Click ↓ on your preferred language to read on!
विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:
Page 305
तत्पदवाच्यार्थस्तावत् – सर्वशक्तिमान्, सर्वज्ञः, विभुः, ईश्वरः, स्वतन्त्रः, परोक्षः, मायी, बन्धमोक्षरहितश्चेति सर्वशक्तिमत्वादिधर्मविशिष्टमीश्वरचैतन्यं तत्पदवाच्यार्थः (१)। ईश्वरे बन्धाभावात्तस्मिन् मोक्षोऽपि नास्ति। बद्धस्य हि मोक्षो युक्तः।
(४४४) त्वंपदवाच्यार्थनिरूपणम् –
ईश्वरधर्मविपरीतधर्मा यत्र वर्तन्ते तादृशजीवचेतनस्त्वंपदवाच्यार्थः। अयमभिप्रायः – जीवोऽल्पशक्तिमान्, अल्पज्ञः, परिच्छिन्नः, अनीशः, कर्माधीनः, अविद्यामोहितः, बन्धमोक्षभाक्, नित्यापरोक्षः। स्वस्वरूपस्य कस्यापि परोक्षत्वाभावात् नित्यापरोक्षरूप एव जीवः। ईश्वरस्वरूपं तु यद्यपीश्वरस्य प्रत्यक्षं तथापि जीवानां न प्रत्यक्षम्। अत एवेश्वरः परोक्ष इत्युच्यते। जीवस्वरूपं तु जीवस्येश्वरस्य चेत्युभयोः प्रत्यक्षम्। अत एव जीवः। प्रत्यक्ष (२) इत्युच्यते। पूर्वोक्ताल्पशक्तिमत्वादिधर्मविशिष्टः जीवचेतनः ‘त्वं’ पदवाच्यः।
(४४५) महावाक्ये वाच्यार्थविरोधाल्लक्षणाया आश्रयणम् –
सामवेदीयच्छान्दोग्योपनिषदि षष्टाध्याये उद्यालकमुनिः स्वपुत्रं श्वेतकेतुं प्रति जगत्कारणीभूतमीश्वरं प्रदर्श्य (३) ‘तत्त्वमसि’ इत्युपदिदेश। अयं चास्य वाच्यार्थः – ‘तत्’ जगदुत्पत्तिकर्ता सर्वशक्तिमान् सर्वज्ञत्वादिधर्मविशिष्टईश्वरः। ‘त्वम्’ अल्पशक्तिमान् किञ्चिज्ज्ञत्वादिधर्मविशिष्टो जीवः। ‘असि’ वर्तसे। इह ‘तत् त्वमसि’ इत्युक्त्त्या जीवेश्वरयोरेकत्वं (४) वाच्यार्थः प्रतीयते। तच्च नोपपद्यते। तथाहि – यः सर्वशक्तिमान्
———————————————————————————-
(१) सर्वसामर्थ्यविशिष्टः, सर्ववस्तुविषयक विज्ञानवान्, व्यापकः, सर्वप्रेरकः, कर्मावशः, जीवप्रत्यक्षस्याविषयः, स्वाधीनमायः, बन्धरहितत्वान्मोक्षरहितोऽपि। एतादृशेश्वरस्तत्पदवाच्यार्थः।
(२) जीवः स्वस्य निजं स्वरूपं अहंपदलक्षार्थं कुटस्थं यद्यपि न जानाति तथापि अहं पदवाच्यार्थभूतं अन्तःकरणविशिष्टचैतन्यं, अथवा स्थूल सूक्ष्मसङ्घातविशिष्टचैतन्यं अहमिति जानाति। अतो जीवस्य विवेकात्प्रागपि विशिष्टात्मरूपस्वस्वरूपस्य प्रत्यक्षज्ञानं भवति।
(३)उद्यालकः स्वपुत्राय श्वेतकेतवे ‘तत्त्वमसि‘ इति महावाक्यं नवकृत्वः उपदिदेश।
(४) ‘तत्त्वमसि‘ इत्यत्र तत्त्वंपदयोः सामानाधिकरण्यसंबन्धबलात् तत्त्वंपदवाच्ययोरेकत्वं विवृतं भवति।
Page 305
tatpadavAchyArthastAvat – sarvashaktimAn, sarvaGYaH, vibhuH, IshvaraH, svatantraH, parokShaH, mAyI, bandhamokSharahitashcheti sarvashaktimatvAdidharmavishiShTamIshvarachaitanyaM tatpadavAchyArthaH (1). Ishvare bandhAbhAvAttasmin mokSho.api nAsti. baddhasya hi mokSho yuktaH.
