकेषु अथवा अविद्याम्शरूपेषु जलेषु ब्रह्मणोऽनेकानि प्रतिबिम्बानि (आभासाः) जायन्ते। तत्रैकैकमपि प्रतिबिम्बं व्यष्टिरित्युच्यते। सर्वाणि प्रतिबिम्बानि (आभासाः) मिलित्वा समष्टिरिति कीर्त्यते। तत्रानेकव्यष्टिप्रतिबिम्बानि जीवाः। एकं समष्टिप्रतिबिम्बमीश्वरः। तेषु जीवेषु मध्ये यस्य जीवस्योपाध्यमाववशादभावो जायते तस्य ब्रह्मणा सहौपाचारिकः अभेदः कथ्यते। अनेन क्रमेण यदा सर्वजीवाभावो भविष्यति तदा समष्टिप्रतिबिम्बरूपेश्वरस्य विदेहमुक्तिः।
अस्मिन् पक्षे जगतो वा जीवस्य वा ब्रह्मणा सहाभेदंब्रुवतां श्रुतिवाक्यानां भागत्यागलक्षणा नाभ्युपगम्यते। किन्तु ‘गङ्गायां घोषः’ इति वाक्ये इव वाच्यार्थं सर्वं परित्यज्य तत्संबन्धिब्रह्ममात्रग्रहणात् जहल्लक्षणैव गृह्यते। इदश्च अधिष्ठानकूटस्थं चैतन्यं विहाय केवल बुद्धिविशिष्टो वा अविद्याविशिष्टो वा आभासो जीवः इत्यभ्युपगच्छतो वेदान्त्येकदेशिन आभासवादिनो मतम्।
अस्मिन् पक्षे पुरुषार्थ (मोक्ष) सिद्धये प्रयतमानस्याभासरूपस्य मोक्षदशायामभाव इव भवति। ‘ततश्च’ वृद्धिमिच्छतो मूलहानिः’ इतिवत् मोक्षार्थं प्रयतमानस्य जीवस्य स्वरूपनाशो भवतीत्यनर्थं ज्ञात्वा न कस्यचिदपि मुमुक्षोरस्मिन् सिद्धान्ते प्रवृत्तिः स्यादिति नायं पक्षः साधुः।
पञ्चदश्यादिग्रन्थेष्वित्थमुच्यते – अधिष्ठानकूटस्थेन सह साभासा बुद्धिर्वा अविद्या वा जीवः, अधिष्ठानब्रह्मणा सह साभासा माया ईश्वर इति च अत्र पक्षे वाच्यैकदेशं विहायैकदेशग्रहणात् महावाक्यस्थलेषु सिद्धान्तसम्मता या भागत्यागलक्षण सा गृह्यते। अस्मिन् पक्षे मुख्याकाश दृष्टान्त एवाभ्युपेयः। आकाशदृष्टान्त विस्तरः पञ्चदश्यां चित्रदीपे अस्मिन् ग्रन्थे चतुर्थतरङ्गे चोक्तः। अस्मिन् पक्षे आकाशस्य वा मुखादिप्रतिबिम्बस्य वा अधिष्ठानभूतोपादानं घटाकाशः अथवा दर्पणदिः। परिणाम्युपादानं तु जलं अविद्यादिर्वा। निमित्तकारणं महाकाशः, मुखादिबिम्बं, उपाधिसन्निधिश्च।
बाधिते चास्मिन् प्रतिबिम्बे स्वबिम्बरूपमुखादिभिः सहाभिन्नं भवति। तथापि जलं दर्पणादिकं बिम्बसन्निधिरूपं निमित्तं च यावदास्ते तावत् बाधितमपि प्रतिबिम्बमनुवर्तेत। इयमेव बाधितानुवृत्तिरित्युच्यते। एवमेव चिदाभासरूपजीवस्याधिष्ठानरूपोपादानं कूटस्थचैतन्यम्। परिनाम्युपादानं नाना बुद्धिः, अज्ञानांशो वा। निमित्तं प्रारब्धं कर्म। एतेषु मध्ये यः चिदाभासः बुद्धिरूपोपाधिना, अज्ञानांशरूपोपाधिना वा सहितं स्वस्वरूपं बाधित्वा ‘कूटस्थः’ ‘अहम्’ इत्यादिजीववाचकपदलक्ष्यार्थरूपाधिष्ठानभूत निजस्वरूपाभिमानबलात् अहंपदलक्ष्यार्थरूपकूटस्थस्य बिम्बरूपब्रह्मणा सह प्रागेव सिद्धमेकत्वं जानाति स एव मुच्यते। इतरो बध्यते।
Top ↑
Page 309
pratibimbavAdayoH bhedaH. (1)
(1) atrAyaM visheShaH – NirapUrNAnekaghaTeShvanekAni sUryapratibimbAni bhAnti. teShvekaikamapi pratibimbaM vyaShTirityuchyate. sarveShAM pratibimbAnAM militvA ekatvena grahaNe samaShTiriti gIyate. eteShu vyaShTipratibimbeShu yat pratibimbaM yadA jalAbhAvenAbhAvaM gachChati tat tadA sUryeNAbhedaM gachChati. netarANi partibimbAni. anena krameNa yadA sarveShAM pratibimbAnAmabhAvo bhaviShyati tadA samShTIpratibimbasya sUryeNAbhedaH kathyate.
