Click ↓ on your preferred language to read on!

विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥவிசாரஸாகர: 

                             

Page 301

क्रियते। तथापि भेदाभेदरूपतादत्म्यसंबन्धो नास्ति। किन्तु भेदाभेदविलक्षणानिर्वचनीयतादात्म्यसंबन्धोऽस्ति। भेदपक्षविलक्षणत्वादभेदपक्षस्य न तत्रत्यो दोषः। अभेदपक्षविलक्षणत्वाच्च भेदपक्षस्य न तत्रत्योऽपि दोषः। इत्थं भेदाभेदविलक्षणानिर्वचनीय (१) तादात्म्यसंबन्धो भवति। भेदाभेदरूपतादात्म्यसंबन्धस्त्वसङ्गत एव। अतो ‘वाच्यावाचकयोर्भेदाभेदरूपतादात्म्यसंबन्ध एव शक्तिः’ इति भट्टानुयायिनां मतं न समीचीनम्। अपि तु शब्दस्य श्रवणमात्रेणार्थज्ञानोत्पादकत्वरूपं पदनिष्ठसामर्थ्यमेव पदशक्तिरिति सम्यक्। इत्थं शक्तिर्निरूपिता।

(४३८) शक्यलक्षणम् —

लक्षणज्ञाने शक्यार्थज्ञानमुपयुज्यते। शक्यसंबन्धस्य लक्षणास्वरूपत्वात्। शक्यार्थज्ञानमन्तरा शक्यसंबन्धरूपलक्षणाज्ञानं न संभवति। अतः शक्यस्य लक्षणमुच्यते। यस्मिन् पदे यस्यार्थस्यावबोधेन शक्तिरस्ति तस्य पदस्य सोऽर्थः शक्यः इति बोध्यः। शक्यार्थ एव वाच्यार्थ इति अभिधेयार्थ इति मुखार्थ इति योच्यते। तद्यथा – अग्निरिति पदे वह्निरूपार्थावबोधकत्वशक्तिरस्ति। तस्मादग्निपदस्य वह्निः शक्यार्थः, वाच्यार्थः, अभिधेयार्थः मुख्यार्थःश्च भवति। वाच्यार्थबोधकं पदं वाचकमित्युच्यते।

(४३९) लक्षणायाः लक्ष्यस्यार्थस्य च सामान्यलक्षणम् —-

वाच्यार्थसंबन्धः लक्षणायाः स्वरूपभूतं लक्षणम्। योऽर्थः पदस्य शक्त्या न बुध्यते। किन्तु लक्षणया बुध्यते स लक्ष्यार्थ इत्युच्यते।

(आ – ४४०-४४२) जहदजहद्भागत्यागलक्षणानां लक्षणम् —-

(४४०) जहती लक्षणा —-

वाच्यार्थं समग्रं परित्यज्य तत्संबन्धिमात्रं

————————————————

(१) केवलभेदस्थले तादात्म्यं न संभवति। यतः अभेदज्ञानविषयस्यैव तादात्म्यमिति व्यपदेशः। तस्मात्केवलभेददशायमभेद प्रतीतिर्न स्यात्। अतस्तादात्म्यसंबन्धेऽभेदापेक्षाऽस्ति। अपि च केवलाभेदस्थले संबन्धो न स्यात्, द्वयोः पदार्थयोरेव संबन्धसंभवात्, स्वस्वरूपेण स्वस्यसंबन्धासंभवाच्च। तस्मात् संबन्धसामान्ये भेदापेक्षाऽस्ति। तादात्म्यस्य संबन्धरूपत्वाद्भेदापेक्षास्ति। इत्थं भेदाभेदौ विना तादात्म्यसंबन्ध न घटेत्। भेदाभेदयोः सामानाधिकरण्यं त्वेकत्र विरुद्धम्।

तथापि कल्पित भेदविशिष्टवास्तवाभेदस्य तादात्म्यमिति नाम। मूले भेदाभेदविलक्षणं तादात्म्यमित्युक्तस्यायमभिप्रायः —–(१) भेदविलक्षणमित्यनेन वास्तवभेदाभावोऽभिमतः। तेन कल्पितभेदविशिष्टमिति बोध्यते। (२) अभेदविलक्षणमित्यनेन कल्पिताभेदाभावोऽभिमतः। तेन वास्तवाभेद आवेदितः। एवच्च सिद्धान्ते कल्पित भेदविशिष्ट वास्तवाभेदः तादात्म्यसंबन्ध इत्युच्यते। अमुमेवानिर्वचनीयतादात्म्यसंबन्धं वदन्ति।

Top

 