(444) tvaMpadavAchyArthanirUpaNam –
IshvaradharmaviparItadharmA yatra vartante tAdR^ishajIvachetanastvaMpadavAchyArthaH. ayamabhiprAyaH – jIvo.alpashaktimAn, alpaGYaH, parichChinnaH, anIshaH, karmAdhInaH, avidyAmohitaH, bandhamokShabhAk, nityAparokShaH. svasvarUpasya kasyApi parokShatvAbhAvAt nityAparokSharUpa eva jIvaH. IshvarasvarUpaM tu yadyapIshvarasya pratyakShaM tathApi jIvAnAM na pratyakSham. ata eveshvaraH parokSha ityuchyate. jIvasvarUpaM tu jIvasyeshvarasya chetyubhayoH pratyakSham. ata eva jIvaH. pratyakSha (2) ityuchyate. pUrvoktAlpashaktimatvAdidharmavishiShTaH jIvachetanaH ‘tvaM’ padavAchyaH.
(445) mahAvAkye vAchyArthavirodhAllakShaNAyA AshrayaNam –
sAmavedIyachChAndogyopaniShadi ShaShTAdhyAye udyAlakamuniH svaputraM shvetaketuM prati jagatkAraNIbhUtamIshvaraM pradarshya (3) ‘tattvamasi’ ityupadidesha. ayaM chAsya vAchyArthaH – ‘tat’ jagadutpattikartA sarvashaktimAn sarvaGYatvAdidharmavishiShTaIshvaraH. ‘tvam’ alpashaktimAn ki~nchijGYatvAdidharmavishiShTo jIvaH. ‘asi’ vartase. iha ‘tat tvamasi’ ityukttyA jIveshvarayorekatvaM (4) vAchyArthaH pratIyate. tachcha nopapadyate. tathAhi – yaH sarvashaktimAn
———————————————————————————-
(1) sarvasAmarthyavishiShTaH, sarvavastuviShayaka viGYAnavAn, vyApakaH, sarvaprerakaH, karmAvashaH, jIvapratyakShasyAviShayaH, svAdhInamAyaH, bandharahitatvAnmokSharahito.api. etAdR^isheshvarastatpadavAchyArthaH.
(2) jIvaH svasya nijaM svarUpaM ahaMpadalakShArthaM kuTasthaM yadyapi na jAnAti tathApi ahaM padavAchyArthabhUtaM antaHkaraNavishiShTachaitanyaM, athavA sthUla sUkShmasa~NghAtavishiShTachaitanyaM ahamiti jAnAti. ato jIvasya vivekAtprAgapi vishiShTAtmarUpasvasvarUpasya pratyakShaGYAnaM bhavati.
(3)udyAlakaH svaputrAya shvetaketave ‘tattvamasi’ iti mahAvAkyaM navakR^itvaH upadidesha.
(4) ‘tattvamasi’ ityatra tattvaMpadayoH sAmAnAdhikaraNyasaMbandhabalAt tattvaMpadavAchyayorekatvaM vivR^itaM bhavati.
Page 305
tatpadavācyārthastāvat – sarvaśaktimān, sarvajñaḥ, vibhuḥ, īśvaraḥ, svatantraḥ, parokṣaḥ, māyī, bandhamokṣarahitaśceti sarvaśaktimatvādidharmaviśiṣṭamīśvaracaitanyaṃ tatpadavācyārthaḥ (1). īśvare bandhābhāvāttasmin mokṣo’pi nāsti. baddhasya hi mokṣo yuktaḥ.
(444) tvaṃpadavācyārthanirūpaṇam –
īśvaradharmaviparītadharmā yatra vartante tādṛśajīvacetanastvaṃpadavācyārthaḥ. ayamabhiprāyaḥ – jīvo’lpaśaktimān, alpajñaḥ, paricchinnaḥ, anīśaḥ, karmādhīnaḥ, avidyāmohitaḥ, bandhamokṣabhāk, nityāparokṣaḥ. svasvarūpasya kasyāpi parokṣatvābhāvāt nityāparokṣarūpa eva jīvaḥ. īśvarasvarūpaṃ tu yadyapīśvarasya pratyakṣaṃ tathāpi jīvānāṃ na pratyakṣam. ata eveśvaraḥ parokṣa ityucyate. jīvasvarūpaṃ tu jīvasyeśvarasya cetyubhayoḥ pratyakṣam. ata eva jīvaḥ. pratyakṣa (2) ityucyate. pūrvoktālpaśaktimatvādidharmaviśiṣṭaḥ jīvacetanaḥ ‘tvaṃ’ padavācyaḥ.
