Click ↓ on your preferred language to read on!

विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥவிசாரஸாகர: 

                             

Page 304

काले देशान्तरे स्थितं वस्तु ‘तत्’ इत्युच्यते। अतः अतीतकालविशिष्टं देशान्तरविशिष्टं च वस्तु ‘तत्’ इति पदस्य वाच्यार्थः। वर्तमानकाले समीपदेशे स्थितं वस्तु ‘इदं’ इत्युच्यते। अतः वर्तमानकालविशिष्टं समीपदेशविशिष्टं च वस्तु ‘इदं’ इति पदस्य वाच्यार्थः। ‘भूतकालविशिष्टं देशान्तरविशिष्टं च वस्त्वेव वर्तमानकालविशिष्टं समीपदेशविशिष्टं च भवति’। इत्येतत् ‘तदेवेदम्’ इति वाचकसमुदायस्य वाच्यार्थः। तदेतन्न सङ्गच्छते। भूत कालस्य वर्तमानकालस्य च सामानाधिकरण्ये विरोधोऽस्ति। तथैव देशान्तरस्य समीपदेशस्य च सामानाधिकरण्येऽपि विरोधः। अतः पदद्वयवाच्यार्थान्तर्भूतदेशकालात्मकवाच्यांशं विहाय वस्तुमात्रे पदद्वयस्य भागत्यागलक्षणा। (१)

(आ – ४४३ – ४४९) महावाक्येषु लक्षणा

(४४३)तत्त्वमसिइति महावाक्ये लक्षणां प्रदर्शयितुंतत्‘ ‘त्वंइति पदयोः वाच्यार्थः प्रदर्शयते।

—————————————-

(१)सोऽयंइत्यत्र वाक्येसः‘ ‘अयम्इत्यनयोः पदयोः परस्पर समानविभक्तिकत्वबलात् एकार्थकत्वरूपसामानाधिकरण्य संबन्धोऽस्ति। तादृश सामानाधिकरण्यवशात् तयोः पदयोर्वाच्यार्थभूतयोः परोक्षापरोक्षवस्तुनोरेकत्वं प्रतीयते। तयोर्वाच्ययोर्विरोधिधर्मवत्वेन न तदैक्यमुपपद्यते। तस्मादत्र लक्षणैव युक्ता। जहती अजहती वा लक्षणा नात्र संभवति। अतः भागत्यागलक्षणैवाश्रयणीया। तत्रसःइति पदवाच्यम् परोक्षत्वधर्मविशिष्टं वस्तु।अयम्इति पदवाच्यमपरोक्षत्व धर्मविशिष्टं वस्तु। अनयोः परोक्षत्वापरोक्षत्वांशं विहायाविरुद्धंशभूतं वस्तुमात्रं गृह्यते। अत्र परोक्षत्वापरोक्षत्वांशयोः वस्तुना सहाश्रयत्वसंबन्धः। वस्त्वात्मकांशस्य स्वस्वरूपेण तादात्म्यसंबन्धः। समस्तवाच्यांशानां वस्तुना सह आश्रयत्व तादात्म्यसंबन्धो यः सा लक्षणा। परस्परविरुद्ध परोक्षत्वापरोक्षत्वांशं विहाय अविरुद्धकेवलवस्तुरूपवाच्यांशो गृह्यते। अत एवेयं भागत्यागलक्षणा।

एवमेवतत्त्वमसिइत्यादिमहावाक्यस्थ जीवेश्वरवाचकपदद्वयस्य परस्परं समानविभक्तिकत्वबलादेकार्थ प्रतिपादकत्वरूपसामानाधिकरण्यसंबन्धोऽस्ति। तद्बलात्तत्‘ ‘त्वम्इत्यादिपदवाच्यजीवेश्वरयोरेकत्वं प्रतीयते। तयोर्जीवेश्वरयोर्विरुद्ध धर्मवत्वेनैकत्वासंभवात् लक्षणाङ्गीकार्या। तत्रापि पूर्वोक्तरीत्या जहदजहल्लक्षणायोरसंभवाद्भागत्यागलक्षणा ग्राह्या। तस्मात् सर्वमहावाक्येषु द्वयोर्द्वयोः पदयोर्वाच्यभूत जीवेश्वरयोः सर्वज्ञत्वकिञ्चिज्ज्ञत्वादि धर्मविशिष्ट मायाविद्ययोः चैतन्येन सहाधिष्ठानत्व संबन्धोऽस्ति। चैतन्यस्य स्वेन तादात्म्यसंबन्धोऽस्ति। एतेषां सर्वेषां वाच्यानां चैतन्यांशेन सहाधिष्ठानत्व तादात्म्यसंबन्धो यः सा लक्षणा। विरोधिभूतवाच्यांशं विहायाविरोधिभूतचेतनांशो गृह्यते। तस्मादियं भागत्यागलक्षणेत्युच्यते।