yathA.ayaM dR^iShTAntastathaiva pUrvoktAbhAsapakShe nAnAbuddhyAtmakeShu athavA avidyAmsharUpeShu jaleShu brahmaNo.anekAni pratibimbAni (AbhAsAH) jAyante. tatraikaikamapi pratibimbaM vyaShTirityuchyate. sarvANi pratibimbAni (AbhAsAH) militvA samaShTiriti kIrtyate. tatrAnekavyaShTipratibimbAni jIvAH. ekaM samaShTipratibimbamIshvaraH. teShu jIveShu madhye yasya jIvasyopAdhyamAvavashAdabhAvo jAyate tasya brahmaNA sahaupAchArikaH abhedaH kathyate. anena krameNa yadA sarvajIvAbhAvo bhaviShyati tadA samaShTipratibimbarUpeshvarasya videhamuktiH.
asmin pakShe jagato vA jIvasya vA brahmaNA sahAbhedaMbruvatAM shrutivAkyAnAM bhAgatyAgalakShaNA nAbhyupagamyate. kintu ‘ga~NgAyAM ghoShaH’ iti vAkye iva vAchyArthaM sarvaM parityajya tatsaMbandhibrahmamAtragrahaNAt jahallakShaNaiva gR^ihyate. idashcha adhiShThAnakUTasthaM chaitanyaM vihAya kevala buddhivishiShTo vA avidyAvishiShTo vA AbhAso jIvaH ityabhyupagachChato vedAntyekadeshina AbhAsavAdino matam.
asmin pakShe puruShArtha (mokSha) siddhaye prayatamAnasyAbhAsarUpasya mokShadashAyAmabhAva iva bhavati. ‘tatashcha’ vR^iddhimichChato mUlahAniH’ itivat mokShArthaM prayatamAnasya jIvasya svarUpanAsho bhavatItyanarthaM GYAtvA na kasyachidapi mumukShorasmin siddhAnte pravR^ittiH syAditi nAyaM pakShaH sAdhuH.
pa~nchadashyAdigrantheShvitthamuchyate – adhiShThAnakUTasthena saha sAbhAsA buddhirvA avidyA vA jIvaH, adhiShThAnabrahmaNA saha sAbhAsA mAyA Ishvara iti cha atra pakShe vAchyaikadeshaM vihAyaikadeshagrahaNAt mahAvAkyasthaleShu siddhAntasammatA yA bhAgatyAgalakShaNa sA gR^ihyate. asmin pakShe mukhyAkAsha dR^iShTAnta evAbhyupeyaH. AkAshadR^iShTAnta vistaraH pa~nchadashyAM chitradIpe asmin granthe chaturthatara~Nge choktaH. asmin pakShe AkAshasya vA mukhAdipratibimbasya vA adhiShThAnabhUtopAdAnaM ghaTAkAshaH athavA darpaNadiH. pariNAmyupAdAnaM tu jalaM avidyAdirvA. nimittakAraNaM mahAkAshaH, mukhAdibimbaM, upAdhisannidhishcha.
