Click ↓ on your preferred language to read on!
विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:
Page 306
सोऽल्पशक्तिमान्, यः सर्वज्ञः स किञ्चिज्ज्ञः, यो व्यापकः स परिच्छिन्नः, यः स्वतन्त्रः स कर्माधीनः, यः परोक्षः स प्रत्यक्षः, यः स्वाधीनमायः स अविद्यामोहितः, इत्येवं विरुद्धधर्मवतोरेकत्वोक्तिः ‘अग्निः शीतलः’ इतिवत् स्यात्। तस्माद्वाच्यार्थे विरोधसंभवात् लक्षणावृत्त्या लक्षार्थमत्र विजानीहि। महावाक्ये, जहल्लक्षणाया अजहल्लक्षणायाश्चायुक्तत्वाद्भागत्यागलक्षणा बोध्या। भागत्यागलक्षणाश्रयणेन विरोधः परिहृतो भवेत्।
(४४६) महावाक्ये जहल्लक्षणाया असंभवः —
सर्ववेदान्तवेद्यं वस्तु साक्षिचैतन्यं ब्रह्मचैतन्यं च। तदुभयं त्वम्पदवाच्यार्थे तत्पदवाच्यार्थे च प्रविष्टम्। यत्र जहती लक्षणा तत्र समग्रं वाच्यं परित्यज्य वाच्यार्थसंबन्ध्यन्योऽर्थो गृह्येत। तस्मान्महावाक्ये जहल्लक्षणास्वीकारे वाच्यार्थद्वयान्तर्गतं चैतन्यं विहाय तद्बहिर्भूतमन्यदेव नवं वस्तु किञ्चिद्विज्ञेयं भवेत्। चैतन्यादन्यत्तु असज्जडं दुःखरूपं च। तज्ज्ञानेन न पुरुषार्थ सिद्धिः। तस्मान्न महावाक्ये जहल्लक्षणायाः संभवः।
(४४७) महावाक्ये अजहल्लक्षणायाः असंभवः —–
अजहल्लक्षणास्थले समग्रं वाच्यार्थमपरित्यज्य ततोऽप्यधिकमपि गृह्यते। महावाक्ये अजहल्लक्षणाभ्युपगमे वाच्यार्थः समग्रोऽपि वाक्यार्थेऽन्वितो भवेत्। समग्रस्य वाच्यार्थस्य महावाक्यार्थेऽन्वयस्तु विरोधेन संयुतः। विरोधपरिहाराय लक्षणाऽऽश्रयितव्या। अजहल्लक्षणाश्रयणे महावाक्ये विरोधो न परिहृतो भवति। तस्मान्महावाक्ये अजहल्लक्षणाक्रमस्त्याज्यो भवति।
(४४८) महावाक्ये भागत्यागलक्षणाङ्गीकारक्रमः —
तत्पदवाच्य ईश्वरः, त्वम्पदवाच्यो जीवः। एतयोः परस्परविरुद्धांशं विहाय शुद्धासङ्गचैतन्यांशो लक्षणया बोध्यः। इयमेव भागत्यागलक्षणा।
अत्रायं सिद्धान्तः — जीवेश्वरयोः स्वरूपं बहुधा अद्वैतग्रन्थेषु कथ्यते। विवरणग्रन्थे — अज्ञानप्रतिबिम्बो जीवः, तद्बिम्ब ईश्वर इत्युच्यते। विद्यारण्यस्वामिमते शुद्धसत्त्वगुणप्रधानमायायां प्रतिफलित आभास ईश्वरः, मलिनस्त्त्वगुणप्रधानान्तःकरणोपादानभूताविद्यायां प्रतिफलितः आभासो जीवः इति वर्ण्यते।
(आ- ४४९-४५३) जीवेश्वरस्वरूपे आभासप्रतिबिम्बावच्छेदवादाः —
Top ↑
Page 303
so.alpashaktimAn, yaH sarvaGYaH sa ki~nchijGYaH, yo vyApakaH sa parichChinnaH, yaH svatantraH sa karmAdhInaH, yaH parokShaH sa pratyakShaH, yaH svAdhInamAyaH sa avidyAmohitaH, ityevaM viruddhadharmavatorekatvoktiH ‘agniH shItalaH’ itivat syAt. tasmAdvAchyArthe virodhasaMbhavAt lakShaNAvR^ittyA lakShArthamatra vijAnIhi. mahAvAkye, jahallakShaNAyA ajahallakShaNAyAshchAyuktatvAdbhAgatyAgalakShaNA bodhyA. bhAgatyAgalakShaNAshrayeNena virodhaH parihR^ito bhavet.
