Click ↓ on your preferred language to read on!
विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:
Page 308
बिम्बरूपेश्वरे (१) न ते दोषाः सन्ति। अत एवेश्वरे सर्वज्ञत्वादयः सन्ति। जीवे च किञ्चिज्ज्ञत्वादयः।
(४५१) आभासप्रतिबिम्बवादयोर्भेदः —
आभासपक्षे आभासो मिथ्या। प्रतिबिम्बपक्षे प्रतिबिम्बो न मिथ्या। अपि तु सत्यः। प्रतिबिम्बवादसिद्धान्तस्त्वेवम् – दर्पणे प्रतीयमानः मुख प्रतिबिम्बो न मुखस्य छायारूपः। छायायाः स्वभावस्त्वयम् – यस्यां दिशि छायावतो मुखं पृष्टभागश्च वर्तते तस्यामेव दिशि छायाया मुखं पृष्टभागश्च वर्तेत। दर्पणे प्रतिबिम्बितं मुखं तत्पृष्टभागश्च बिम्बाभिमुखतया वर्तते। तस्माद्दर्पणे छायारूपः प्रतिबिम्बो नास्ति। किन्तु दर्पणविषयीकरणाय चक्षुर्द्वारा बहिर्निर्गतान्तःकरणवृत्तिर्दर्पणं विषयीकृत्य तत्क्षणमेव दर्पणात् प्रतिनिवृत्य ग्रीवास्थं मुखं विषयीकरोति। अत्यन्तवेगेन भ्रमणवशादलातदण्डश्चक्रवद्भाति। नैव तत् चक्रम्। तथा दर्पणं मुखं च विषयीकर्तुं प्रवृत्तान्तःकरणवृत्तेर्वेगवशात् मुखं दर्पणस्थमिव भाति। वस्तुतो मुखं ग्रीवायामेव वर्तते, न दर्पणे। नापि मुखछायाऽस्ति दर्पणे। अन्तःकरणवृत्तेर्वेगवशात् भ्रान्त्या प्रतीयमानं यत् मुखस्य दर्पणस्थत्वं स एव प्रतिबिम्ब इत्युच्यते।
इत्थं दर्पणरूपोपाधिसंबन्धवशात् ग्रीवास्थमुखमेव बिम्बात्मना प्रतिबिम्बात्मना च भाति। सम्यग्विचार्यमाणे तु बिम्बप्रतिबिम्बभाव एव नास्ति एवमज्ञानरूपोपाधिसंभन्धवशात् असङ्गचैतन्ये बिम्बस्थानीयेश्वरभावः प्रतिबिम्बस्थानीयजीवभावश्च प्रतीयते। सम्यग्विचार्यमाणे तु ईश्वरत्वं जीवत्वं च नैव संभवति। अज्ञानवशाच्चैतन्ये जायमानजीवत्वप्रतीतिश्च अज्ञानस्यप्रतिबिम्ब इत्युच्यते। तस्मात् बिम्बत्वं प्रतिबिम्बत्वं च मिथ्यैव। चैतन्यस्वरूपेण तु बिम्बप्रतिबिम्बादिकं सत्यमेव। दृष्टान्ते बिम्बप्रतिबिम्बयोः स्वरूपं मुखं दार्ष्टान्तिके चैतन्यं च सत्यम्। इत्थं स्वरूपतः सत्यत्वात् प्रतिबिम्बं सत्यमित्युच्यते। आभासस्वरूपं तु छायेप्यभ्युपगतम्। अतो मिथ्या। अयमेवाभास-
———————————————————-
(१) प्रतिबिम्बवादे शुद्धं ब्रह्मैवेश्वरः। तस्मिन् सर्वज्ञत्वादिधर्मा अपि स्वतो न संभवति। तथापि जीवाश्रित किञ्चिज्ज्ञत्वादिकमपेक्ष्य शुद्धे ब्रह्मणि बिम्बत्वेश्वरत्वसर्वज्ञत्वादिधर्मा आरोपिताः। वस्तुतस्तु जीवेश्वरावुभावपि शुद्धब्रह्मस्वरूपावेव। तत्र न कोऽपि धर्मः संभवति।
Top ↑
Page 308
bimbarUpeshvare (1) na te doShAH santi. ata eveshvare sarvaGYatvAdayaH santi. jIve cha ki~nchijGYatvAdayaH.