(445) mahāvākye vācyārthavirodhāllakṣaṇāyā āśrayaṇam –
sāmavedīyacchāndogyopaniṣadi ṣaṣṭādhyāye udyālakamuniḥ svaputraṃ śvetaketuṃ prati jagatkāraṇībhūtamīśvaraṃ pradarśya (3) ‘tattvamasi’ ityupadideśa. ayaṃ cāsya vācyārthaḥ – ‘tat’ jagadutpattikartā sarvaśaktimān sarvajñatvādidharmaviśiṣṭaīśvaraḥ. ‘tvam’ alpaśaktimān kiñcijjñatvādidharmaviśiṣṭo jīvaḥ. ‘asi’ vartase. iha ‘tat tvamasi’ ityukttyā jīveśvarayorekatvaṃ (4) vācyārthaḥ pratīyate. tacca nopapadyate. tathāhi – yaḥ sarvaśaktimān
———————————————————————————-
(1) sarvasāmarthyaviśiṣṭaḥ, sarvavastuviṣayaka vijñānavān, vyāpakaḥ, sarvaprerakaḥ, karmāvaśaḥ, jīvapratyakṣasyāviṣayaḥ, svādhīnamāyaḥ, bandharahitatvānmokṣarahito’pi. etādṛśeśvarastatpadavācyārthaḥ.
(2) jīvaḥ svasya nijaṃ svarūpaṃ ahaṃpadalakṣārthaṃ kuṭasthaṃ yadyapi na jānāti tathāpi ahaṃ padavācyārthabhūtaṃ antaḥkaraṇaviśiṣṭacaitanyaṃ, athavā sthūla sūkṣmasaṅghātaviśiṣṭacaitanyaṃ ahamiti jānāti. ato jīvasya vivekātprāgapi viśiṣṭātmarūpasvasvarūpasya pratyakṣajñānaṃ bhavati.
(3)udyālakaḥ svaputrāya śvetaketave ‘tattvamasi’ iti mahāvākyaṃ navakṛtvaḥ upadideśa.
(4) ‘tattvamasi’ ityatra tattvaṃpadayoḥ sāmānādhikaraṇyasaṃbandhabalāt tattvaṃpadavācyayorekatvaṃ vivṛtaṃ bhavati.
Page 303
தத்பத³வாச்யார்த²ஸ்தாவத் – ஸர்வஶக்திமான், ஸர்வஜ்ஞ꞉, விபு⁴꞉, ஈஶ்வர꞉, ஸ்வதந்த்ர꞉, பரோக்ஷ꞉, மாயீ, ப³ந்த⁴மோக்ஷரஹிதஶ்சேதி ஸர்வஶக்திமத்வாதி³த⁴ர்மவிஶிஷ்டமீஶ்வரசைதன்யம் தத்பத³வாச்யார்த²꞉ (1). ஈஶ்வரே ப³ந்தா⁴பா⁴வாத்தஸ்மின் மோக்ஷோ(அ)பி நாஸ்தி. ப³த்³த⁴ஸ்ய ஹி மோக்ஷோ யுக்த꞉.
