Click ↓ on your preferred language to read on!

विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥவிசாரஸாகர: 

                             

Page 302

यत्र प्रतीयते तत्र जहल्लक्षणा। तद्यथा – ‘गङ्गायां ग्रामः’ इति कश्चिदब्रवीत्। तत्र गङ्गापदस्य तीरे जहती लक्षणा। गङ्गापदस्य वाच्यार्थः गङ्गानदीप्रवाहः। प्रवाहे च ग्रामस्थितिर्न संभवति। तस्मात् प्रवाहरूपं वाच्यार्थं समग्रं विहाय तीरे गङ्गापदस्य जहल्लक्षणा। वाच्यार्थसंबन्धस्य लक्षणेति नाम। ‘गङ्गायां ग्रामः’ इत्यत्र गङ्गापदवाच्यार्थभूतप्रवाहस्य तीरेण सह संयोगसंबन्धोऽस्ति। स एव लक्षणा। अत्र वाच्यस्य समग्रतया परित्यक्तत्वाज्जहल्लक्षणेयम्। (१)

————————————————–

१- जहल्लक्षणाया ललितमिदमुदाहरणम् – यस्य जामातुः पिता प्रवासी स जामाता श्वशुरगृहं विवाहार्थं पितृव्यादिबन्धुभिः सह जगाम। तत्र नूतनवस्त्रपरिधापनकालेजामातुः पिता वस्त्रेणालङ्क्रियताम्इति कश्चनाह। एतद्वाक्यस्थपितृशब्दस्य शक्यार्थो यः जामातुर्जनकः स तत्रासन्निहितः इति वक्ता जानाति। अतः एतद्वाक्यगतपितृशब्देन जामातृजनकरूपमुख्यार्थबोधने वक्तुस्तात्पर्यं नास्ति। तस्मात् पितृशब्देन शक्यार्थभूतजनकं समग्रतया विहाय जनकसंबन्धि पितृसहोदरः पितृव्यो ग्राह्य इयस्मिन् वाक्ये पितृ शब्दस्य जहती लक्षणा। अत्र पितृशब्दशक्यार्थभूतजामातृजनकस्य जामातृपितृव्येन सह सहोदरत्वसंबन्धोऽस्ति। स संबन्ध एव लक्षणा। तया लक्ष्णया बोध्यः पितृव्यरूपोऽर्थः पितृशब्दस्य लक्ष्यार्थः।

अथवाकूपश्चलतिइति कश्चिद्ब्रवीति। तत्र कूपशब्दस्य शक्यार्थभूतजलपूर्णावटे चलनक्रियाया असंभवात् तत्र वक्तुस्तात्पर्यं नास्ति। अतः कूपसंबन्धिबलीवर्दद्वययुक्तचर्मभस्त्रिकायां वक्तुस्तात्पर्यम्। तस्मात् कूपशब्दस्य शक्यार्थं समग्रं परित्यज्य तत्संबन्धिबलीवर्दद्वययुक्तचर्मभस्त्रिकाग्रहणाजहल्लक्षणा। इत्थमेवमार्गो गतः‘ ‘चुल्ली ज्वलतिइत्यादिवाक्येष्वपि जहल्लक्षणा बोध्या।