bAdhite chAsmin pratibimbe svabimbarUpamukhAdibhiH sahAbhinnaM bhavati. tathApi jalaM darpaNAdikaM bimbasannidhirUpaM nimittaM cha yAvadAste tAvat bAdhitamapi pratibimbamanuvarteta. iyameva bAdhitAnuvR^ittirityuchyate. evameva chidAbhAsarUpajIvasyAdhiShThAnarUpopAdAnaM kUTasthachaitanyam. parinAmyupAdAnaM nAnA buddhiH, aGYAnAMsho vA. nimittaM prArabdhaM karma. eteShu madhye yaH chidAbhAsaH buddhirUpopAdhinA, aGYAnAMsharUpopAdhinA vA sahitaM svasvarUpaM bAdhitvA ‘kUTasthaH’ ‘aham’ ityAdijIvavAchakapadalakShyArtharUpAdhiShThAnabhUta nijasvarUpAbhimAnabalAt ahaMpadalakShyArtharUpakUTasthasya bimbarUpabrahmaNA saha prAgeva siddhamekatvaM jAnAti sa eva muchyate. itaro badhyate.
Page 309
pratibimbavādayoḥ bhedaḥ. (1)
(1) atrāyaṃ viśeṣaḥ – ṇirapūrṇānekaghaṭeṣvanekāni sūryapratibimbāni bhānti. teṣvekaikamapi pratibimbaṃ vyaṣṭirityucyate. sarveṣāṃ pratibimbānāṃ militvā ekatvena grahaṇe samaṣṭiriti gīyate. eteṣu vyaṣṭipratibimbeṣu yat pratibimbaṃ yadā jalābhāvenābhāvaṃ gacchati tat tadā sūryeṇābhedaṃ gacchati. netarāṇi partibimbāni. anena krameṇa yadā sarveṣāṃ pratibimbānāmabhāvo bhaviṣyati tadā samṣṭīpratibimbasya sūryeṇābhedaḥ kathyate.
yathā’yaṃ dṛṣṭāntastathaiva pūrvoktābhāsapakṣe nānābuddhyātmakeṣu athavā avidyāmśarūpeṣu jaleṣu brahmaṇo’nekāni pratibimbāni (ābhāsāḥ) jāyante. tatraikaikamapi pratibimbaṃ vyaṣṭirityucyate. sarvāṇi pratibimbāni (ābhāsāḥ) militvā samaṣṭiriti kīrtyate. tatrānekavyaṣṭipratibimbāni jīvāḥ. ekaṃ samaṣṭipratibimbamīśvaraḥ. teṣu jīveṣu madhye yasya jīvasyopādhyamāvavaśādabhāvo jāyate tasya brahmaṇā sahaupācārikaḥ abhedaḥ kathyate. anena krameṇa yadā sarvajīvābhāvo bhaviṣyati tadā samaṣṭipratibimbarūpeśvarasya videhamuktiḥ.
asmin pakṣe jagato vā jīvasya vā brahmaṇā sahābhedaṃbruvatāṃ śrutivākyānāṃ bhāgatyāgalakṣaṇā nābhyupagamyate. kintu ‘gaṅgāyāṃ ghoṣaḥ’ iti vākye iva vācyārthaṃ sarvaṃ parityajya tatsaṃbandhibrahmamātragrahaṇāt jahallakṣaṇaiva gṛhyate. idaśca adhiṣṭhānakūṭasthaṃ caitanyaṃ vihāya kevala buddhiviśiṣṭo vā avidyāviśiṣṭo vā ābhāso jīvaḥ ityabhyupagacchato vedāntyekadeśina ābhāsavādino matam.
asmin pakṣe puruṣārtha (mokṣa) siddhaye prayatamānasyābhāsarūpasya mokṣadaśāyāmabhāva iva bhavati. ‘tataśca’ vṛddhimicchato mūlahāniḥ’ itivat mokṣārthaṃ prayatamānasya jīvasya svarūpanāśo bhavatītyanarthaṃ jñātvā na kasyacidapi mumukṣorasmin siddhānte pravṛttiḥ syāditi nāyaṃ pakṣaḥ sādhuḥ.
