Click ↓ on your preferred language to read on!
विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:
Page 307
(४४९) आभासवादः —-
पञ्चदशीग्रन्थे विद्यारण्यस्वामिनः अन्तःकरणाभासो जीव इत्यवोचन्। नन्वन्तःकरणाभासो जीव इत्यभ्युपगमे सुषुप्तावन्तःकरणाभावाज्जीवाभावः प्रसज्येत। तथा सति प्राज्ञरूपो जीवः सुषुप्त्यभिमानी वर्तते इति प्रसिद्धिर्विरुध्येतेति चेन्न। अन्तःकरणाभासो जीव इति वदतां विद्यारण्यस्वामिनामयमाशयः – अन्तःकरणात्मना परिणममानाविद्यांशप्रतिफलित आभासो जीवः। स चाविद्यांशः सुषुप्तावप्यस्ति। तस्मान्न प्राज्ञाभावप्रसङ्गः इति।
अत्रायं विशेषः —
जीवेश्वरौ न केवलाभासरूपौ (१)। किन्तु मायाधिष्ठानचैतन्यं, माया, तत्र चैतन्याभासः, इत्येतत् त्रयं मिलित्वा ईश्वरः। अविद्यांशाधिष्ठानचितन्यं, अविद्यांशः, तत्र चैतन्याभासः इत्येतत् त्रयं मिलित्वा जीवः। ईश्वरोपाधौ शुद्धसत्त्वगुणस्य सत्वात् ईश्वरे सर्वज्ञत्वसर्वशक्तिमत्वादिधर्मा वर्तन्ते। जीवोपाधौ मलिनसत्त्वगुणस्य सत्वात् जीवेऽल्पशक्तिमत्वकिञ्चिज्ज्ञत्वादिधर्मावर्तन्ते। अयमेवाभासवाद इत्युच्यते।
(४५०) प्रतिबिम्बवादः —-
विवरणकारमते जीवेश्वरयोरुपाधिरेकमेवाज्ञानम्। जीवेश्वरयोरुभयोरेकाज्ञानोपाधिकत्वादुभयोरल्पज्ञत्वादिप्रसङ्गदोषो न संभवति। यस्मिन्नुपाधौ प्रतिबिम्बो जायते तस्योपाधेरयं स्वभावः – ‘प्रतिबिम्बे स्वदोषोप्धायकत्वं बिम्बे तदनाधायकत्वमिति’। उपाधेः प्रतिबिम्बपक्षपातित्वमिति नियमो लोके दृष्टः। तथाहि – दर्पणरूपोपाधौ मुखप्रतिबिम्बो जायते। तत्र ग्रीवास्थं मुखं बिम्ब इत्युच्यते। तत्र दर्पणरूपोपाधिस्थश्यामत्वपीतत्वलघुत्वादिदोषाः प्रतिबिम्बे विभान्ति। न तु बिम्बे ग्रीवास्थमुखे। एवं दर्पणस्थानीयाज्ञानरूपोपाधौ प्रतिबिम्बभूतजीवे उपाधिरूपाज्ञानहेतुक किञ्चिज्ज्ञत्वादिदोषा वर्तन्ते।
——————————————————-
१- जीवेश्वरौ न केवलचिदाभासौ। स्वतादात्म्यसंबन्धवशात् अधिष्ठानतिरिक्ततया यद्भाति तदारोपितमित्युच्यते। आरोपितं चाधिष्ठानातिरिक्ततया न भाति। यथा रज्जावारोपितः सर्पः रज्जवतिरिक्ततया न भाति। किन्तु रज्ज्वनतिरिक्ततया रज्जुस्वरूपमाच्छाद्य सर्पो भाति। तथा मायाऽविद्यास्थाभासावपि आरोपितत्वेन हेतुना तयोअधिष्ठाअभूतकूटस्थब्रह्मचैतन्यातिरिक्ततया न भातुमर्हतः। किन्तु तावुभावप्याभासौ स्वाधिष्ठानभूतकूटस्थब्रह्मचैतन्याभ्यां तादात्म्यसंबन्धरूपैकत्वं प्राप्य अधिष्ठानभूतकूटस्थब्रह्मणोः स्वरूपमाच्छाद्यैव विभातः। तस्मादधिष्ठानचैतन्यं मायाऽविद्यारूपोपाधिसहितचिदाभासश्च जीवो वा ईश्वरो वा भवति।
Top ↑
Page 307
(449) AbhAsavAdaH —-
pa~nchadashIgranthe vidyAraNyasvAminaH antaHkaraNAbhAso jIva ityavochan. nanvantaHkaraNAbhAso jIva ityabhyupagame suShuptAvantaHkaraNAbhAvAjjIvAbhAvaH prasajyeta. tathA sati prAGYarUpo jIvaH suShuptyabhimAnI vartate iti prasiddhirvirudhyeteti chenna. antaHkaraNAbhAso jIva iti vadatAM vidyAraNyasvAminAmayamAshayaH – antaHkaraNAtmanA pariNamamAnAvidyAMshapratiphalita AbhAso jIvaH. sa chAvidyAMshaH suShuptAvapyasti. tasmAnna prAGYAbhAvaprasa~NgaH iti.