केनचिदाचार्येण सिद्धान्ते वक्ष्यमाणस्थलेऽपि जहल्लक्षणा प्रदर्शिता। तथाहि –सर्वं खल्विदं ब्रह्मइति श्रुतौ सर्वस्य जगतो ब्रह्मरूपत्वमुच्यते। तत्रानित्यत्वदृश्यत्वविकारित्वजडत्व दुःखित्वादिविपरीत धर्मविशिष्टनामरूपात्मकं जगत् नित्यदृग्रूपाविकारिचेतनानन्दाद्यात्मकं ब्रह्मैवेत्युक्तिर्विरुध्यते। न हि तत्र श्रुतिवाक्यस्य तात्पर्यं संभवति। किं तुबाधायां सामानाधिकरण्यम्इति रीत्या नामरूपात्मकजगत्। बाधित्वावशिष्टं तत्सम्बन्धिभूतं यदधिष्ठानचैतन्यं तदेव ब्रह्म इति श्रुतिवाक्यतात्पर्यम्। तस्मादत्र सर्वं इति पदस्य वाच्यभूतनामरूपात्मकं जगत् सर्वं विहाय तत्संबन्धि अस्तिभातिप्रियात्मकाधिष्ठानमेव ब्रह्मरूपत्वेन ग्राह्यम्। तस्माज्जहल्लक्षणा। अत्र आरोपितनामरूPआत्मकजगतः स्वाधिष्ठानचैतन्येन सह यस्तादात्म्यसंभन्धः सा लक्षणा। तया लक्षणया ज्ञाप्यमानमधिष्ठानचैतन्यं लक्ष्यार्थः।

मुख्यसिद्धान्ते त्वत्र भागत्यागलक्षणाङ्गीक्रियते। अन्तरेणाधिष्ठानज्ञानमारोपित प्रतीतिर्न जायेत। अधिष्ठानाव्यतिरेकेणैवारोपितं प्रतीयते। तस्मादस्तिभातिप्रियात्मकं नाम रूपमेव च सर्वशब्दस्य वा इदंशब्दस्य वा वाच्यार्थः। तत्र नामरूपाम्शं विहाय अवशिष्टास्तिभातिप्रियात्मकाधिष्ठानांशो यस्तदेव ब्रह्म। इत्थं ‘सर्वं खल्विदं ब्रह्म’ इति वाक्यस्थे सर्वपदे इदंपदे वा भागत्यागलक्षणाऽङ्गीक्रियते।

Top

 

Page 302

yatra pratIyate tatra jahallakShaNA. tadyathA – ‘ga~NgAyAM grAmaH’ iti kashchidabravIt. tatra ga~NgApadasya tIre jahatI lakShaNA. ga~NgApadasya vAchyArthaH ga~NgAnadIpravAhaH. pravAhe cha grAmasthitirna saMbhavati. tasmAt pravAharUpaM vAchyArthaM samagraM vihAya tIre ga~NgApadasya jahallakShaNA. vAchyArthasaMbandhasya lakShaNeti nAma. ‘ga~NgAyAM grAmaH’ ityatra ga~NgApadavAchyArthabhUtapravAhasya tIreNa saha saMyogasaMbandho.asti. sa eva lakShaNA. atra vAchyasya samagratayA parityaktatvAjjahallakShaNeyam. (1)

————————————————–

1- jahallakShaNAyA lalitamidamudAharaNam – yasya jAmAtuH pitA pravAsI sa jAmAtA shvashuragR^ihaM vivAhArthaM pitR^ivyAdibandhubhiH saha jagAma. tatra nUtanavastraparidhApanakAle ‘ jAmAtuH pitA vastreNAla~NkriyatAm’ iti kashchanAha. etadvAkyasthapitR^ishabdasya shakyArtho yaH jAmAturjanakaH sa tatrAsannihitaH iti vaktA jAnAti. ataH etadvAkyagatapitR^ishabdena jAmAtR^ijanakarUpamukhyArthabodhane vaktustAtparyaM nAsti. tasmAt pitR^ishabdena shakyArthabhUtajanakaM samagratayA vihAya janakasaMbandhi pitR^isahodaraH pitR^ivyo grAhya iyasmin vAkye pitR^i shabdasya jahatI lakShaNA. atra pitR^ishabdashakyArthabhUtajAmAtR^ijanakasya jAmAtR^ipitR^ivyena saha sahodaratvasaMbandho.asti. sa saMbandha eva lakShaNA. tayA lakShNayA bodhyaH pitR^ivyarUpo.arthaH pitR^ishabdasya lakShyArthaH.