(451) AbhAsapratibimbavAdayorbhedaH —
AbhAsapakShe AbhAso mithyA. pratibimbapakShe pratibimbo na mithyA. api tu satyaH. pratibimbavAdasiddhAntastvevam – darpaNe pratIyamAnaH mukha pratibimbo na mukhasya ChAyArUpaH. ChAyAyAH svabhAvastvayam – yasyAM dishi ChAyAvato mukhaM pR^iShTabhAgashcha vartate tasyAmeva dishi ChAyAyA mukhaM pR^iShTabhAgashcha varteta. darpaNe pratibimbitaM mukhaM tatpR^iShTabhAgashcha bimbAbhimukhatayA vartate. tasmAddarpaNe ChAyArUpaH pratibimbo nAsti. kintu darpaNaviShayIkaraNAya chakShurdvArA bahirnirgatAntaHkaraNavR^ittirdarpaNaM viShayIkR^itya tatkShaNameva darpaNAt pratinivR^itya grIvAsthaM mukhaM viShayIkaroti. atyantavegena bhramaNavashAdalAtadaNDashchakravadbhAti. naiva tat chakram. tathA darpaNaM mukhaM cha viShayIkartuM pravR^ittAntaHkaraNavR^ittervegavashAt mukhaM darpaNasthamiva bhAti. vastuto mukhaM grIvAyAmeva vartate, na darpaNe. nApi mukhaChAyA.asti darpaNe. antaHkaraNavR^ittervegavashAt bhrAntyA pratIyamAnaM yat mukhasya darpaNasthatvaM sa eva pratibimba ityuchyate.
itthaM darpaNarUpopAdhisaMbandhavashAt grIvAsthamukhameva bimbAtmanA pratibimbAtmanA cha bhAti. samyagvichAryamANe tu bimbapratibimbabhAva eva nAsti evamaGYAnarUpopAdhisaMbhandhavashAt asa~Ngachaitanye bimbasthAnIyeshvarabhAvaH pratibimbasthAnIyajIvabhAvashcha pratIyate. samyagvichAryamANe tu IshvaratvaM jIvatvaM cha naiva saMbhavati. aGYAnavashAchchaitanye jAyamAnajIvatvapratItishcha aGYAnasyapratibimba ityuchyate. tasmAt bimbatvaM pratibimbatvaM cha mithyaiva. chaitanyasvarUpeNa tu bimbapratibimbAdikaM satyameva. dR^iShTAnte bimbapratibimbayoH svarUpaM mukhaM dArShTAntike chaitanyaM cha satyam. itthaM svarUpataH satyatvAt pratibimbaM satyamityuchyate. AbhAsasvarUpaM tu ChAyepyabhyupagatam. ato mithyA. ayamevAbhAsa-
(1) pratibimbavAde shuddhaM brahmaiveshvaraH. tasmin sarvaGYatvAdidharmA api svato na saMbhavati. tathApi jIvAshrita ki~nchijGYatvAdikamapekShya shuddhe brahmaNi bimbatveshvaratvasarvaGYatvAdidharmA AropitAH. vastutastu jIveshvarAvubhAvapi shuddhabrahmasvarUpAveva. tatra na ko.api dharmaH saMbhavati.
Page 308
bimbarūpeśvare (1) na te doṣāḥ santi. ata eveśvare sarvajñatvādayaḥ santi. jīve ca kiñcijjñatvādayaḥ.