atrAyaM visheShaH —
jIveshvarau na kevalAbhAsarUpau (1). kintu mAyAdhiShThAnachaitanyaM, mAyA, tatra chaitanyAbhAsaH, ityetat trayaM militvA IshvaraH. avidyAMshAdhiShThAnachitanyaM, avidyAMshaH, tatra chaitanyAbhAsaH ityetat trayaM militvA jIvaH. IshvaropAdhau shuddhasattvaguNasya satvAt Ishvare sarvaGYatvasarvashaktimatvAdidharmA vartante. jIvopAdhau malinasattvaguNasya satvAt jIve.alpashaktimatvaki~nchijGYatvAdidharmAvartante. ayamevAbhAsavAda ityuchyate.
(450) pratibimbavAdaH —-
vivaraNakAramate jIveshvarayorupAdhirekamevAGYAnam. jIveshvarayorubhayorekAGYAnopAdhikatvAdubhayoralpaGYatvAdiprasa~NgadoSho na saMbhavati. yasminnupAdhau pratibimbo jAyate tasyopAdherayaM svabhAvaH – ‘pratibimbe svadoShopdhAyakatvaM bimbe tadanAdhAyakatvamiti’. upAdheH pratibimbapakShapAtitvamiti niyamo loke dR^iShTaH. tathAhi – darpaNarUpopAdhau mukhapratibimbo jAyate. tatra grIvAsthaM mukhaM bimba ityuchyate. tatra darpaNarUpopAdhisthashyAmatvapItatvalaghutvAdidoShAH pratibimbe vibhAnti. na tu bimbe grIvAsthamukhe. evaM darpaNasthAnIyAGYAnarUpopAdhau pratibimbabhUtajIve upAdhirUpAGYAnahetuka ki~nchijGYatvAdidoShA vartante.
——————————————————-
1- jIveshvarau na kevalachidAbhAsau. svatAdAtmyasaMbandhavashAt adhiShThAnatiriktatayA yadbhAti tadAropitamityuchyate. AropitaM chAdhiShThAnAtiriktatayA na bhAti. yathA rajjAvAropitaH sarpaH rajjavatiriktatayA na bhAti. kintu rajjvanatiriktatayA rajjusvarUpamAchChAdya sarpo bhAti. tathA mAyA.avidyAsthAbhAsAvapi Aropitatvena hetunA tayoadhiShThAabhUtakUTasthabrahmachaitanyAtiriktatayA na bhAtumarhataH. kintu tAvubhAvapyAbhAsau svAdhiShThAnabhUtakUTasthabrahmachaitanyAbhyAM tAdAtmyasaMbandharUpaikatvaM prApya adhiShThAnabhUtakUTasthabrahmaNoH svarUpamAchChAdyaiva vibhAtaH. tasmAdadhiShThAnachaitanyaM mAyA.avidyArUpopAdhisahitachidAbhAsashcha jIvo vA Ishvaro vA bhavati.
Page 307
(449) ābhāsavādaḥ —-
pañcadaśīgranthe vidyāraṇyasvāminaḥ antaḥkaraṇābhāso jīva ityavocan. nanvantaḥkaraṇābhāso jīva ityabhyupagame suṣuptāvantaḥkaraṇābhāvājjīvābhāvaḥ prasajyeta. tathā sati prājñarūpo jīvaḥ suṣuptyabhimānī vartate iti prasiddhirvirudhyeteti cenna. antaḥkaraṇābhāso jīva iti vadatāṃ vidyāraṇyasvāmināmayamāśayaḥ – antaḥkaraṇātmanā pariṇamamānāvidyāṃśapratiphalita ābhāso jīvaḥ. sa cāvidyāṃśaḥ suṣuptāvapyasti. tasmānna prājñābhāvaprasaṅgaḥ iti.
atrāyaṃ viśeṣaḥ —
jīveśvarau na kevalābhāsarūpau (1). kintu māyādhiṣṭhānacaitanyaṃ, māyā, tatra caitanyābhāsaḥ, ityetat trayaṃ militvā īśvaraḥ. avidyāṃśādhiṣṭhānacitanyaṃ, avidyāṃśaḥ, tatra caitanyābhāsaḥ ityetat trayaṃ militvā jīvaḥ. īśvaropādhau śuddhasattvaguṇasya satvāt īśvare sarvajñatvasarvaśaktimatvādidharmā vartante. jīvopādhau malinasattvaguṇasya satvāt jīve’lpaśaktimatvakiñcijjñatvādidharmāvartante. ayamevābhāsavāda ityucyate.