(446) mahAvAkye jahallakShaNAyA asaMbhavaH —
sarvavedAntavedyaM vastu sAkShichaitanyaM brahmachaitanyaM cha. tadubhayaM tvampadavAchyArthe tatpadavAchyArthe cha praviShTam. yatra jahatI lakShaNA tatra samagraM vAchyaM parityajya vAchyArthasaMbandhyanyo.artho gR^ihyeta. tasmAnmahAvAkye jahallakShaNAsvIkAre vAchyArthadvayAntargataM chaitanyaM vihAya tadbahirbhUtamanyadeva navaM vastu ki~nchidviGYeyaM bhavet. chaitanyAdanyattu asajjaDaM duHkharUpaM cha. tajGYAnena na puruShArtha siddhiH. tasmAnna mahAvAkye jahallakShaNAyAH saMbhavaH.
(447) mahAvAkye ajahallakShaNAyAH asaMbhavaH —–
ajahallakShaNAsthale samagraM vAchyArthamaparityajya tato.apyadhikamapi gR^ihyate. mahAvAkye ajahallakShaNAbhyupagame vAchyArthaH samagro.api vAkyArthe.anvito bhavet. samagrasya vAchyArthasya mahAvAkyArthe.anvayastu virodhena saMyutaH. virodhaparihArAya lakShaNA.a.ashrayitavyA. ajahallakShaNAshrayaNe mahAvAkye virodho na parihR^ito bhavati. tasmAnmahAvAkye ajahallakShaNAkramastyAjyo bhavati.
(448) mahAvAkye bhAgatyAgalakShaNA~NgIkArakramaH —
tatpadavAchya IshvaraH, tvampadavAchyo jIvaH. etayoH parasparaviruddhAMshaM vihAya shuddhAsa~NgachaitanyAMsho lakShaNayA bodhyaH. iyameva bhAgatyAgalakShaNA.
atrAyaM siddhAntaH — jIveshvarayoH svarUpaM bahudhA advaitagrantheShu kathyate. vivaraNagranthe — aGYAnapratibimbo jIvaH, tadbimba Ishvara ityuchyate. vidyAraNyasvAmimate shuddhasattvaguNapradhAnamAyAyAM pratiphalita AbhAsa IshvaraH, malinasttvaguNapradhAnAntaHkaraNopAdAnabhUtAvidyAyAM pratiphalitaH AbhAso jIvaH iti varNyate.
(A- 449-453) jIveshvarasvarUpe AbhAsapratibimbAvachChedavAdAH —
Page 303
so’lpaśaktimān, yaḥ sarvajñaḥ sa kiñcijjñaḥ, yo vyāpakaḥ sa paricchinnaḥ, yaḥ svatantraḥ sa karmādhīnaḥ, yaḥ parokṣaḥ sa pratyakṣaḥ, yaḥ svādhīnamāyaḥ sa avidyāmohitaḥ, ityevaṃ viruddhadharmavatorekatvoktiḥ ‘agniḥ śītalaḥ’ itivat syāt. tasmādvācyārthe virodhasaṃbhavāt lakṣaṇāvṛttyā lakṣārthamatra vijānīhi. mahāvākye, jahallakṣaṇāyā ajahallakṣaṇāyāścāyuktatvādbhāgatyāgalakṣaṇā bodhyā. bhāgatyāgalakṣaṇāśrayeṇena virodhaḥ parihṛto bhavet.