Top

 

Page 304

kAle deshAntare sthitaM vastu ‘tat’ ityuchyate. ataH atItakAlavishiShTaM deshAntaravishiShTaM cha vastu ‘tat’ iti padasya vAchyArthaH. vartamAnakAle samIpadeshe sthitaM vastu ‘idaM’ ityuchyate. ataH vartamAnakAlavishiShTaM samIpadeshavishiShTaM cha vastu ‘idaM’ iti padasya vAchyArthaH. ‘bhUtakAlavishiShTaM deshAntaravishiShTaM cha vastveva vartamAnakAlavishiShTaM samIpadeshavishiShTaM cha bhavati’. ityetat ‘tadevedam’ iti vAchakasamudAyasya vAchyArthaH. tadetanna sa~NgachChate. bhUta kAlasya vartamAnakAlasya cha sAmAnAdhikaraNye virodho.asti. tathaiva deshAntarasya samIpadeshasya cha sAmAnAdhikaraNye.api virodhaH. ataH padadvayavAchyArthAntarbhUtadeshakAlAtmakavAchyAMshaM vihAya vastumAtre padadvayasya bhAgatyAgalakShaNA. (1)

(A – 443 – 449) mahAvAkyeShu lakShaNA

(443) “tattvamasi” iti mahAvAkye lakShaNAM pradarshayituM ‘tat’ ‘tvaM’ iti padayoH vAchyArthaH pradarshayate.

—————————————-

(1) ‘so.ayaM’ ityatra vAkye ‘saH’ ‘ayam’ ityanayoH padayoH paraspara samAnavibhaktikatvabalAt ekArthakatvarUpasAmAnAdhikaraNya saMbandho.asti. tAdR^isha sAmAnAdhikaraNyavashAt tayoH padayorvAchyArthabhUtayoH parokShAparokShavastunorekatvaM pratIyate. tayorvAchyayorvirodhidharmavatvena na tadaikyamupapadyate. tasmAdatra lakShaNaiva yuktA. jahatI ajahatI vA lakShaNA nAtra saMbhavati. ataH bhAgatyAgalakShaNaivAshrayaNIyA. tatra ‘saH’ iti padavAchyam parokShatvadharmavishiShTaM vastu. ‘ayam’ iti padavAchyamaparokShatva dharmavishiShTaM vastu. anayoH parokShatvAparokShatvAMshaM vihAyAviruddhaMshabhUtaM vastumAtraM gR^ihyate. atra parokShatvAparokShatvAMshayoH vastunA sahAshrayatvasaMbandhaH. vastvAtmakAMshasya svasvarUpeNa tAdAtmyasaMbandhaH. samastavAchyAMshAnAM vastunA saha Ashrayatva tAdAtmyasaMbandho yaH sA lakShaNA. parasparaviruddha parokShatvAparokShatvAMshaM vihAya aviruddhakevalavasturUpavAchyAMsho gR^ihyate. ata eveyaM bhAgatyAgalakShaNA.

