Click ↓ on your preferred language to read on!
विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:
Page 303
(४४१) अजहल्लक्षणा – वाच्यार्थेन सहैव वाच्यसंबन्धिज्ञानं येन पदेन जायते तत्पदे तस्मिन्नर्थे अजहल्लक्षणा ग्राह्या। ‘शोणो धावति’ इत्यत्र ‘ शोण’ पदस्य शोणवर्णविशिष्टाश्वे अजहल्लक्षणा। शोण इति वर्णः। तस्मिन् केवले वर्णे धावनं न संभवति। अतः शोणपदवाच्यार्थभूतरक्तवर्णविशिष्टाश्वे शोणपदस्य अजहल्लक्षणा। गुणगुणिनोस्तादात्म्यसंबन्ध उक्तः। शोणो वर्णविशेषत्वाद्गुणः। अतः शोणपदवाच्यरक्तगुणस्य स्वाश्रयेण गुणिनाऽश्वेन सह यस्तादात्म्यसंबन्धः सा लक्षणा। वाच्यार्थमपरित्यज्यैवाधिकांशस्य ग्रहणादजहल्लक्षणेयम्। (१)
(४४२) भागत्यागलक्षणा – पदस्य वाच्यार्थे अंशमेकं विहायांशान्तरग्रहणं भागत्यागलक्षणा। सैव जहदजहल्लक्षणेति चोच्यते। तथाहि क्वचिद्देशे पूर्वदृष्टमेव पदार्थं पुनरपि देशान्तरे दृष्ट्वा ‘तदेवेदम्’ इति वदति। अत्र भागत्यागलक्षणा। अतीत-
————————————–
(१) अजहल्लक्षणाया उदाहरणान्तराणीमानि –
* ‘काकेभ्यो दधि रक्ष्यताम्‘ इति वाक्ये ‘काक‘ इति पदस्य वाच्यार्थभूतकाकरूपपक्षिसकाशाद्दधिरक्षणमात्रे न वक्तुस्तात्पर्यम्। किन्तु काकवत् दध्युपघातक बिडालादिभ्योऽपि दधिरक्षणे वक्तुस्तात्पर्यम्। काकपदवाच्य काकरूपपक्षिणां बिडालादिभिः सह दध्युपघातकत्वरूपं साजात्यमस्ति। सोऽयं साजात्यसंबन्ध एवात्र लक्षणा। अत्र वाच्यार्थकाकमविहायाधिकतया बिडालादीनामपि ग्रहणात् अजहल्लक्षणा। दध्युपघातकाः सर्वेऽप्यत्र काकपदस्य लक्ष्यार्थाः।
* केदाररक्षणार्थं मञ्चे उपविशन् कश्चन पुरुषः पक्ष्यादिकं विद्रावयन्नाक्रोशति। तं दृष्ट्वा कश्चन वदति मञ्चः क्रोशति इति। तत्र ‘मञ्चः‘ इति पदस्य मञ्चस्थ पुरुषे अजहल्लक्षणा। मङ्चशब्दवाच्यार्थमञ्चे क्रोशनमसंभवि। अतो मञ्चपदस्य वाच्यार्थभूतखट्वया सह पुरुषेऽजहल्लक्षणा। ‘मञ्चस्थः पुरुषः क्रोशति‘ इति ह्यस्य वाक्यस्य लक्ष्यार्थः। अत्र मञ्चपदवाच्यो यः खट्वारूपोऽर्थः तस्य तदाधेयपुरुषेण सहाधेयत्व संबन्धोऽस्ति। सोऽयं संबन्ध एव लक्षणा। वाच्यार्थमविहायाधिकार्थग्रहणादजहल्लक्षणा।
* तथा छात्रिणो यान्ति‘ ‘यष्टीः प्रवेशय‘ इत्यादिवाक्येषु ‘छत्रि‘ पदेन ‘यष्टि‘ पदेन च क्रमेण स्ववाच्यार्थभूतेन छत्रविशिष्टपुरुषेण यष्टि समुदायेन च तत्संबन्धितया छत्रविहीनाः, यष्टिवाहकाश्च पुरुषा गृह्यन्ते। तस्मात् वाच्यार्थापरित्यागेनाधिकांशग्रहणात् अजहल्लक्षणा।