(451) ābhāsapratibimbavādayorbhedaḥ —
ābhāsapakṣe ābhāso mithyā. pratibimbapakṣe pratibimbo na mithyā. api tu satyaḥ. pratibimbavādasiddhāntastvevam – darpaṇe pratīyamānaḥ mukha pratibimbo na mukhasya chāyārūpaḥ. chāyāyāḥ svabhāvastvayam – yasyāṃ diśi chāyāvato mukhaṃ pṛṣṭabhāgaśca vartate tasyāmeva diśi chāyāyā mukhaṃ pṛṣṭabhāgaśca varteta. darpaṇe pratibimbitaṃ mukhaṃ tatpṛṣṭabhāgaśca bimbābhimukhatayā vartate. tasmāddarpaṇe chāyārūpaḥ pratibimbo nāsti. kintu darpaṇaviṣayīkaraṇāya cakṣurdvārā bahirnirgatāntaḥkaraṇavṛttirdarpaṇaṃ viṣayīkṛtya tatkṣaṇameva darpaṇāt pratinivṛtya grīvāsthaṃ mukhaṃ viṣayīkaroti. atyantavegena bhramaṇavaśādalātadaṇḍaścakravadbhāti. naiva tat cakram. tathā darpaṇaṃ mukhaṃ ca viṣayīkartuṃ pravṛttāntaḥkaraṇavṛttervegavaśāt mukhaṃ darpaṇasthamiva bhāti. vastuto mukhaṃ grīvāyāmeva vartate, na darpaṇe. nāpi mukhachāyā’sti darpaṇe. antaḥkaraṇavṛttervegavaśāt bhrāntyā pratīyamānaṃ yat mukhasya darpaṇasthatvaṃ sa eva pratibimba ityucyate.
itthaṃ darpaṇarūpopādhisaṃbandhavaśāt grīvāsthamukhameva bimbātmanā pratibimbātmanā ca bhāti. samyagvicāryamāṇe tu bimbapratibimbabhāva eva nāsti evamajñānarūpopādhisaṃbhandhavaśāt asaṅgacaitanye bimbasthānīyeśvarabhāvaḥ pratibimbasthānīyajīvabhāvaśca pratīyate. samyagvicāryamāṇe tu īśvaratvaṃ jīvatvaṃ ca naiva saṃbhavati. ajñānavaśāccaitanye jāyamānajīvatvapratītiśca ajñānasyapratibimba ityucyate. tasmāt bimbatvaṃ pratibimbatvaṃ ca mithyaiva. caitanyasvarūpeṇa tu bimbapratibimbādikaṃ satyameva. dṛṣṭānte bimbapratibimbayoḥ svarūpaṃ mukhaṃ dārṣṭāntike caitanyaṃ ca satyam. itthaṃ svarūpataḥ satyatvāt pratibimbaṃ satyamityucyate. ābhāsasvarūpaṃ tu chāyepyabhyupagatam. ato mithyā. ayamevābhāsa-
(1) pratibimbavāde śuddhaṃ brahmaiveśvaraḥ. tasmin sarvajñatvādidharmā api svato na saṃbhavati. tathāpi jīvāśrita kiñcijjñatvādikamapekṣya śuddhe brahmaṇi bimbatveśvaratvasarvajñatvādidharmā āropitāḥ. vastutastu jīveśvarāvubhāvapi śuddhabrahmasvarūpāveva. tatra na ko’pi dharmaḥ saṃbhavati.
bimbarūpeśvare (1) na te doṣāḥ santi. ata eveśvare sarvajñatvādayaḥ santi. jīve ca kiñcijjñatvādayaḥ.
(451) ābhāsapratibimbavādayorbhedaḥ —
ābhāsapakṣe ābhāso mithyā. pratibimbapakṣe pratibimbo na mithyā. api tu satyaḥ. pratibimbavādasiddhāntastvevam – darpaṇe pratīyamānaḥ mukha pratibimbo na mukhasya chāyārūpaḥ. chāyāyāḥ svabhāvastvayam – yasyāṃ diśi chāyāvato mukhaṃ pṛṣṭabhāgaśca vartate tasyāmeva diśi chāyāyā mukhaṃ pṛṣṭabhāgaśca varteta. darpaṇe pratibimbitaṃ mukhaṃ tatpṛṣṭabhāgaśca bimbābhimukhatayā vartate. tasmāddarpaṇe chāyārūpaḥ pratibimbo nāsti. kintu darpaṇaviṣayīkaraṇāya cakṣurdvārā bahirnirgatāntaḥkaraṇavṛttirdarpaṇaṃ viṣayīkṛtya tatkṣaṇameva darpaṇāt pratinivṛtya grīvāsthaṃ mukhaṃ viṣayīkaroti. atyantavegena bhramaṇavaśādalātadaṇḍaścakravadbhāti. naiva tat cakram. tathā darpaṇaṃ mukhaṃ ca viṣayīkartuṃ pravṛttāntaḥkaraṇavṛttervegavaśāt mukhaṃ darpaṇasthamiva bhāti. vastuto mukhaṃ grīvāyāmeva vartate, na darpaṇe. nāpi mukhachāyā’sti darpaṇe. antaḥkaraṇavṛttervegavaśāt bhrāntyā pratīyamānaṃ yat mukhasya darpaṇasthatvaṃ sa eva pratibimba ityucyate.