(446) mahāvākye jahallakṣaṇāyā asaṃbhavaḥ —
sarvavedāntavedyaṃ vastu sākṣicaitanyaṃ brahmacaitanyaṃ ca. tadubhayaṃ tvampadavācyārthe tatpadavācyārthe ca praviṣṭam. yatra jahatī lakṣaṇā tatra samagraṃ vācyaṃ parityajya vācyārthasaṃbandhyanyo’rtho gṛhyeta. tasmānmahāvākye jahallakṣaṇāsvīkāre vācyārthadvayāntargataṃ caitanyaṃ vihāya tadbahirbhūtamanyadeva navaṃ vastu kiñcidvijñeyaṃ bhavet. caitanyādanyattu asajjaḍaṃ duḥkharūpaṃ ca. tajjñānena na puruṣārtha siddhiḥ. tasmānna mahāvākye jahallakṣaṇāyāḥ saṃbhavaḥ.
(447) mahāvākye ajahallakṣaṇāyāḥ asaṃbhavaḥ —–
ajahallakṣaṇāsthale samagraṃ vācyārthamaparityajya tato’pyadhikamapi gṛhyate. mahāvākye ajahallakṣaṇābhyupagame vācyārthaḥ samagro’pi vākyārthe’nvito bhavet. samagrasya vācyārthasya mahāvākyārthe’nvayastu virodhena saṃyutaḥ. virodhaparihārāya lakṣaṇā”śrayitavyā. ajahallakṣaṇāśrayaṇe mahāvākye virodho na parihṛto bhavati. tasmānmahāvākye ajahallakṣaṇākramastyājyo bhavati.
(448) mahāvākye bhāgatyāgalakṣaṇāṅgīkārakramaḥ —
tatpadavācya īśvaraḥ, tvampadavācyo jīvaḥ. etayoḥ parasparaviruddhāṃśaṃ vihāya śuddhāsaṅgacaitanyāṃśo lakṣaṇayā bodhyaḥ. iyameva bhāgatyāgalakṣaṇā.
atrāyaṃ siddhāntaḥ — jīveśvarayoḥ svarūpaṃ bahudhā advaitagrantheṣu kathyate. vivaraṇagranthe — ajñānapratibimbo jīvaḥ, tadbimba īśvara ityucyate. vidyāraṇyasvāmimate śuddhasattvaguṇapradhānamāyāyāṃ pratiphalita ābhāsa īśvaraḥ, malinasttvaguṇapradhānāntaḥkaraṇopādānabhūtāvidyāyāṃ pratiphalitaḥ ābhāso jīvaḥ iti varṇyate.
(ā- 449-453) jīveśvarasvarūpe ābhāsapratibimbāvacchedavādāḥ —
Page 303
ஸோ(அ)ல்பஶக்திமான், ய꞉ ஸர்வஜ்ஞ꞉ ஸ கிஞ்சிஜ்ஜ்ஞ꞉, யோ வ்யாபக꞉ ஸ பரிச்சி²ன்ன꞉, ய꞉ ஸ்வதந்த்ர꞉ ஸ கர்மாதீ⁴ன꞉, ய꞉ பரோக்ஷ꞉ ஸ ப்ரத்யக்ஷ꞉, ய꞉ ஸ்வாதீ⁴னமாய꞉ ஸ அவித்³யாமோஹித꞉, இத்யேவம் விருத்³த⁴த⁴ர்மவதோரேகத்வோக்தி꞉ ‘அக்³னி꞉ ஶீதல꞉’ இதிவத் ஸ்யாத். தஸ்மாத்³வாச்யார்தே² விரோத⁴ஸம்ப⁴வாத் லக்ஷணாவ்ருத்த்யா லக்ஷார்த²மத்ர விஜானீஹி. மஹாவாக்யே, ஜஹல்லக்ஷணாயா அஜஹல்லக்ஷணாயாஶ்சாயுக்தத்வாத்³பா⁴க³த்யாக³லக்ஷணா போ³த்⁴யா. பா⁴க³த்யாக³லக்ஷணாஶ்ரணேன விரோத⁴꞉ பரிஹ்ருதோ ப⁴வேத்.