(450) pratibimbavādaḥ —-
vivaraṇakāramate jīveśvarayorupādhirekamevājñānam. jīveśvarayorubhayorekājñānopādhikatvādubhayoralpajñatvādiprasaṅgadoṣo na saṃbhavati. yasminnupādhau pratibimbo jāyate tasyopādherayaṃ svabhāvaḥ – ‘pratibimbe svadoṣopdhāyakatvaṃ bimbe tadanādhāyakatvamiti’. upādheḥ pratibimbapakṣapātitvamiti niyamo loke dṛṣṭaḥ. tathāhi – darpaṇarūpopādhau mukhapratibimbo jāyate. tatra grīvāsthaṃ mukhaṃ bimba ityucyate. tatra darpaṇarūpopādhisthaśyāmatvapītatvalaghutvādidoṣāḥ pratibimbe vibhānti. na tu bimbe grīvāsthamukhe. evaṃ darpaṇasthānīyājñānarūpopādhau pratibimbabhūtajīve upādhirūpājñānahetuka kiñcijjñatvādidoṣā vartante.
——————————————————-
1- jīveśvarau na kevalacidābhāsau. svatādātmyasaṃbandhavaśāt adhiṣṭhānatiriktatayā yadbhāti tadāropitamityucyate. āropitaṃ cādhiṣṭhānātiriktatayā na bhāti. yathā rajjāvāropitaḥ sarpaḥ rajjavatiriktatayā na bhāti. kintu rajjvanatiriktatayā rajjusvarūpamācchādya sarpo bhāti. tathā māyā’vidyāsthābhāsāvapi āropitatvena hetunā tayoadhiṣṭhāabhūtakūṭasthabrahmacaitanyātiriktatayā na bhātumarhataḥ. kintu tāvubhāvapyābhāsau svādhiṣṭhānabhūtakūṭasthabrahmacaitanyābhyāṃ tādātmyasaṃbandharūpaikatvaṃ prāpya adhiṣṭhānabhūtakūṭasthabrahmaṇoḥ svarūpamācchādyaiva vibhātaḥ. tasmādadhiṣṭhānacaitanyaṃ māyā’vidyārūpopādhisahitacidābhāsaśca jīvo vā īśvaro vā bhavati.
Page 307
(449) ஆபா⁴ஸவாத³꞉ —-
பஞ்சத³ஶீக்³ரந்தே² வித்³யாரண்யஸ்வாமின꞉ அந்த꞉கரணாபா⁴ஸோ ஜீவ இத்யவோசன். நன்வந்த꞉கரணாபா⁴ஸோ ஜீவ இத்யப்⁴யுபக³மே ஸுஷுப்தாவந்த꞉கரணாபா⁴வாஜ்ஜீவாபா⁴வ꞉ ப்ரஸஜ்யேத. ததா² ஸதி ப்ராஜ்ஞரூபோ ஜீவ꞉ ஸுஷுப்த்யபி⁴மானீ வர்ததே இதி ப்ரஸித்³தி⁴ர்விருத்⁴யேதேதி சேன்ன. அந்த꞉கரணாபா⁴ஸோ ஜீவ இதி வத³தாம் வித்³யாரண்யஸ்வாமிநாமயமாஶய꞉ – அந்த꞉கரணாத்மனா பரிணமமானாவித்³யாம்ஶப்ரதிப²லித ஆபா⁴ஸோ ஜீவ꞉. ஸ சாவித்³யாம்ஶ꞉ ஸுஷுப்தாவப்யஸ்தி. தஸ்மான்ன ப்ராஜ்ஞாபா⁴வப்ரஸங்க³꞉ இதி.
அத்ராயம் விஶேஷ꞉ —
ஜீவேஶ்வரௌ ந கேவலாபா⁴ஸரூபௌ (1). கிந்து மாயாதி⁴ஷ்டா²னசைதன்யம், மாயா, தத்ர சைதன்யாபா⁴ஸ꞉, இத்யேதத் த்ரயம் மிலித்வா ஈஶ்வர꞉. அவித்³யாம்ஶாதி⁴ஷ்டா²னசிதன்யம், அவித்³யாம்ஶ꞉, தத்ர சைதன்யாபா⁴ஸ꞉ இத்யேதத் த்ரயம் மிலித்வா ஜீவ꞉. ஈஶ்வரோபாதௌ⁴ ஶுத்³த⁴ஸத்த்வகு³ணஸ்ய ஸத்வாத் ஈஶ்வரே ஸர்வஜ்ஞத்வஸர்வஶக்திமத்வாதி³த⁴ர்மா வர்தந்தே. ஜீவோபாதௌ⁴ மலினஸத்த்வகு³ணஸ்ய ஸத்வாத் ஜீவே(அ)ல்பஶக்திமத்வகிஞ்சிஜ்ஜ்ஞத்வாதி³த⁴ர்மாவர்தந்தே. அயமேவாபா⁴ஸவாத³ இத்யுச்யதே.