evameva ‘tattvamasi’ ityAdimahAvAkyastha jIveshvaravAchakapadadvayasya parasparaM samAnavibhaktikatvabalAdekArtha pratipAdakatvarUpasAmAnAdhikaraNyasaMbandho.asti. tadbalAt ‘tat’ ‘tvam’ ityAdipadavAchyajIveshvarayorekatvaM pratIyate. tayorjIveshvarayorviruddha dharmavatvenaikatvAsaMbhavAt lakShaNA~NgIkAryA. tatrApi pUrvoktarItyA jahadajahallakShaNAyorasaMbhavAdbhAgatyAgalakShaNA grAhyA. tasmAt sarvamahAvAkyeShu dvayordvayoH padayorvAchyabhUta jIveshvarayoH sarvaGYatvaki~nchijGYatvAdi dharmavishiShTa mAyAvidyayoH chaitanyena sahAdhiShThAnatva saMbandho.asti. chaitanyasya svena tAdAtmyasaMbandho.asti. eteShAM sarveShAM vAchyAnAM chaitanyAMshena sahAdhiShThAnatva tAdAtmyasaMbandho yaH sA lakShaNA. virodhibhUtavAchyAMshaM vihAyAvirodhibhUtachetanAMsho gR^ihyate. tasmAdiyaM bhAgatyAgalakShaNetyuchyate.

Top

 
 

Page 304

kāle deśāntare sthitaṃ vastu ‘tat’ ityucyate. ataḥ atītakālaviśiṣṭaṃ deśāntaraviśiṣṭaṃ ca vastu ‘tat’ iti padasya vācyārthaḥ. vartamānakāle samīpadeśe sthitaṃ vastu ‘idaṃ’ ityucyate. ataḥ vartamānakālaviśiṣṭaṃ samīpadeśaviśiṣṭaṃ ca vastu ‘idaṃ’ iti padasya vācyārthaḥ. ‘bhūtakālaviśiṣṭaṃ deśāntaraviśiṣṭaṃ ca vastveva vartamānakālaviśiṣṭaṃ samīpadeśaviśiṣṭaṃ ca bhavati’. ityetat ‘tadevedam’ iti vācakasamudāyasya vācyārthaḥ. tadetanna saṅgacchate. bhūta kālasya vartamānakālasya ca sāmānādhikaraṇye virodho’sti. tathaiva deśāntarasya samīpadeśasya ca sāmānādhikaraṇye’pi virodhaḥ. ataḥ padadvayavācyārthāntarbhūtadeśakālātmakavācyāṃśaṃ vihāya vastumātre padadvayasya bhāgatyāgalakṣaṇā. (1)

(ā – 443 – 449) mahāvākyeṣu lakṣaṇā

(443) “tattvamasi” iti mahāvākye lakṣaṇāṃ pradarśayituṃ ‘tat’ ‘tvaṃ’ iti padayoḥ vācyārthaḥ pradarśayate.

—————————————-

(1) ‘so’yaṃ’ ityatra vākye ‘saḥ’ ‘ayam’ ityanayoḥ padayoḥ paraspara samānavibhaktikatvabalāt ekārthakatvarūpasāmānādhikaraṇya saṃbandho’sti. tādṛśa sāmānādhikaraṇyavaśāt tayoḥ padayorvācyārthabhūtayoḥ parokṣāparokṣavastunorekatvaṃ pratīyate. tayorvācyayorvirodhidharmavatvena na tadaikyamupapadyate. tasmādatra lakṣaṇaiva yuktā. jahatī ajahatī vā lakṣaṇā nātra saṃbhavati. ataḥ bhāgatyāgalakṣaṇaivāśrayaṇīyā. tatra ‘saḥ’ iti padavācyam parokṣatvadharmaviśiṣṭaṃ vastu. ‘ayam’ iti padavācyamaparokṣatva dharmaviśiṣṭaṃ vastu. anayoḥ parokṣatvāparokṣatvāṃśaṃ vihāyāviruddhaṃśabhūtaṃ vastumātraṃ gṛhyate. atra parokṣatvāparokṣatvāṃśayoḥ vastunā sahāśrayatvasaṃbandhaḥ. vastvātmakāṃśasya svasvarūpeṇa tādātmyasaṃbandhaḥ. samastavācyāṃśānāṃ vastunā saha āśrayatva tādātmyasaṃbandho yaḥ sā lakṣaṇā. parasparaviruddha parokṣatvāparokṣatvāṃśaṃ vihāya aviruddhakevalavasturūpavācyāṃśo gṛhyate. ata eveyaṃ bhāgatyāgalakṣaṇā.