(444) த்வம்பத³வாச்யார்த²நிரூபணம் –
ஈஶ்வரத⁴ர்மவிபரீதத⁴ர்மா யத்ர வர்தந்தே தாத்³ருஶஜீவசேதனஸ்த்வம்பத³வாச்யார்த²꞉. அயமபி⁴ப்ராய꞉ – ஜீவோ(அ)ல்பஶக்திமான், அல்பஜ்ஞ꞉, பரிச்சி²ன்ன꞉, அனீஶ꞉, கர்மாதீ⁴ன꞉, அவித்³யாமோஹித꞉, ப³ந்த⁴மோக்ஷபா⁴க், நித்யாபரோக்ஷ꞉. ஸ்வஸ்வரூபஸ்ய கஸ்யாபி பரோக்ஷத்வாபா⁴வாத் நித்யாபரோக்ஷரூப ஏவ ஜீவ꞉. ஈஶ்வரஸ்வரூபம் து யத்³யபீஶ்வரஸ்ய ப்ரத்யக்ஷம் ததா²பி ஜீவானாம் ந ப்ரத்யக்ஷம். அத ஏவேஶ்வர꞉ பரோக்ஷ இத்யுச்யதே. ஜீவஸ்வரூபம் து ஜீவஸ்யேஶ்வரஸ்ய சேத்யுப⁴யோ꞉ ப்ரத்யக்ஷம். அத ஏவ ஜீவ꞉. ப்ரத்யக்ஷ (2) இத்யுச்யதே. பூர்வோக்தால்பஶக்திமத்வாதி³த⁴ர்மவிஶிஷ்ட꞉ ஜீவசேதன꞉ ‘த்வம்’ பத³வாச்ய꞉.
(445) மஹாவாக்யே வாச்யார்த²விரோதா⁴ல்லக்ஷணாயா ஆஶ்ரயணம் –
ஸாமவேதீ³யச்சா²ந்தோ³க்³யோபநிஷதி³ ஷஷ்டாத்⁴யாயே உத்³யாலகமுனி꞉ ஸ்வபுத்ரம் ஶ்வேதகேதும் ப்ரதி ஜக³த்காரணீபூ⁴தமீஶ்வரம் ப்ரத³ர்ஶ்ய (3) ‘தத்த்வமஸி’ இத்யுபதி³தே³ஶ. அயம் சாஸ்ய வாச்யார்த²꞉ – ‘தத்’ ஜக³து³த்பத்திகர்தா ஸர்வஶக்திமான் ஸர்வஜ்ஞத்வாதி³த⁴ர்மவிஶிஷ்டஈஶ்வர꞉. ‘த்வம்’ அல்பஶக்திமான் கிஞ்சிஜ்ஜ்ஞத்வாதி³த⁴ர்மவிஶிஷ்டோ ஜீவ꞉. ‘அஸி’ வர்தஸே. இஹ ‘தத் த்வமஸி’ இத்யுக்த்த்யா ஜீவேஶ்வரயோரேகத்வம் (4) வாச்யார்த²꞉ ப்ரதீயதே. தச்ச நோபபத்³யதே. ததா²ஹி – ய꞉ ஸர்வஶக்திமான்
———————————————————————————-
(1) ஸர்வஸாமர்த்²யவிஶிஷ்ட꞉, ஸர்வவஸ்துவிஷயக விஜ்ஞானவான், வ்யாபக꞉, ஸர்வப்ரேரக꞉, கர்மாவஶ꞉, ஜீவப்ரத்யக்ஷஸ்யாவிஷய꞉, ஸ்வாதீ⁴னமாய꞉, ப³ந்த⁴ரஹிதத்வான்மோக்ஷரஹிதோ(அ)பி. ஏதாத்³ருஶேஶ்வரஸ்தத்பத³வாச்யார்த²꞉.
(2) ஜீவ꞉ ஸ்வஸ்ய நிஜம் ஸ்வரூபம் அஹம்பத³லக்ஷார்த²ம் குடஸ்த²ம் யத்³யபி ந ஜானாதி ததா²பி அஹம் பத³வாச்யார்த²பூ⁴தம் அந்த꞉கரணவிஶிஷ்டசைதன்யம், அத²வா ஸ்தூ²ல ஸூக்ஷ்மஸங்கா⁴தவிஶிஷ்டசைதன்யம் அஹமிதி ஜானாதி. அதோ ஜீவஸ்ய விவேகாத்ப்ராக³பி விஶிஷ்டாத்மரூபஸ்வஸ்வரூபஸ்ய ப்ரத்யக்ஷஜ்ஞானம் ப⁴வதி.
(3)உத்³யாலக꞉ ஸ்வபுத்ராய ஶ்வேதகேதவே ‘தத்த்வமஸி‘ இதி மஹாவாக்யம் நவக்ருத்வ꞉ உபதி³தே³ஶ.
(4) ‘தத்த்வமஸி‘ இத்யத்ர தத்த்வம்பத³யோ꞉ ஸாமானாதி⁴கரண்யஸம்ப³ந்த⁴ப³லாத் தத்த்வம்பத³வாச்யயோரேகத்வம் விவ்ருதம் ப⁴வதி.