itthaṃ darpaṇarūpopādhisaṃbandhavaśāt grīvāsthamukhameva bimbātmanā pratibimbātmanā ca bhāti. samyagvicāryamāṇe tu bimbapratibimbabhāva eva nāsti evamajñānarūpopādhisaṃbhandhavaśāt asaṅgacaitanye bimbasthānīyeśvarabhāvaḥ pratibimbasthānīyajīvabhāvaśca pratīyate. samyagvicāryamāṇe tu īśvaratvaṃ jīvatvaṃ ca naiva saṃbhavati. ajñānavaśāccaitanye jāyamānajīvatvapratītiśca ajñānasyapratibimba ityucyate. tasmāt bimbatvaṃ pratibimbatvaṃ ca mithyaiva. caitanyasvarūpeṇa tu bimbapratibimbādikaṃ satyameva. dṛṣṭānte bimbapratibimbayoḥ svarūpaṃ mukhaṃ dārṣṭāntike caitanyaṃ ca satyam. itthaṃ svarūpataḥ satyatvāt pratibimbaṃ satyamityucyate. ābhāsasvarūpaṃ tu chāyepyabhyupagatam. ato mithyā. ayamevābhāsa-
(1) pratibimbavāde śuddhaṃ brahmaiveśvaraḥ. tasmin sarvajñatvādidharmā api svato na saṃbhavati. tathāpi jīvāśrita kiñcijjñatvādikamapekṣya śuddhe brahmaṇi bimbatveśvaratvasarvajñatvādidharmā āropitāḥ. vastutastu jīveśvarāvubhāvapi śuddhabrahmasvarūpāveva. tatra na ko’pi dharmaḥ saṃbhavati.
Page 308
பி³ம்ப³ரூபேஶ்வரே (1) ந தே தோ³ஷா꞉ ஸந்தி. அத ஏவேஶ்வரே ஸர்வஜ்ஞத்வாத³ய꞉ ஸந்தி. ஜீவே ச கிஞ்சிஜ்ஜ்ஞத்வாத³ய꞉.
(451) ஆபா⁴ஸப்ரதிபி³ம்ப³வாத³யோர்பே⁴த³꞉ —
ஆபா⁴ஸபக்ஷே ஆபா⁴ஸோ மித்²யா. ப்ரதிபி³ம்ப³பக்ஷே ப்ரதிபி³ம்போ³ ந மித்²யா. அபி து ஸத்ய꞉. ப்ரதிபி³ம்ப³வாத³ஸித்³தா⁴ந்தஸ்த்வேவம் – த³ர்பணே ப்ரதீயமான꞉ முக² ப்ரதிபி³ம்போ³ ந முக²ஸ்ய சா²யாரூப꞉. சா²யாயா꞉ ஸ்வபா⁴வஸ்த்வயம் – யஸ்யாம் தி³ஶி சா²யாவதோ முக²ம் ப்ருஷ்டபா⁴க³ஶ்ச வர்ததே தஸ்யாமேவ தி³ஶி சா²யாயா முக²ம் ப்ருஷ்டபா⁴க³ஶ்ச வர்தேத. த³ர்பணே ப்ரதிபி³ம்பி³தம் முக²ம் தத்ப்ருஷ்டபா⁴க³ஶ்ச பி³ம்பா³பி⁴முக²தயா வர்ததே. தஸ்மாத்³த³ர்பணே சா²யாரூப꞉ ப்ரதிபி³ம்போ³ நாஸ்தி. கிந்து த³ர்பணவிஷயீகரணாய சக்ஷுர்த்³வாரா ப³ஹிர்நிர்க³தாந்த꞉கரணவ்ருத்திர்த³ர்பணம் விஷயீக்ருத்ய தத்க்ஷணமேவ த³ர்பணாத் ப்ரதிநிவ்ருத்ய க்³ரீவாஸ்த²ம் முக²ம் விஷயீகரோதி. அத்யந்தவேகே³ன ப்⁴ரமணவஶாத³லாதத³ண்ட³ஶ்சக்ரவத்³பா⁴தி. நைவ தத் சக்ரம். ததா² த³ர்பணம் முக²ம் ச விஷயீகர்தும் ப்ரவ்ருத்தாந்த꞉கரணவ்ருத்தேர்வேக³வஶாத் முக²ம் த³ர்பணஸ்த²மிவ பா⁴தி. வஸ்துதோ முக²ம் க்³ரீவாயாமேவ வர்ததே, ந த³ர்பணே. நாபி முக²சா²யா(அ)ஸ்தி த³ர்பணே. அந்த꞉கரணவ்ருத்தேர்வேக³வஶாத் ப்⁴ராந்த்யா ப்ரதீயமானம் யத் முக²ஸ்ய த³ர்பணஸ்த²த்வம் ஸ ஏவ ப்ரதிபி³ம்ப³ இத்யுச்யதே.