evameva ‘tattvamasi’ ityādimahāvākyastha jīveśvaravācakapadadvayasya parasparaṃ samānavibhaktikatvabalādekārtha pratipādakatvarūpasāmānādhikaraṇyasaṃbandho’sti. tadbalāt ‘tat’ ‘tvam’ ityādipadavācyajīveśvarayorekatvaṃ pratīyate. tayorjīveśvarayorviruddha dharmavatvenaikatvāsaṃbhavāt lakṣaṇāṅgīkāryā. tatrāpi pūrvoktarītyā jahadajahallakṣaṇāyorasaṃbhavādbhāgatyāgalakṣaṇā grāhyā. tasmāt sarvamahāvākyeṣu dvayordvayoḥ padayorvācyabhūta jīveśvarayoḥ sarvajñatvakiñcijjñatvādi dharmaviśiṣṭa māyāvidyayoḥ caitanyena sahādhiṣṭhānatva saṃbandho’sti. caitanyasya svena tādātmyasaṃbandho’sti. eteṣāṃ sarveṣāṃ vācyānāṃ caitanyāṃśena sahādhiṣṭhānatva tādātmyasaṃbandho yaḥ sā lakṣaṇā. virodhibhūtavācyāṃśaṃ vihāyāvirodhibhūtacetanāṃśo gṛhyate. tasmādiyaṃ bhāgatyāgalakṣaṇetyucyate.

Top

Page 304

காலே தே³ஶாந்தரே ஸ்தி²தம் வஸ்து ‘தத்’ இத்யுச்யதே. அத꞉ அதீதகாலவிஶிஷ்டம் தே³ஶாந்தரவிஶிஷ்டம் ச வஸ்து ‘தத்’ இதி பத³ஸ்ய வாச்யார்த²꞉. வர்தமானகாலே ஸமீபதே³ஶே ஸ்தி²தம் வஸ்து ‘இத³ம்’ இத்யுச்யதே. அத꞉ வர்தமானகாலவிஶிஷ்டம் ஸமீபதே³ஶவிஶிஷ்டம் ச வஸ்து ‘இத³ம்’ இதி பத³ஸ்ய வாச்யார்த²꞉. ‘பூ⁴தகாலவிஶிஷ்டம் தே³ஶாந்தரவிஶிஷ்டம் ச வஸ்த்வேவ வர்தமானகாலவிஶிஷ்டம் ஸமீபதே³ஶவிஶிஷ்டம் ச ப⁴வதி’. இத்யேதத் ‘ததே³வேத³ம்’ இதி வாசகஸமுதா³யஸ்ய வாச்யார்த²꞉. ததே³தன்ன ஸங்க³ச்ச²தே. பூ⁴த காலஸ்ய வர்தமானகாலஸ்ய ச ஸாமானாதி⁴கரண்யே விரோதோ⁴(அ)ஸ்தி. ததை²வ தே³ஶாந்தரஸ்ய ஸமீபதே³ஶஸ்ய ச ஸாமானாதி⁴கரண்யே(அ)பி விரோத⁴꞉. அத꞉ பத³த்³வயவாச்யார்தா²ந்தர்பூ⁴ததே³ஶகாலாத்மகவாச்யாம்ஶம் விஹாய வஸ்துமாத்ரே பத³த்³வயஸ்ய பா⁴க³த்யாக³லக்ஷணா. (1)

(ஆ – 443 – 449) மஹாவாக்யேஷு லக்ஷணா

(443) “தத்த்வமஸிஇதி மஹாவாக்யே லக்ஷணாம் ப்ரத³ர்ஶயிதும் தத்‘ ‘த்வம்இதி பத³யோ வாச்யார்த² ப்ரத³ர்ஶயதே.