तथा च यत्र यत्र श्रुतिवाक्ये आत्मस्वरूपप्रतिपादकसत्वचित्वादिविशेषणानां मध्ये एकस्य वा द्वयोर्वा उपादानमस्ति तत्र तत्रानुक्तान्यपीतरसर्वविशेषणानि ग्राह्याणि। तस्मादेतादृशस्थले सिद्धान्तेऽप्यजहल्लक्षणोपयुज्यते।
(४४१) अजहल्लक्षणा – वाच्यार्थेन सहैव वाच्यसंबन्धिज्ञानं येन पदेन जायते तत्पदे तस्मिन्नर्थे अजहल्लक्षणा ग्राह्या। ‘शोणो धावति’ इत्यत्र ‘ शोण’ पदस्य शोणवर्णविशिष्टाश्वे अजहल्लक्षणा। शोण इति वर्णः। तस्मिन् केवले वर्णे धावनं न संभवति। अतः शोणपदवाच्यार्थभूतरक्तवर्णविशिष्टाश्वे शोणपदस्य अजहल्लक्षणा। गुणगुणिनोस्तादात्म्यसंबन्ध उक्तः। शोणो वर्णविशेषत्वाद्गुणः। अतः शोणपदवाच्यरक्तगुणस्य स्वाश्रयेण गुणिनाऽश्वेन सह यस्तादात्म्यसंबन्धः सा लक्षणा। वाच्यार्थमपरित्यज्यैवाधिकांशस्य ग्रहणादजहल्लक्षणेयम्। (१)
(४४२) भागत्यागलक्षणा – पदस्य वाच्यार्थे अंशमेकं विहायांशान्तरग्रहणं भागत्यागलक्षणा। सैव जहदजहल्लक्षणेति चोच्यते। तथाहि क्वचिद्देशे पूर्वदृष्टमेव पदार्थं पुनरपि देशान्तरे दृष्ट्वा ‘तदेवेदम्’ इति वदति। अत्र भागत्यागलक्षणा। अतीत-
————————————–
(१) अजहल्लक्षणाया उदाहरणान्तराणीमानि –
* ‘काकेभ्यो दधि रक्ष्यताम्‘ इति वाक्ये ‘काक‘ इति पदस्य वाच्यार्थभूतकाकरूपपक्षिसकाशाद्दधिरक्षणमात्रे न वक्तुस्तात्पर्यम्। किन्तु काकवत् दध्युपघातक बिडालादिभ्योऽपि दधिरक्षणे वक्तुस्तात्पर्यम्। काकपदवाच्य काकरूपपक्षिणां बिडालादिभिः सह दध्युपघातकत्वरूपं साजात्यमस्ति। सोऽयं साजात्यसंबन्ध एवात्र लक्षणा। अत्र वाच्यार्थकाकमविहायाधिकतया बिडालादीनामपि ग्रहणात् अजहल्लक्षणा। दध्युपघातकाः सर्वेऽप्यत्र काकपदस्य लक्ष्यार्थाः।
* केदाररक्षणार्थं मञ्चे उपविशन् कश्चन पुरुषः पक्ष्यादिकं विद्रावयन्नाक्रोशति। तं दृष्ट्वा कश्चन वदति मञ्चः क्रोशति इति। तत्र ‘मञ्चः‘ इति पदस्य मञ्चस्थ पुरुषे अजहल्लक्षणा। मङ्चशब्दवाच्यार्थमञ्चे क्रोशनमसंभवि। अतो मञ्चपदस्य वाच्यार्थभूतखट्वया सह पुरुषेऽजहल्लक्षणा। ‘मञ्चस्थः पुरुषः क्रोशति‘ इति ह्यस्य वाक्यस्य लक्ष्यार्थः। अत्र मञ्चपदवाच्यो यः खट्वारूपोऽर्थः तस्य तदाधेयपुरुषेण सहाधेयत्व संबन्धोऽस्ति। सोऽयं संबन्ध एव लक्षणा। वाच्यार्थमविहायाधिकार्थग्रहणादजहल्लक्षणा।
* तथा छात्रिणो यान्ति‘ ‘यष्टीः प्रवेशय‘ इत्यादिवाक्येषु ‘छत्रि‘ पदेन ‘यष्टि‘ पदेन च क्रमेण स्ववाच्यार्थभूतेन छत्रविशिष्टपुरुषेण यष्टि समुदायेन च तत्संबन्धितया छत्रविहीनाः, यष्टिवाहकाश्च पुरुषा गृह्यन्ते। तस्मात् वाच्यार्थापरित्यागेनाधिकांशग्रहणात् अजहल्लक्षणा।