(446) மஹாவாக்யே ஜஹல்லக்ஷணாயா அஸம்ப⁴வ꞉ —
ஸர்வவேதா³ந்தவேத்³யம் வஸ்து ஸாக்ஷிசைதன்யம் ப்³ரஹ்மசைதன்யம் ச. தது³ப⁴யம் த்வம்பத³வாச்யார்தே² தத்பத³வாச்யார்தே² ச ப்ரவிஷ்டம். யத்ர ஜஹதீ லக்ஷணா தத்ர ஸமக்³ரம் வாச்யம் பரித்யஜ்ய வாச்யார்த²ஸம்ப³ந்த்⁴யன்யோ(அ)ர்தோ² க்³ருஹ்யேத. தஸ்மான்மஹாவாக்யே ஜஹல்லக்ஷணாஸ்வீகாரே வாச்யார்த²த்³வயாந்தர்க³தம் சைதன்யம் விஹாய தத்³ப³ஹிர்பூ⁴தமன்யதே³வ நவம் வஸ்து கிஞ்சித்³விஜ்ஞேயம் ப⁴வேத். சைதன்யாத³ன்யத்து அஸஜ்ஜட³ம் து³꞉க²ரூபம் ச. தஜ்ஜ்ஞானேன ந புருஷார்த² ஸித்³தி⁴꞉. தஸ்மான்ன மஹாவாக்யே ஜஹல்லக்ஷணாயா꞉ ஸம்ப⁴வ꞉.
(447) மஹாவாக்யே அஜஹல்லக்ஷணாயா꞉ அஸம்ப⁴வ꞉ —–
அஜஹல்லக்ஷணாஸ்த²லே ஸமக்³ரம் வாச்யார்த²மபரித்யஜ்ய ததோ(அ)ப்யதி⁴கமபி க்³ருஹ்யதே. மஹாவாக்யே அஜஹல்லக்ஷணாப்⁴யுபக³மே வாச்யார்த²꞉ ஸமக்³ரோ(அ)பி வாக்யார்தே²(அ)ன்விதோ ப⁴வேத். ஸமக்³ரஸ்ய வாச்யார்த²ஸ்ய மஹாவாக்யார்தே²(அ)ன்வயஸ்து விரோதே⁴ன ஸம்யுத꞉. விரோத⁴பரிஹாராய லக்ஷணா(ஆ)ஶ்ரயிதவ்யா. அஜஹல்லக்ஷணாஶ்ரயணே மஹாவாக்யே விரோதோ⁴ ந பரிஹ்ருதோ ப⁴வதி. தஸ்மான்மஹாவாக்யே அஜஹல்லக்ஷணாக்ரமஸ்த்யாஜ்யோ ப⁴வதி.
(448) மஹாவாக்யே பா⁴க³த்யாக³லக்ஷணாங்கீ³காரக்ரம꞉ —
தத்பத³வாச்ய ஈஶ்வர꞉, த்வம்பத³வாச்யோ ஜீவ꞉. ஏதயோ꞉ பரஸ்பரவிருத்³தா⁴ம்ஶம் விஹாய ஶுத்³தா⁴ஸங்க³சைதன்யாம்ஶோ லக்ஷணயா போ³த்⁴ய꞉. இயமேவ பா⁴க³த்யாக³லக்ஷணா.
அத்ராயம் ஸித்³தா⁴ந்த꞉ — ஜீவேஶ்வரயோ꞉ ஸ்வரூபம் ப³ஹுதா⁴ அத்³வைதக்³ரந்தே²ஷு கத்²யதே. விவரணக்³ரந்தே² — அஜ்ஞானப்ரதிபி³ம்போ³ ஜீவ꞉, தத்³பி³ம்ப³ ஈஶ்வர இத்யுச்யதே. வித்³யாரண்யஸ்வாமிமதே ஶுத்³த⁴ஸத்த்வகு³ணப்ரதா⁴னமாயாயாம் ப்ரதிப²லித ஆபா⁴ஸ ஈஶ்வர꞉, மலினஸ்த்த்வகு³ணப்ரதா⁴னாந்த꞉கரணோபாதா³னபூ⁴தாவித்³யாயாம் ப்ரதிப²லித꞉ ஆபா⁴ஸோ ஜீவ꞉ இதி வர்ண்யதே.
(ஆ- 449-453) ஜீவேஶ்வரஸ்வரூபே ஆபா⁴ஸப்ரதிபி³ம்பா³வச்சே²த³வாதா³꞉ —