Page 301

kriyate. tathApi bhedAbhedarUpatAdatmyasaMbandho nAsti. kintu bhedAbhedavilakShaNAnirvachanIyatAdAtmyasaMbandho.asti. bhedapakShavilakShaNatvAdabhedapakShasya na tatratyo doShaH. abhedapakShavilakShaNatvAchcha bhedapakShasya na tatratyo.api doShaH. itthaM bhedAbhedavilakShaNAnirvachanIya (1) tAdAtmyasaMbandho bhavati. bhedAbhedarUpatAdAtmyasaMbandhastvasa~Ngata eva. ato ‘vAchyAvAchakayorbhedAbhedarUpatAdAtmyasaMbandha eva shaktiH’ iti bhaTTAnuyAyinAM mataM na samIchInam. api tu shabdasya shravaNamAtreNArthaGYAnotpAdakatvarUpaM padaniShThasAmarthyameva padashaktiriti samyak. itthaM shaktirnirUpitA.

(438) shakyalakShaNam —

lakShaNaGYAne shakyArthaGYAnamupayujyate. shakyasaMbandhasya lakShaNAsvarUpatvAt. shakyArthaGYAnamantarA shakyasaMbandharUpalakShaNAGYAnaM na saMbhavati. ataH shakyasya lakShaNamuchyate. yasmin pade yasyArthasyAvabodhena shaktirasti tasya padasya so.arthaH shakyaH iti bodhyaH. shakyArtha eva vAchyArtha iti abhidheyArtha iti mukhArtha iti yochyate. tadyathA – agniriti pade vahnirUpArthAvabodhakatvashaktirasti. tasmAdagnipadasya vahniH shakyArthaH, vAchyArthaH, abhidheyArthaH mukhyArthaHshcha bhavati. vAchyArthabodhakaM padaM vAchakamityuchyate.

(439) lakShaNAyAH lakShyasyArthasya cha sAmAnyalakShaNam —-

vAchyArthasaMbandhaH lakShaNAyAH svarUpabhUtaM lakShaNam. yo.arthaH padasya shaktyA na budhyate. kintu lakShaNayA budhyate sa lakShyArtha ityuchyate.

(A – 440-442) jahadajahadbhAgatyAgalakShaNAnAM lakShaNam —-

(440) jahatI lakShaNA —-

vAchyArthaM samagraM parityajya tatsaMbandhimAtraM

————————————————

(1) kevalabhedasthale tAdAtmyaM na saMbhavati. yataH abhedaGYAnaviShayasyaiva tAdAtmyamiti vyapadeshaH. tasmAtkevalabhedadashAyamabheda pratItirna syAt. atastAdAtmyasaMbandhe.abhedApekShA.asti. api cha kevalAbhedasthale saMbandho na syAt, dvayoH padArthayoreva saMbandhasaMbhavAt, svasvarUpeNa svasyasaMbandhAsaMbhavAchcha. tasmAt saMbandhasAmAnye bhedApekShA.asti. tAdAtmyasya saMbandharUpatvAdbhedApekShAsti. itthaM bhedAbhedau vinA tAdAtmyasaMbandha na ghaTet. bhedAbhedayoH sAmAnAdhikaraNyaM tvekatra viruddham.

 

tathApi kalpita bhedavishiShTavAstavAbhedasya tAdAtmyamiti nAma. mUle bhedAbhedavilakShaNaM tAdAtmyamityuktasyAyamabhiprAyaH —–(1) bhedavilakShaNamityanena vAstavabhedAbhAvo.abhimataH. tena kalpitabhedavishiShTamiti bodhyate. (2) abhedavilakShaNamityanena kalpitAbhedAbhAvo.abhimataH. tena vAstavAbheda AveditaH. evachcha siddhAnte kalpita bhedavishiShTa vAstavAbhedaH tAdAtmyasaMbandha ityuchyate. amumevAnirvachanIyatAdAtmyasaMbandhaM vadanti.

Top

 
 

Page 301

kriyate. tathāpi bhedābhedarūpatādatmyasaṃbandho nāsti. kintu bhedābhedavilakṣaṇānirvacanīyatādātmyasaṃbandho’sti. bhedapakṣavilakṣaṇatvādabhedapakṣasya na tatratyo doṣaḥ. abhedapakṣavilakṣaṇatvācca bhedapakṣasya na tatratyo’pi doṣaḥ. itthaṃ bhedābhedavilakṣaṇānirvacanīya (1)tādātmyasaṃbandho bhavati. bhedābhedarūpatādātmyasaṃbandhastvasaṅgata eva. ato ‘vācyāvācakayorbhedābhedarūpatādātmyasaṃbandha eva śaktiḥ’ iti bhaṭṭānuyāyināṃ mataṃ na samīcīnam. api tu śabdasya śravaṇamātreṇārthajñānotpādakatvarūpaṃ padaniṣṭhasāmarthyameva padaśaktiriti samyak. itthaṃ śaktirnirūpitā.