तथा च यत्र यत्र श्रुतिवाक्ये आत्मस्वरूपप्रतिपादकसत्वचित्वादिविशेषणानां मध्ये एकस्य वा द्वयोर्वा उपादानमस्ति तत्र तत्रानुक्तान्यपीतरसर्वविशेषणानि ग्राह्याणि। तस्मादेतादृशस्थले सिद्धान्तेऽप्यजहल्लक्षणोपयुज्यते।
Top ↑
Page 303
(441) ajahallakShaNA – vAchyArthena sahaiva vAchyasaMbandhiGYAnaM yena padena jAyate tatpade tasminnarthe ajahallakShaNA grAhyA. ‘shoNo dhAvati’ ityatra ‘ shoNa’ padasya shoNavarNavishiShTAshve ajahallakShaNA. shoNa iti varNaH. tasmin kevale varNe dhAvanaM na saMbhavati. ataH shoNapadavAchyArthabhUtaraktavarNavishiShTAshve shoNapadasya ajahallakShaNA. guNaguNinostAdAtmyasaMbandha uktaH. shoNo varNavisheShatvAdguNaH. ataH shoNapadavAchyaraktaguNasya svAshrayeNa guNinA.ashvena saha yastAdAtmyasaMbandhaH sA lakShaNA. vAchyArthamaparityajyaivAdhikAMshasya grahaNAdajahallakShaNeyam. (1)
(442) bhAgatyAgalakShaNA – padasya vAchyArthe aMshamekaM vihAyAMshAntaragrahaNaM bhAgatyAgalakShaNA. saiva jahadajahallakShaNeti chochyate. tathAhi kvachiddeshe pUrvadR^iShTameva padArthaM punarapi deshAntare dR^iShTvA ‘tadevedam’ iti vadati. atra bhAgatyAgalakShaNA. atIta-
————————————–
(1) ajahallakShaNAyA udAharaNAntarANImAni –
* ‘kAkebhyo dadhi rakShyatAm’ iti vAkye ‘kAka’ iti padasya vAchyArthabhUtakAkarUpapakShisakAshAddadhirakShaNamAtre na vaktustAtparyam. kintu kAkavat dadhyupaghAtaka biDAlAdibhyo.api dadhirakShaNe vaktustAtparyam. kAkapadavAchya kAkarUpapakShiNAM biDAlAdibhiH saha dadhyupaghAtakatvarUpaM sAjAtyamasti. so.ayaM sAjAtyasaMbandha evAtra lakShaNA. atra vAchyArthakAkamavihAyAdhikatayA biDAlAdInAmapi grahaNAt ajahallakShaNA. dadhyupaghAtakAH sarve.apyatra kAkapadasya lakShyArthAH.
* kedArarakShaNArthaM ma~nche upavishan kashchana puruShaH pakShyAdikaM vidrAvayannAkroshati. taM dR^iShTvA kashchana vadati ma~nchaH kroshati iti. tatra ‘ma~nchaH’ iti padasya ma~nchastha puruShe ajahallakShaNA. ma~NchashabdavAchyArthama~nche kroshanamasaMbhavi. ato ma~nchapadasya vAchyArthabhUtakhaTvayA saha puruShe.ajahallakShaNA. ‘ma~nchasthaH puruShaH kroshati’ iti hyasya vAkyasya lakShyArthaH. atra ma~nchapadavAchyo yaH khaTvArUpo.arthaH tasya tadAdheyapuruSheNa sahAdheyatva saMbandho.asti. so.ayaM saMbandha eva lakShaNA. vAchyArthamavihAyAdhikArthagrahaNAdajahallakShaNA.