—————————————-

(1) ‘ஸோ(அ)யம்இத்யத்ர வாக்யே‘ ‘அயம்இத்யனயோ பத³யோ பரஸ்பர ஸமானவிபக்திகத்வப³லாத் ஏகார்த²கத்வரூபஸாமானாதிகரண்ய ஸம்ப³ந்தோ⁴(அ)ஸ்தி. தாத்³ருஶ ஸாமானாதிகரண்யவஶாத் தயோ பத³யோர்வாச்யார்த²பூதயோ பரோக்ஷாபரோக்ஷவஸ்துனோரேகத்வம் ப்ரதீயதே. தயோர்வாச்யயோர்விரோதிர்மவத்வேன ந ததை³க்யமுபபத்³யதே. தஸ்மாத³த்ர லக்ஷணைவ யுக்தா. ஜஹதீ அஜஹதீ வா லக்ஷணா நாத்ர ஸம்பவதி. அத பா³த்யாக³லக்ஷணைவாஶ்ரயணீயா. தத்ரஇதி பத³வாச்யம் பரோக்ஷத்வதர்மவிஶிஷ்டம் வஸ்து.அயம்இதி பத³வாச்யமபரோக்ஷத்வ தர்மவிஶிஷ்டம் வஸ்து. அனயோ பரோக்ஷத்வாபரோக்ஷத்வாம்ஶம் விஹாயாவிருத்³ம்ஶபூதம் வஸ்துமாத்ரம் க்³ருஹ்யதே. அத்ர பரோக்ஷத்வாபரோக்ஷத்வாம்ஶயோ வஸ்துனா ஸஹாஶ்ரயத்வஸம்ப³ந்த. வஸ்த்வாத்மகாம்ஶஸ்ய ஸ்வஸ்வரூபேண தாதா³த்ம்யஸம்ப³ந்த. ஸமஸ்தவாச்யாம்ஶானாம் வஸ்துனா ஸஹ ஆஶ்ரயத்வ தாதா³த்ம்யஸம்ப³ந்தோ ஸா லக்ஷணா. பரஸ்பரவிருத்³பரோக்ஷத்வாபரோக்ஷத்வாம்ஶம் விஹாய அவிருத்³கேவலவஸ்துரூபவாச்யாம்ஶோ க்³ருஹ்யதே. அத ஏவேயம் பா³த்யாக³லக்ஷணா.

ஏவமேவதத்த்வமஸிஇத்யாதி³மஹாவாக்யஸ்த² ஜீவேஶ்வரவாசகபத³த்³வயஸ்ய பரஸ்பரம் ஸமானவிபக்திகத்வப³லாதே³கார்த² ப்ரதிபாத³கத்வரூபஸாமானாதிகரண்யஸம்ப³ந்தோ⁴(அ)ஸ்தி. தத்³³லாத்தத்‘ ‘த்வம்இத்யாதி³பத³வாச்யஜீவேஶ்வரயோரேகத்வம் ப்ரதீயதே. தயோர்ஜீவேஶ்வரயோர்விருத்³ர்மவத்வேனைகத்வாஸம்பவாத் லக்ஷணாங்கீ³கார்யா. தத்ராபி பூர்வோக்தரீத்யா ஜஹத³ஜஹல்லக்ஷணாயோரஸம்பவாத்³பா³த்யாக³லக்ஷணா க்³ராஹ்யா. தஸ்மாத் ஸர்வமஹாவாக்யேஷு த்³வயோர்த்³வயோ பத³யோர்வாச்யபூத ஜீவேஶ்வரயோ ஸர்வஜ்ஞத்வகிஞ்சிஜ்ஜ்ஞத்வாதி³ ர்மவிஶிஷ்ட மாயாவித்³யயோ சைதன்யேன ஸஹாதிஷ்டா²னத்வ ஸம்ப³ந்தோ⁴(அ)ஸ்தி. சைதன்யஸ்ய ஸ்வேன தாதா³த்ம்யஸம்ப³ந்தோ⁴(அ)ஸ்தி. ஏதேஷாம் ஸர்வேஷாம் வாச்யானாம் சைதன்யாம்ஶேன ஸஹாதிஷ்டா²னத்வ தாதா³த்ம்யஸம்ப³ந்தோ ஸா லக்ஷணா. விரோதிபூதவாச்யாம்ஶம் விஹாயாவிரோதிபூதசேதனாம்ஶோ க்³ருஹ்யதே. தஸ்மாதி³யம் பா³த்யாக³லக்ஷணேத்யுச்யதே.

Top