pañcadaśyādigrantheṣvitthamucyate – adhiṣṭhānakūṭasthena saha sābhāsā buddhirvā avidyā vā jīvaḥ, adhiṣṭhānabrahmaṇā saha sābhāsā māyā īśvara iti ca atra pakṣe vācyaikadeśaṃ vihāyaikadeśagrahaṇāt mahāvākyasthaleṣu siddhāntasammatā yā bhāgatyāgalakṣaṇa sā gṛhyate. asmin pakṣe mukhyākāśa dṛṣṭānta evābhyupeyaḥ. ākāśadṛṣṭānta vistaraḥ pañcadaśyāṃ citradīpe asmin granthe caturthataraṅge coktaḥ. asmin pakṣe ākāśasya vā mukhādipratibimbasya vā adhiṣṭhānabhūtopādānaṃ ghaṭākāśaḥ athavā darpaṇadiḥ. pariṇāmyupādānaṃ tu jalaṃ avidyādirvā. nimittakāraṇaṃ mahākāśaḥ, mukhādibimbaṃ, upādhisannidhiśca.
bādhite cāsmin pratibimbe svabimbarūpamukhādibhiḥ sahābhinnaṃ bhavati. tathāpi jalaṃ darpaṇādikaṃ bimbasannidhirūpaṃ nimittaṃ ca yāvadāste tāvat bādhitamapi pratibimbamanuvarteta. iyameva bādhitānuvṛttirityucyate. evameva cidābhāsarūpajīvasyādhiṣṭhānarūpopādānaṃ kūṭasthacaitanyam. parināmyupādānaṃ nānā buddhiḥ, ajñānāṃśo vā. nimittaṃ prārabdhaṃ karma. eteṣu madhye yaḥ cidābhāsaḥ buddhirūpopādhinā, ajñānāṃśarūpopādhinā vā sahitaṃ svasvarūpaṃ bādhitvā ‘kūṭasthaḥ’ ‘aham’ ityādijīvavācakapadalakṣyārtharūpādhiṣṭhānabhūta nijasvarūpābhimānabalāt ahaṃpadalakṣyārtharūpakūṭasthasya bimbarūpabrahmaṇā saha prāgeva siddhamekatvaṃ jānāti sa eva mucyate. itaro badhyate.
pratibimbavādayoḥ bhedaḥ. (1)
(1) atrāyaṃ viśeṣaḥ – ṇirapūrṇānekaghaṭeṣvanekāni sūryapratibimbāni bhānti. teṣvekaikamapi pratibimbaṃ vyaṣṭirityucyate. sarveṣāṃ pratibimbānāṃ militvā ekatvena grahaṇe samaṣṭiriti gīyate. eteṣu vyaṣṭipratibimbeṣu yat pratibimbaṃ yadā jalābhāvenābhāvaṃ gacchati tat tadā sūryeṇābhedaṃ gacchati. netarāṇi partibimbāni. anena krameṇa yadā sarveṣāṃ pratibimbānāmabhāvo bhaviṣyati tadā samṣṭīpratibimbasya sūryeṇābhedaḥ kathyate.
yathā’yaṃ dṛṣṭāntastathaiva pūrvoktābhāsapakṣe nānābuddhyātmakeṣu athavā avidyāmśarūpeṣu jaleṣu brahmaṇo’nekāni pratibimbāni (ābhāsāḥ) jāyante. tatraikaikamapi pratibimbaṃ vyaṣṭirityucyate. sarvāṇi pratibimbāni (ābhāsāḥ) militvā samaṣṭiriti kīrtyate. tatrānekavyaṣṭipratibimbāni jīvāḥ. ekaṃ samaṣṭipratibimbamīśvaraḥ. teṣu jīveṣu madhye yasya jīvasyopādhyamāvavaśādabhāvo jāyate tasya brahmaṇā sahaupācārikaḥ abhedaḥ kathyate. anena krameṇa yadā sarvajīvābhāvo bhaviṣyati tadā samaṣṭipratibimbarūpeśvarasya videhamuktiḥ.