* tathA ChAtriNo yAnti’ ‘yaShTIH praveshaya’ ityAdivAkyeShu ‘Chatri’ padena ‘yaShTi’ padena cha krameNa svavAchyArthabhUtena ChatravishiShTapuruSheNa yaShTi samudAyena cha tatsaMbandhitayA ChatravihInAH, yaShTivAhakAshcha puruShA gR^ihyante. tasmAt vAchyArthAparityAgenAdhikAMshagrahaNAt ajahallakShaNA.
tathA cha yatra yatra shrutivAkye AtmasvarUpapratipAdakasatvachitvAdivisheShaNAnAM madhye ekasya vA dvayorvA upAdAnamasti tatra tatrAnuktAnyapItarasarvavisheShaNAni grAhyANi. tasmAdetAdR^ishasthale siddhAnte.apyajahallakShaNopayujyate.
Page 303
(441) ajahallakṣaṇā – vācyārthena sahaiva vācyasaṃbandhijñānaṃ yena padena jāyate tatpade tasminnarthe ajahallakṣaṇā grāhyā. ‘śoṇo dhāvati’ ityatra ‘ śoṇa’ padasya śoṇavarṇaviśiṣṭāśve ajahallakṣaṇā. śoṇa iti varṇaḥ. tasmin kevale varṇe dhāvanaṃ na saṃbhavati. ataḥ śoṇapadavācyārthabhūtaraktavarṇaviśiṣṭāśve śoṇapadasya ajahallakṣaṇā. guṇaguṇinostādātmyasaṃbandha uktaḥ. śoṇo varṇaviśeṣatvādguṇaḥ. ataḥ śoṇapadavācyaraktaguṇasya svāśrayeṇa guṇinā’śvena saha yastādātmyasaṃbandhaḥ sā lakṣaṇā. vācyārthamaparityajyaivādhikāṃśasya grahaṇādajahallakṣaṇeyam. (1)
(442) bhāgatyāgalakṣaṇā – padasya vācyārthe aṃśamekaṃ vihāyāṃśāntaragrahaṇaṃ bhāgatyāgalakṣaṇā. saiva jahadajahallakṣaṇeti cocyate. tathāhi kvaciddeśe pūrvadṛṣṭameva padārthaṃ punarapi deśāntare dṛṣṭvā ‘tadevedam’ iti vadati. atra bhāgatyāgalakṣaṇā. atīta-
————————————–
(1) ajahallakṣaṇāyā udāharaṇāntarāṇīmāni –
* ‘kākebhyo dadhi rakṣyatām’ iti vākye ‘kāka’ iti padasya vācyārthabhūtakākarūpapakṣisakāśāddadhirakṣaṇamātre na vaktustātparyam. kintu kākavat dadhyupaghātaka biḍālādibhyo’pi dadhirakṣaṇe vaktustātparyam. kākapadavācya kākarūpapakṣiṇāṃ biḍālādibhiḥ saha dadhyupaghātakatvarūpaṃ sājātyamasti. so’yaṃ sājātyasaṃbandha evātra lakṣaṇā. atra vācyārthakākamavihāyādhikatayā biḍālādīnāmapi grahaṇāt ajahallakṣaṇā. dadhyupaghātakāḥ sarve’pyatra kākapadasya lakṣyārthāḥ.
* kedārarakṣaṇārthaṃ mañce upaviśan kaścana puruṣaḥ pakṣyādikaṃ vidrāvayannākrośati. taṃ dṛṣṭvā kaścana vadati mañcaḥ krośati iti. tatra ‘mañcaḥ’ iti padasya mañcastha puruṣe ajahallakṣaṇā. maṅcaśabdavācyārthamañce krośanamasaṃbhavi. ato mañcapadasya vācyārthabhūtakhaṭvayā saha puruṣe’jahallakṣaṇā. ‘mañcasthaḥ puruṣaḥ krośati’ iti hyasya vākyasya lakṣyārthaḥ. atra mañcapadavācyo yaḥ khaṭvārūpo’rthaḥ tasya tadādheyapuruṣeṇa sahādheyatva saṃbandho’sti. so’yaṃ saṃbandha eva lakṣaṇā. vācyārthamavihāyādhikārthagrahaṇādajahallakṣaṇā.