athavA ‘kUpashchalati’ iti kashchidbravIti. tatra kUpashabdasya shakyArthabhUtajalapUrNAvaTe chalanakriyAyA asaMbhavAt tatra vaktustAtparyaM nAsti. ataH kUpasaMbandhibalIvardadvayayuktacharmabhastrikAyAM vaktustAtparyam. tasmAt kUpashabdasya shakyArthaM samagraM parityajya tatsaMbandhibalIvardadvayayuktacharmabhastrikAgrahaNAjahallakShaNA. itthameva ‘mArgo gataH’ ‘chullI jvalati’ ityAdivAkyeShvapi jahallakShaNA bodhyA.

kenachidAchAryeNa siddhAnte vakShyamANasthale.api jahallakShaNA pradarshitA. tathAhi – ‘sarvaM khalvidaM brahma’ iti shrutau sarvasya jagato brahmarUpatvamuchyate. tatrAnityatvadR^ishyatvavikAritvajaDatva duHkhitvAdiviparIta dharmavishiShTanAmarUpAtmakaM jagat nityadR^igrUpAvikArichetanAnandAdyAtmakaM brahmaivetyuktirvirudhyate. na hi tatra shrutivAkyasya tAtparyaM saMbhavati. kiM tu ‘bAdhAyAM sAmAnAdhikaraNyam’ iti rItyA nAmarUpAtmakajagat. bAdhitvAvashiShTaM tatsambandhibhUtaM yadadhiShThAnachaitanyaM tadeva brahma iti shrutivAkyatAtparyam. tasmAdatra sarvaM iti padasya vAchyabhUtanAmarUpAtmakaM jagat sarvaM vihAya tatsaMbandhi astibhAtipriyAtmakAdhiShThAnameva brahmarUpatvena grAhyam. tasmAjjahallakShaNA. atra AropitanAmarUPAtmakajagataH svAdhiShThAnachaitanyena saha yastAdAtmyasaMbhandhaH sA lakShaNA. tayA lakShaNayA GYApyamAnamadhiShThAnachaitanyaM lakShyArthaH.

mukhyasiddhAnte tvatra bhAgatyAgalakShaNA~NgIkriyate. antareNAdhiShThAnaGYAnamAropita pratItirna jAyeta. adhiShThAnAvyatirekeNaivAropitaM pratIyate. tasmAdastibhAtipriyAtmakaM nAma rUpameva cha sarvashabdasya vA idaMshabdasya vA vAchyArthaH. tatra nAmarUpAmshaM vihAya avashiShTAstibhAtipriyAtmakAdhiShThAnAMsho yastadeva brahma. itthaM ‘sarvaM khalvidaM brahma’ iti vAkyasthe sarvapade idaMpade vA bhAgatyAgalakShaNA.a~NgIkriyate.

Top

 
 

Page 302

yatra pratīyate tatra jahallakṣaṇā. tadyathā – ‘gaṅgāyāṃ grāmaḥ’ iti kaścidabravīt. tatra gaṅgāpadasya tīre jahatī lakṣaṇā. gaṅgāpadasya vācyārthaḥ gaṅgānadīpravāhaḥ. pravāhe ca grāmasthitirna saṃbhavati. tasmāt pravāharūpaṃ vācyārthaṃ samagraṃ vihāya tīre gaṅgāpadasya jahallakṣaṇā. vācyārthasaṃbandhasya lakṣaṇeti nāma. ‘gaṅgāyāṃ grāmaḥ’ ityatra gaṅgāpadavācyārthabhūtapravāhasya tīreṇa saha saṃyogasaṃbandho’sti. sa eva lakṣaṇā. atra vācyasya samagratayā parityaktatvājjahallakṣaṇeyam. (1)