asmin pakṣe jagato vā jīvasya vā brahmaṇā sahābhedaṃbruvatāṃ śrutivākyānāṃ bhāgatyāgalakṣaṇā nābhyupagamyate. kintu ‘gaṅgāyāṃ ghoṣaḥ’ iti vākye iva vācyārthaṃ sarvaṃ parityajya tatsaṃbandhibrahmamātragrahaṇāt jahallakṣaṇaiva gṛhyate. idaśca adhiṣṭhānakūṭasthaṃ caitanyaṃ vihāya kevala buddhiviśiṣṭo vā avidyāviśiṣṭo vā ābhāso jīvaḥ ityabhyupagacchato vedāntyekadeśina ābhāsavādino matam.
asmin pakṣe puruṣārtha (mokṣa) siddhaye prayatamānasyābhāsarūpasya mokṣadaśāyāmabhāva iva bhavati. ‘tataśca’ vṛddhimicchato mūlahāniḥ’ itivat mokṣārthaṃ prayatamānasya jīvasya svarūpanāśo bhavatītyanarthaṃ jñātvā na kasyacidapi mumukṣorasmin siddhānte pravṛttiḥ syāditi nāyaṃ pakṣaḥ sādhuḥ.
pañcadaśyādigrantheṣvitthamucyate – adhiṣṭhānakūṭasthena saha sābhāsā buddhirvā avidyā vā jīvaḥ, adhiṣṭhānabrahmaṇā saha sābhāsā māyā īśvara iti ca atra pakṣe vācyaikadeśaṃ vihāyaikadeśagrahaṇāt mahāvākyasthaleṣu siddhāntasammatā yā bhāgatyāgalakṣaṇa sā gṛhyate. asmin pakṣe mukhyākāśa dṛṣṭānta evābhyupeyaḥ. ākāśadṛṣṭānta vistaraḥ pañcadaśyāṃ citradīpe asmin granthe caturthataraṅge coktaḥ. asmin pakṣe ākāśasya vā mukhādipratibimbasya vā adhiṣṭhānabhūtopādānaṃ ghaṭākāśaḥ athavā darpaṇadiḥ. pariṇāmyupādānaṃ tu jalaṃ avidyādirvā. nimittakāraṇaṃ mahākāśaḥ, mukhādibimbaṃ, upādhisannidhiśca.
bādhite cāsmin pratibimbe svabimbarūpamukhādibhiḥ sahābhinnaṃ bhavati. tathāpi jalaṃ darpaṇādikaṃ bimbasannidhirūpaṃ nimittaṃ ca yāvadāste tāvat bādhitamapi pratibimbamanuvarteta. iyameva bādhitānuvṛttirityucyate. evameva cidābhāsarūpajīvasyādhiṣṭhānarūpopādānaṃ kūṭasthacaitanyam. parināmyupādānaṃ nānā buddhiḥ, ajñānāṃśo vā. nimittaṃ prārabdhaṃ karma. eteṣu madhye yaḥ cidābhāsaḥ buddhirūpopādhinā, ajñānāṃśarūpopādhinā vā sahitaṃ svasvarūpaṃ bādhitvā ‘kūṭasthaḥ’ ‘aham’ ityādijīvavācakapadalakṣyārtharūpādhiṣṭhānabhūta nijasvarūpābhimānabalāt ahaṃpadalakṣyārtharūpakūṭasthasya bimbarūpabrahmaṇā saha prāgeva siddhamekatvaṃ jānāti sa eva mucyate. itaro badhyate.