* tathā chātriṇo yānti’ ‘yaṣṭīḥ praveśaya’ ityādivākyeṣu ‘chatri’ padena ‘yaṣṭi’ padena ca krameṇa svavācyārthabhūtena chatraviśiṣṭapuruṣeṇa yaṣṭi samudāyena ca tatsaṃbandhitayā chatravihīnāḥ, yaṣṭivāhakāśca puruṣā gṛhyante. tasmāt vācyārthāparityāgenādhikāṃśagrahaṇāt ajahallakṣaṇā.
tathā ca yatra yatra śrutivākye ātmasvarūpapratipādakasatvacitvādiviśeṣaṇānāṃ madhye ekasya vā dvayorvā upādānamasti tatra tatrānuktānyapītarasarvaviśeṣaṇāni grāhyāṇi. tasmādetādṛśasthale siddhānte’pyajahallakṣaṇopayujyate.
Page 303
(441) அஜஹல்லக்ஷணா – வாச்யார்தே²ன ஸஹைவ வாச்யஸம்ப³ந்தி⁴ஜ்ஞானம் யேன பதே³ன ஜாயதே தத்பதே³ தஸ்மின்னர்தே² அஜஹல்லக்ஷணா க்³ராஹ்யா. ‘ஶோணோ தா⁴வதி’ இத்யத்ர ‘ ஶோண’ பத³ஸ்ய ஶோணவர்ணவிஶிஷ்டாஶ்வே அஜஹல்லக்ஷணா. ஶோண இதி வர்ண꞉. தஸ்மின் கேவலே வர்ணே தா⁴வனம் ந ஸம்ப⁴வதி. அத꞉ ஶோணபத³வாச்யார்த²பூ⁴தரக்தவர்ணவிஶிஷ்டாஶ்வே ஶோணபத³ஸ்ய அஜஹல்லக்ஷணா. கு³ணகு³ணினோஸ்தாதா³த்ம்யஸம்ப³ந்த⁴ உக்த꞉. ஶோணோ வர்ணவிஶேஷத்வாத்³கு³ண꞉. அத꞉ ஶோணபத³வாச்யரக்தகு³ணஸ்ய ஸ்வாஶ்ரயேண கு³ணினா(அ)ஶ்வேன ஸஹ யஸ்தாதா³த்ம்யஸம்ப³ந்த⁴꞉ ஸா லக்ஷணா. வாச்யார்த²மபரித்யஜ்யைவாதி⁴காம்ஶஸ்ய க்³ரஹணாத³ஜஹல்லக்ஷணேயம். (1)
(442) பா⁴க³த்யாக³லக்ஷணா – பத³ஸ்ய வாச்யார்தே² அம்ஶமேகம் விஹாயாம்ஶாந்தரக்³ரஹணம் பா⁴க³த்யாக³லக்ஷணா. ஸைவ ஜஹத³ஜஹல்லக்ஷணேதி சோச்யதே. ததா²ஹி க்வசித்³தே³ஶே பூர்வத்³ருஷ்டமேவ பதா³ர்த²ம் புனரபி தே³ஶாந்தரே த்³ருஷ்ட்வா ‘ததே³வேத³ம்’ இதி வத³தி. அத்ர பா⁴க³த்யாக³லக்ஷணா. அதீத-
————————————–
(1) அஜஹல்லக்ஷணாயா உதா³ஹரணாந்தராணீமானி –
* ‘காகேப்⁴யோ த³தி⁴ ரக்ஷ்யதாம்‘ இதி வாக்யே ‘காக‘ இதி பத³ஸ்ய வாச்யார்த²பூ⁴தகாகரூபபக்ஷிஸகாஶாத்³த³தி⁴ரக்ஷணமாத்ரே ந வக்துஸ்தாத்பர்யம். கிந்து காகவத் த³த்⁴யுபகா⁴தக பி³டா³லாதி³ப்⁴யோ(அ)பி த³தி⁴ரக்ஷணே வக்துஸ்தாத்பர்யம். காகபத³வாச்ய காகரூபபக்ஷிணாம் பி³டா³லாதி³பி⁴꞉ ஸஹ த³த்⁴யுபகா⁴தகத்வரூபம் ஸாஜாத்யமஸ்தி. ஸோ(அ)யம் ஸாஜாத்யஸம்ப³ந்த⁴ ஏவாத்ர லக்ஷணா. அத்ர வாச்யார்த²காகமவிஹாயாதி⁴கதயா பி³டா³லாதீ³நாமபி க்³ரஹணாத் அஜஹல்லக்ஷணா. த³த்⁴யுபகா⁴தகா꞉ ஸர்வே(அ)ப்யத்ர காகபத³ஸ்ய லக்ஷ்யார்தா²꞉.