————————————————–

1- jahallakṣaṇāyā lalitamidamudāharaṇam – yasya jāmātuḥ pitā pravāsī sa jāmātā śvaśuragṛhaṃ vivāhārthaṃ pitṛvyādibandhubhiḥ saha jagāma. tatra nūtanavastraparidhāpanakāle ‘ jāmātuḥ pitā vastreṇālaṅkriyatām’ iti kaścanāha. etadvākyasthapitṛśabdasya śakyārtho yaḥ jāmāturjanakaḥ sa tatrāsannihitaḥ iti vaktā jānāti. ataḥ etadvākyagatapitṛśabdena jāmātṛjanakarūpamukhyārthabodhane vaktustātparyaṃ nāsti. tasmāt pitṛśabdena śakyārthabhūtajanakaṃ samagratayā vihāya janakasaṃbandhi pitṛsahodaraḥ pitṛvyo grāhya iyasmin vākye pitṛ śabdasya jahatī lakṣaṇā. atra pitṛśabdaśakyārthabhūtajāmātṛjanakasya jāmātṛpitṛvyena saha sahodaratvasaṃbandho’sti. sa saṃbandha eva lakṣaṇā. tayā lakṣṇayā bodhyaḥ pitṛvyarūpo’rthaḥ pitṛśabdasya lakṣyārthaḥ.

athavā ‘kūpaścalati’ iti kaścidbravīti. tatra kūpaśabdasya śakyārthabhūtajalapūrṇāvaṭe calanakriyāyā asaṃbhavāt tatra vaktustātparyaṃ nāsti. ataḥ kūpasaṃbandhibalīvardadvayayuktacarmabhastrikāyāṃ vaktustātparyam. tasmāt kūpaśabdasya śakyārthaṃ samagraṃ parityajya tatsaṃbandhibalīvardadvayayuktacarmabhastrikāgrahaṇājahallakṣaṇā. itthameva ‘mārgo gataḥ’ ‘cullī jvalati’ ityādivākyeṣvapi jahallakṣaṇā bodhyā.

kenacidācāryeṇa siddhānte vakṣyamāṇasthale’pi jahallakṣaṇā pradarśitā. tathāhi – ‘sarvaṃ khalvidaṃ brahma’ iti śrutau sarvasya jagato brahmarūpatvamucyate. tatrānityatvadṛśyatvavikāritvajaḍatva duḥkhitvādiviparīta dharmaviśiṣṭanāmarūpātmakaṃ jagat nityadṛgrūpāvikāricetanānandādyātmakaṃ brahmaivetyuktirvirudhyate. na hi tatra śrutivākyasya tātparyaṃ saṃbhavati. kiṃ tu ‘bādhāyāṃ sāmānādhikaraṇyam’ iti rītyā nāmarūpātmakajagat. bādhitvāvaśiṣṭaṃ tatsambandhibhūtaṃ yadadhiṣṭhānacaitanyaṃ tadeva brahma iti śrutivākyatātparyam. tasmādatra sarvaṃ iti padasya vācyabhūtanāmarūpātmakaṃ jagat sarvaṃ vihāya tatsaṃbandhi astibhātipriyātmakādhiṣṭhānameva brahmarūpatvena grāhyam. tasmājjahallakṣaṇā. atra āropitanāmarūPātmakajagataḥ svādhiṣṭhānacaitanyena saha yastādātmyasaṃbhandhaḥ sā lakṣaṇā. tayā lakṣaṇayā jñāpyamānamadhiṣṭhānacaitanyaṃ lakṣyārthaḥ.

mukhyasiddhānte tvatra bhāgatyāgalakṣaṇāṅgīkriyate. antareṇādhiṣṭhānajñānamāropita pratītirna jāyeta. adhiṣṭhānāvyatirekeṇaivāropitaṃ pratīyate. tasmādastibhātipriyātmakaṃ nāma rūpameva ca sarvaśabdasya vā idaṃśabdasya vā vācyārthaḥ. tatra nāmarūpāmśaṃ vihāya avaśiṣṭāstibhātipriyātmakādhiṣṭhānāṃśo yastadeva brahma. itthaṃ ‘sarvaṃ khalvidaṃ brahma’ iti vākyasthe sarvapade idaṃpade vā bhāgatyāgalakṣaṇā’ṅgīkriyate.