Page 309
ப்ரதிபி³ம்ப³வாத³யோ꞉ பே⁴த³꞉. (1)
(1) அத்ராயம் விஶேஷ꞉ – ணிரபூர்ணானேகக⁴டேஷ்வனேகானி ஸூர்யப்ரதிபி³ம்பா³னி பா⁴ந்தி. தேஷ்வேகைகமபி ப்ரதிபி³ம்ப³ம் வ்யஷ்டிரித்யுச்யதே. ஸர்வேஷாம் ப்ரதிபி³ம்பா³னாம் மிலித்வா ஏகத்வேன க்³ரஹணே ஸமஷ்டிரிதி கீ³யதே. ஏதேஷு வ்யஷ்டிப்ரதிபி³ம்பே³ஷு யத் ப்ரதிபி³ம்ப³ம் யதா³ ஜலாபா⁴வேநாபா⁴வம் க³ச்ச²தி தத் ததா³ ஸூர்யேணாபே⁴த³ம் க³ச்ச²தி. நேதராணி பர்திபி³ம்பா³னி. அனேன க்ரமேண யதா³ ஸர்வேஷாம் ப்ரதிபி³ம்பா³நாமபா⁴வோ ப⁴விஷ்யதி ததா³ ஸம்ஷ்டீப்ரதிபி³ம்ப³ஸ்ய ஸூர்யேணாபே⁴த³꞉ கத்²யதே.
யதா²(அ)யம் த்³ருஷ்டாந்தஸ்ததை²வ பூர்வோக்தாபா⁴ஸபக்ஷே நானாபு³த்³த்⁴யாத்மகேஷு அத²வா அவித்³யாம்ஶரூபேஷு ஜலேஷு ப்³ரஹ்மணோ(அ)னேகானி ப்ரதிபி³ம்பா³னி (ஆபா⁴ஸா꞉) ஜாயந்தே. தத்ரைகைகமபி ப்ரதிபி³ம்ப³ம் வ்யஷ்டிரித்யுச்யதே. ஸர்வாணி ப்ரதிபி³ம்பா³னி (ஆபா⁴ஸா꞉) மிலித்வா ஸமஷ்டிரிதி கீர்த்யதே. தத்ரானேகவ்யஷ்டிப்ரதிபி³ம்பா³னி ஜீவா꞉. ஏகம் ஸமஷ்டிப்ரதிபி³ம்ப³மீஶ்வர꞉. தேஷு ஜீவேஷு மத்⁴யே யஸ்ய ஜீவஸ்யோபாத்⁴யமாவவஶாத³பா⁴வோ ஜாயதே தஸ்ய ப்³ரஹ்மணா ஸஹௌபாசாரிக꞉ அபே⁴த³꞉ கத்²யதே. அனேன க்ரமேண யதா³ ஸர்வஜீவாபா⁴வோ ப⁴விஷ்யதி ததா³ ஸமஷ்டிப்ரதிபி³ம்ப³ரூபேஶ்வரஸ்ய விதே³ஹமுக்தி꞉.
அஸ்மின் பக்ஷே ஜக³தோ வா ஜீவஸ்ய வா ப்³ரஹ்மணா ஸஹாபே⁴த³ம்ப்³ருவதாம் ஶ்ருதிவாக்யானாம் பா⁴க³த்யாக³லக்ஷணா நாப்⁴யுபக³ம்யதே. கிந்து ‘க³ங்கா³யாம் கோ⁴ஷ꞉’ இதி வாக்யே இவ வாச்யார்த²ம் ஸர்வம் பரித்யஜ்ய தத்ஸம்ப³ந்தி⁴ப்³ரஹ்மமாத்ரக்³ரஹணாத் ஜஹல்லக்ஷணைவ க்³ருஹ்யதே. இத³ஶ்ச அதி⁴ஷ்டா²னகூடஸ்த²ம் சைதன்யம் விஹாய கேவல பு³த்³தி⁴விஶிஷ்டோ வா அவித்³யாவிஶிஷ்டோ வா ஆபா⁴ஸோ ஜீவ꞉ இத்யப்⁴யுபக³ச்ச²தோ வேதா³ந்த்யேகதே³ஶின ஆபா⁴ஸவாதி³னோ மதம்.
அஸ்மின் பக்ஷே புருஷார்த² (மோக்ஷ) ஸித்³த⁴யே ப்ரயதமானஸ்யாபா⁴ஸரூபஸ்ய மோக்ஷத³ஶாயாமபா⁴வ இவ ப⁴வதி. ‘ததஶ்ச’ வ்ருத்³தி⁴மிச்ச²தோ மூலஹானி꞉’ இதிவத் மோக்ஷார்த²ம் ப்ரயதமானஸ்ய ஜீவஸ்ய ஸ்வரூபநாஶோ ப⁴வதீத்யனர்த²ம் ஜ்ஞாத்வா ந கஸ்யசித³பி முமுக்ஷோரஸ்மின் ஸித்³தா⁴ந்தே ப்ரவ்ருத்தி꞉ ஸ்யாதி³தி நாயம் பக்ஷ꞉ ஸாது⁴꞉.