* கேதா³ரரக்ஷணார்த²ம் மஞ்சே உபவிஶன் கஶ்சன புருஷ꞉ பக்ஷ்யாதி³கம் வித்³ராவயன்னாக்ரோஶதி. தம் த்³ருஷ்ட்வா கஶ்சன வத³தி மஞ்ச꞉ க்ரோஶதி இதி. தத்ர ‘மஞ்ச꞉‘ இதி பத³ஸ்ய மஞ்சஸ்த² புருஷே அஜஹல்லக்ஷணா. மங்சஶப்³த³வாச்யார்த²மஞ்சே க்ரோஶனமஸம்ப⁴வி. அதோ மஞ்சபத³ஸ்ய வாச்யார்த²பூ⁴தக²ட்வயா ஸஹ புருஷே(அ)ஜஹல்லக்ஷணா. ‘மஞ்சஸ்த²꞉ புருஷ꞉ க்ரோஶதி‘ இதி ஹ்யஸ்ய வாக்யஸ்ய லக்ஷ்யார்த²꞉. அத்ர மஞ்சபத³வாச்யோ ய꞉ க²ட்வாரூபோ(அ)ர்த²꞉ தஸ்ய ததா³தே⁴யபுருஷேண ஸஹாதே⁴யத்வ ஸம்ப³ந்தோ⁴(அ)ஸ்தி. ஸோ(அ)யம் ஸம்ப³ந்த⁴ ஏவ லக்ஷணா. வாச்யார்த²மவிஹாயாதி⁴கார்த²க்³ரஹணாத³ஜஹல்லக்ஷணா.
* ததா² சா²த்ரிணோ யாந்தி‘ ‘யஷ்டீ꞉ ப்ரவேஶய‘ இத்யாதி³வாக்யேஷு ‘ச²த்ரி‘ பதே³ன ‘யஷ்டி‘ பதே³ன ச க்ரமேண ஸ்வவாச்யார்த²பூ⁴தேன ச²த்ரவிஶிஷ்டபுருஷேண யஷ்டி ஸமுதா³யேன ச தத்ஸம்ப³ந்தி⁴தயா ச²த்ரவிஹீனா꞉, யஷ்டிவாஹகாஶ்ச புருஷா க்³ருஹ்யந்தே. தஸ்மாத் வாச்யார்தா²பரித்யாகே³னாதி⁴காம்ஶக்³ரஹணாத் அஜஹல்லக்ஷணா.
ததா² ச யத்ர யத்ர ஶ்ருதிவாக்யே ஆத்மஸ்வரூபப்ரதிபாத³கஸத்வசித்வாதி³விஶேஷணானாம் மத்⁴யே ஏகஸ்ய வா த்³வயோர்வா உபாதா³நமஸ்தி தத்ர தத்ரானுக்தான்யபீதரஸர்வவிஶேஷணானி க்³ராஹ்யாணி. தஸ்மாதே³தாத்³ருஶஸ்த²லே ஸித்³தா⁴ந்தே(அ)ப்யஜஹல்லக்ஷணோபயுஜ்யதே.