 Top

Page 302

யத்ர ப்ரதீயதே தத்ர ஜஹல்லக்ஷணா. தத்³யதா² – ‘க³ங்கா³யாம் க்³ராம꞉’ இதி கஶ்சித³ப்³ரவீத். தத்ர க³ங்கா³பத³ஸ்ய தீரே ஜஹதீ லக்ஷணா. க³ங்கா³பத³ஸ்ய வாச்யார்த²꞉ க³ங்கா³நதீ³ப்ரவாஹ꞉. ப்ரவாஹே ச க்³ராமஸ்தி²திர்ன ஸம்ப⁴வதி. தஸ்மாத் ப்ரவாஹரூபம் வாச்யார்த²ம் ஸமக்³ரம் விஹாய தீரே க³ங்கா³பத³ஸ்ய ஜஹல்லக்ஷணா. வாச்யார்த²ஸம்ப³ந்த⁴ஸ்ய லக்ஷணேதி நாம. ‘க³ங்கா³யாம் க்³ராம꞉’ இத்யத்ர க³ங்கா³பத³வாச்யார்த²பூ⁴தப்ரவாஹஸ்ய தீரேண ஸஹ ஸம்யோக³ஸம்ப³ந்தோ⁴(அ)ஸ்தி. ஸ ஏவ லக்ஷணா. அத்ர வாச்யஸ்ய ஸமக்³ரதயா பரித்யக்தத்வாஜ்ஜஹல்லக்ஷணேயம். (1)

————————————————–

1- ஜஹல்லக்ஷணாயா லலிதமித³முதா³ஹரணம் – யஸ்ய ஜாமாது பிதா ப்ரவாஸீ ஸ ஜாமாதா ஶ்வஶுரக்³ருஹம் விவாஹார்த²ம் பித்ருவ்யாதி³³ந்துபி ஸஹ ஜகா³ம. தத்ர நூதனவஸ்த்ரபரிதாபனகாலேஜாமாது பிதா வஸ்த்ரேணாலங்க்ரியதாம்இதி கஶ்சனாஹ. ஏதத்³வாக்யஸ்த²பித்ருஶப்³³ஸ்ய ஶக்யார்தோ² ஜாமாதுர்ஜனக ஸ தத்ராஸந்நிஹித இதி வக்தா ஜானாதி. அத ஏதத்³வாக்யக³தபித்ருஶப்³தே³ன ஜாமாத்ருஜனகரூபமுக்²யார்த²போ³னே வக்துஸ்தாத்பர்யம் நாஸ்தி. தஸ்மாத் பித்ருஶப்³தே³ன ஶக்யார்த²பூதஜனகம் ஸமக்³ரதயா விஹாய ஜனகஸம்ப³ந்திபித்ருஸஹோத³ பித்ருவ்யோ க்³ராஹ்ய இயஸ்மின் வாக்யே பித்ரு ஶப்³³ஸ்ய ஜஹதீ லக்ஷணா. அத்ர பித்ருஶப்³³ஶக்யார்த²பூதஜாமாத்ருஜனகஸ்ய ஜாமாத்ருபித்ருவ்யேன ஸஹ ஸஹோத³ரத்வஸம்ப³ந்தோ⁴(அ)ஸ்தி. ஸ ஸம்ப³ந்தஏவ லக்ஷணா. தயா லக்ஷ்ணயா போ³த் பித்ருவ்யரூபோ(அ)ர்த² பித்ருஶப்³³ஸ்ய லக்ஷ்யார்த².

அத²வாகூபஶ்சலதிஇதி கஶ்சித்³ப்³ரவீதி. தத்ர கூபஶப்³³ஸ்ய ஶக்யார்த²பூதஜலபூர்ணாவடே சலனக்ரியாயா அஸம்பவாத் தத்ர வக்துஸ்தாத்பர்யம் நாஸ்தி. அத கூபஸம்ப³ந்தி³லீவர்த³த்³வயயுக்தசர்மபஸ்த்ரிகாயாம் வக்துஸ்தாத்பர்யம். தஸ்மாத் கூபஶப்³³ஸ்ய ஶக்யார்த²ம் ஸமக்³ரம் பரித்யஜ்ய தத்ஸம்ப³ந்தி³லீவர்த³த்³வயயுக்தசர்மபஸ்த்ரிகாக்³ரஹணாஜஹல்லக்ஷணா. இத்த²மேவமார்கோ³ ³‘ ‘சுல்லீ ஜ்வலதிஇத்யாதி³வாக்யேஷ்வபி ஜஹல்லக்ஷணா போ³த்யா.