(450) ப்ரதிபி³ம்ப³வாத³꞉ —-
விவரணகாரமதே ஜீவேஶ்வரயோருபாதி⁴ரேகமேவாஜ்ஞானம். ஜீவேஶ்வரயோருப⁴யோரேகாஜ்ஞானோபாதி⁴கத்வாது³ப⁴யோரல்பஜ்ஞத்வாதி³ப்ரஸங்க³தோ³ஷோ ந ஸம்ப⁴வதி. யஸ்மின்னுபாதௌ⁴ ப்ரதிபி³ம்போ³ ஜாயதே தஸ்யோபாதே⁴ரயம் ஸ்வபா⁴வ꞉ – ‘ப்ரதிபி³ம்பே³ ஸ்வதோ³ஷோப்தா⁴யகத்வம் பி³ம்பே³ தத³னாதா⁴யகத்வமிதி’. உபாதே⁴꞉ ப்ரதிபி³ம்ப³பக்ஷபாதித்வமிதி நியமோ லோகே த்³ருஷ்ட꞉. ததா²ஹி – த³ர்பணரூபோபாதௌ⁴ முக²ப்ரதிபி³ம்போ³ ஜாயதே. தத்ர க்³ரீவாஸ்த²ம் முக²ம் பி³ம்ப³ இத்யுச்யதே. தத்ர த³ர்பணரூபோபாதி⁴ஸ்த²ஶ்யாமத்வபீதத்வலகு⁴த்வாதி³தோ³ஷா꞉ ப்ரதிபி³ம்பே³ விபா⁴ந்தி. ந து பி³ம்பே³ க்³ரீவாஸ்த²முகே². ஏவம் த³ர்பணஸ்தா²னீயாஜ்ஞானரூபோபாதௌ⁴ ப்ரதிபி³ம்ப³பூ⁴தஜீவே உபாதி⁴ரூபாஜ்ஞானஹேதுக கிஞ்சிஜ்ஜ்ஞத்வாதி³தோ³ஷா வர்தந்தே.
——————————————————-
1- ஜீவேஶ்வரௌ ந கேவலசிதா³பா⁴ஸௌ. ஸ்வதாதா³த்ம்யஸம்ப³ந்த⁴வஶாத் அதி⁴ஷ்டா²னதிரிக்ததயா யத்³பா⁴தி ததா³ரோபிதமித்யுச்யதே. ஆரோபிதம் சாதி⁴ஷ்டா²னாதிரிக்ததயா ந பா⁴தி. யதா² ரஜ்ஜாவாரோபித꞉ ஸர்ப꞉ ரஜ்ஜவதிரிக்ததயா ந பா⁴தி. கிந்து ரஜ்ஜ்வனதிரிக்ததயா ரஜ்ஜுஸ்வரூபமாச்சா²த்³ய ஸர்போ பா⁴தி. ததா² மாயா(அ)வித்³யாஸ்தா²பா⁴ஸாவபி ஆரோபிதத்வேன ஹேதுனா தயோஅதி⁴ஷ்டா²அபூ⁴தகூடஸ்த²ப்³ரஹ்மசைதன்யாதிரிக்ததயா ந பா⁴துமர்ஹத꞉. கிந்து தாவுபா⁴வப்யாபா⁴ஸௌ ஸ்வாதி⁴ஷ்டா²னபூ⁴தகூடஸ்த²ப்³ரஹ்மசைதன்யாப்⁴யாம் தாதா³த்ம்யஸம்ப³ந்த⁴ரூபைகத்வம் ப்ராப்ய அதி⁴ஷ்டா²னபூ⁴தகூடஸ்த²ப்³ரஹ்மணோ꞉ ஸ்வரூபமாச்சா²த்³யைவ விபா⁴த꞉. தஸ்மாத³தி⁴ஷ்டா²னசைதன்யம் மாயா(அ)வித்³யாரூபோபாதி⁴ஸஹிதசிதா³பா⁴ஸஶ்ச ஜீவோ வா ஈஶ்வரோ வா ப⁴வதி.