இத்த²ம் த³ர்பணரூபோபாதி⁴ஸம்ப³ந்த⁴வஶாத் க்³ரீவாஸ்த²முக²மேவ பி³ம்பா³த்மனா ப்ரதிபி³ம்பா³த்மனா ச பா⁴தி. ஸம்யக்³விசார்யமாணே து பி³ம்ப³ப்ரதிபி³ம்ப³பா⁴வ ஏவ நாஸ்தி ஏவமஜ்ஞானரூபோபாதி⁴ஸம்ப⁴ந்த⁴வஶாத் அஸங்க³சைதன்யே பி³ம்ப³ஸ்தா²னீயேஶ்வரபா⁴வ꞉ ப்ரதிபி³ம்ப³ஸ்தா²னீயஜீவபா⁴வஶ்ச ப்ரதீயதே. ஸம்யக்³விசார்யமாணே து ஈஶ்வரத்வம் ஜீவத்வம் ச நைவ ஸம்ப⁴வதி. அஜ்ஞானவஶாச்சைதன்யே ஜாயமானஜீவத்வப்ரதீதிஶ்ச அஜ்ஞானஸ்யப்ரதிபி³ம்ப³ இத்யுச்யதே. தஸ்மாத் பி³ம்ப³த்வம் ப்ரதிபி³ம்ப³த்வம் ச மித்²யைவ. சைதன்யஸ்வரூபேண து பி³ம்ப³ப்ரதிபி³ம்பா³தி³கம் ஸத்யமேவ. த்³ருஷ்டாந்தே பி³ம்ப³ப்ரதிபி³ம்ப³யோ꞉ ஸ்வரூபம் முக²ம் தா³ர்ஷ்டாந்திகே சைதன்யம் ச ஸத்யம். இத்த²ம் ஸ்வரூபத꞉ ஸத்யத்வாத் ப்ரதிபி³ம்ப³ம் ஸத்யமித்யுச்யதே. ஆபா⁴ஸஸ்வரூபம் து சா²யேப்யப்⁴யுபக³தம். அதோ மித்²யா. அயமேவாபா⁴ஸ-
(1) ப்ரதிபி³ம்ப³வாதே³ ஶுத்³த⁴ம் ப்³ரஹ்மைவேஶ்வர꞉. தஸ்மின் ஸர்வஜ்ஞத்வாதி³த⁴ர்மா அபி ஸ்வதோ ந ஸம்ப⁴வதி. ததா²பி ஜீவாஶ்ரித கிஞ்சிஜ்ஜ்ஞத்வாதி³கமபேக்ஷ்ய ஶுத்³தே⁴ ப்³ரஹ்மணி பி³ம்ப³த்வேஶ்வரத்வஸர்வஜ்ஞத்வாதி³த⁴ர்மா ஆரோபிதா꞉. வஸ்துதஸ்து ஜீவேஶ்வராவுபா⁴வபி ஶுத்³த⁴ப்³ரஹ்மஸ்வரூபாவேவ. தத்ர ந கோ(அ)பி த⁴ர்ம꞉ ஸம்ப⁴வதி.