கேனசிதா³சார்யேண ஸித்³தாந்தே வக்ஷ்யமாணஸ்த²லே(அ)பி ஜஹல்லக்ஷணா ப்ரத³ர்ஶிதா. ததா²ஹி –ஸர்வம் க²ல்வித³ம் ப்³ரஹ்மஇதி ஶ்ருதௌ ஸர்வஸ்ய ஜக³தோ ப்³ரஹ்மரூபத்வமுச்யதே. தத்ராநித்யத்வத்³ருஶ்யத்வவிகாரித்வஜட³த்வ து³கி²த்வாதி³விபரீத தர்மவிஶிஷ்டநாமரூபாத்மகம் ஜக³த் நித்யத்³ருக்³ரூபாவிகாரிசேதனானந்தா³த்³யாத்மகம் ப்³ரஹ்மைவேத்யுக்திர்விருத்யதே. ந ஹி தத்ர ஶ்ருதிவாக்யஸ்ய தாத்பர்யம் ஸம்பவதி. கிம் துபா³தாயாம் ஸாமானாதிகரண்யம்இதி ரீத்யா நாமரூபாத்மகஜக³த். பா³தித்வாவஶிஷ்டம் தத்ஸம்ப³ந்திபூதம் யத³திஷ்டா²னசைதன்யம் ததே³வ ப்³ரஹ்ம இதி ஶ்ருதிவாக்யதாத்பர்யம். தஸ்மாத³த்ர ஸர்வம் இதி பத³ஸ்ய வாச்யபூதநாமரூபாத்மகம் ஜக³த் ஸர்வம் விஹாய தத்ஸம்ப³ந்திஅஸ்திபாதிப்ரியாத்மகாதிஷ்டா²னமேவ ப்³ரஹ்மரூபத்வேன க்³ராஹ்யம். தஸ்மாஜ்ஜஹல்லக்ஷணா. அத்ர ஆரோபிதநாமரூPஆத்மகஜக³ ஸ்வாதிஷ்டா²னசைதன்யேன ஸஹ யஸ்தாதா³த்ம்யஸம்பந்த ஸா லக்ஷணா. தயா லக்ஷணயா ஜ்ஞாப்யமானமதிஷ்டா²னசைதன்யம் லக்ஷ்யார்த².

முக்²யஸித்³தா⁴ந்தே த்வத்ர பா⁴க³த்யாக³லக்ஷணாங்கீ³க்ரியதே. அந்தரேணாதி⁴ஷ்டா²னஜ்ஞானமாரோபித ப்ரதீதிர்ன ஜாயேத. அதி⁴ஷ்டா²னாவ்யதிரேகேணைவாரோபிதம் ப்ரதீயதே. தஸ்மாத³ஸ்திபா⁴திப்ரியாத்மகம் நாம ரூபமேவ ச ஸர்வஶப்³த³ஸ்ய வா இத³ம்ஶப்³த³ஸ்ய வா வாச்யார்த²꞉. தத்ர நாமரூபாம்ஶம் விஹாய அவஶிஷ்டாஸ்திபா⁴திப்ரியாத்மகாதி⁴ஷ்டா²னாம்ஶோ யஸ்ததே³வ ப்³ரஹ்ம. இத்த²ம் ‘ஸர்வம் க²ல்வித³ம் ப்³ரஹ்ம’ இதி வாக்யஸ்தே² ஸர்வபதே³ இத³ம்பதே³ வா பா⁴க³த்யாக³லக்ஷணா(அ)ங்கீ³க்ரியதே.

Top