பஞ்சத³ஶ்யாதி³க்³ரந்தே²ஷ்வித்த²முச்யதே – அதி⁴ஷ்டா²னகூடஸ்தே²ன ஸஹ ஸாபா⁴ஸா பு³த்³தி⁴ர்வா அவித்³யா வா ஜீவ꞉, அதி⁴ஷ்டா²னப்³ரஹ்மணா ஸஹ ஸாபா⁴ஸா மாயா ஈஶ்வர இதி ச அத்ர பக்ஷே வாச்யைகதே³ஶம் விஹாயைகதே³ஶக்³ரஹணாத் மஹாவாக்யஸ்த²லேஷு ஸித்³தா⁴ந்தஸம்மதா யா பா⁴க³த்யாக³லக்ஷண ஸா க்³ருஹ்யதே. அஸ்மின் பக்ஷே முக்²யாகாஶ த்³ருஷ்டாந்த ஏவாப்⁴யுபேய꞉. ஆகாஶத்³ருஷ்டாந்த விஸ்தர꞉ பஞ்சத³ஶ்யாம் சித்ரதீ³பே அஸ்மின் க்³ரந்தே² சதுர்த²தரங்கே³ சோக்த꞉. அஸ்மின் பக்ஷே ஆகாஶஸ்ய வா முகா²தி³ப்ரதிபி³ம்ப³ஸ்ய வா அதி⁴ஷ்டா²னபூ⁴தோபாதா³னம் க⁴டாகாஶ꞉ அத²வா த³ர்பணதி³꞉. பரிணாம்யுபாதா³னம் து ஜலம் அவித்³யாதி³ர்வா. நிமித்தகாரணம் மஹாகாஶ꞉, முகா²தி³பி³ம்ப³ம், உபாதி⁴ஸந்நிதி⁴ஶ்ச.
பா³தி⁴தே சாஸ்மின் ப்ரதிபி³ம்பே³ ஸ்வபி³ம்ப³ரூபமுகா²தி³பி⁴꞉ ஸஹாபி⁴ன்னம் ப⁴வதி. ததா²பி ஜலம் த³ர்பணாதி³கம் பி³ம்ப³ஸந்நிதி⁴ரூபம் நிமித்தம் ச யாவதா³ஸ்தே தாவத் பா³தி⁴தமபி ப்ரதிபி³ம்ப³மனுவர்தேத. இயமேவ பா³தி⁴தானுவ்ருத்திரித்யுச்யதே. ஏவமேவ சிதா³பா⁴ஸரூபஜீவஸ்யாதி⁴ஷ்டா²னரூபோபாதா³னம் கூடஸ்த²சைதன்யம். பரினாம்யுபாதா³னம் நானா பு³த்³தி⁴꞉, அஜ்ஞானாம்ஶோ வா. நிமித்தம் ப்ராரப்³த⁴ம் கர்ம. ஏதேஷு மத்⁴யே ய꞉ சிதா³பா⁴ஸ꞉ பு³த்³தி⁴ரூபோபாதி⁴னா, அஜ்ஞானாம்ஶரூபோபாதி⁴னா வா ஸஹிதம் ஸ்வஸ்வரூபம் பா³தி⁴த்வா ‘கூடஸ்த²꞉’ ‘அஹம்’ இத்யாதி³ஜீவவாசகபத³லக்ஷ்யார்த²ரூபாதி⁴ஷ்டா²னபூ⁴த நிஜஸ்வரூபாபி⁴மானப³லாத் அஹம்பத³லக்ஷ்யார்த²ரூபகூடஸ்த²ஸ்ய பி³ம்ப³ரூபப்³ரஹ்மணா ஸஹ ப்ராகே³வ ஸித்³த⁴மேகத்வம் ஜானாதி ஸ ஏவ முச்யதே. இதரோ ப³த்⁴யதே.