(438) śakyalakṣaṇam —

lakṣaṇajñāne śakyārthajñānamupayujyate. śakyasaṃbandhasya lakṣaṇāsvarūpatvāt. śakyārthajñānamantarā śakyasaṃbandharūpalakṣaṇājñānaṃ na saṃbhavati. ataḥ śakyasya lakṣaṇamucyate. yasmin pade yasyārthasyāvabodhena śaktirasti tasya padasya so’rthaḥ śakyaḥ iti bodhyaḥ. śakyārtha eva vācyārtha iti abhidheyārtha iti mukhārtha iti yocyate. tadyathā – agniriti pade vahnirūpārthāvabodhakatvaśaktirasti. tasmādagnipadasya vahniḥ śakyārthaḥ, vācyārthaḥ, abhidheyārthaḥ mukhyārthaḥśca bhavati. vācyārthabodhakaṃ padaṃ vācakamityucyate.

(439) lakṣaṇāyāḥ lakṣyasyārthasya ca sāmānyalakṣaṇam —-

vācyārthasaṃbandhaḥ lakṣaṇāyāḥ svarūpabhūtaṃ lakṣaṇam. yo’rthaḥ padasya śaktyā na budhyate. kintu lakṣaṇayā budhyate sa lakṣyārtha ityucyate.

(ā – 440-442) jahadajahadbhāgatyāgalakṣaṇānāṃ lakṣaṇam —-

(440) jahatī lakṣaṇā —-

vācyārthaṃ samagraṃ parityajya tatsaṃbandhimātraṃ

————————————————

(1) kevalabhedasthale tādātmyaṃ na saṃbhavati. yataḥ abhedajñānaviṣayasyaiva tādātmyamiti vyapadeśaḥ. tasmātkevalabhedadaśāyamabheda pratītirna syāt. atastādātmyasaṃbandhe’bhedāpekṣā’sti. api ca kevalābhedasthale saṃbandho na syāt, dvayoḥ padārthayoreva saṃbandhasaṃbhavāt, svasvarūpeṇa svasyasaṃbandhāsaṃbhavācca. tasmāt saṃbandhasāmānye bhedāpekṣā’sti. tādātmyasya saṃbandharūpatvādbhedāpekṣāsti. itthaṃ bhedābhedau vinā tādātmyasaṃbandha na ghaṭet. bhedābhedayoḥ sāmānādhikaraṇyaṃ tvekatra viruddham.

 

tathāpi kalpita bhedaviśiṣṭavāstavābhedasya tādātmyamiti nāma. mūle bhedābhedavilakṣaṇaṃ tādātmyamityuktasyāyamabhiprāyaḥ —–(1) bhedavilakṣaṇamityanena vāstavabhedābhāvo’bhimataḥ. tena kalpitabhedaviśiṣṭamiti bodhyate. (2) abhedavilakṣaṇamityanena kalpitābhedābhāvo’bhimataḥ. tena vāstavābheda āveditaḥ. evacca siddhānte kalpita bhedaviśiṣṭa vāstavābhedaḥ tādātmyasaṃbandha ityucyate. amumevānirvacanīyatādātmyasaṃbandhaṃ vadanti.

 

 Top

Page 301

க்ரியதே. ததா²பி பே⁴தா³பே⁴த³ரூபதாத³த்ம்யஸம்ப³ந்தோ⁴ நாஸ்தி. கிந்து பே⁴தா³பே⁴த³விலக்ஷணாநிர்வசனீயதாதா³த்ம்யஸம்ப³ந்தோ⁴(அ)ஸ்தி. பே⁴த³பக்ஷவிலக்ஷணத்வாத³பே⁴த³பக்ஷஸ்ய ந தத்ரத்யோ தோ³ஷ꞉. அபே⁴த³பக்ஷவிலக்ஷணத்வாச்ச பே⁴த³பக்ஷஸ்ய ந தத்ரத்யோ(அ)பி தோ³ஷ꞉. இத்த²ம் பே⁴தா³பே⁴த³விலக்ஷணாநிர்வசனீய (1) தாதா³த்ம்யஸம்ப³ந்தோ⁴ ப⁴வதி. பே⁴தா³பே⁴த³ரூபதாதா³த்ம்யஸம்ப³ந்த⁴ஸ்த்வஸங்க³த ஏவ. அதோ ‘வாச்யாவாசகயோர்பே⁴தா³பே⁴த³ரூபதாதா³த்ம்யஸம்ப³ந்த⁴ ஏவ ஶக்தி꞉’ இதி ப⁴ட்டானுயாயினாம் மதம் ந ஸமீசீனம். அபி து ஶப்³த³ஸ்ய ஶ்ரவணமாத்ரேணார்த²ஜ்ஞானோத்பாத³கத்வரூபம் பத³நிஷ்ட²ஸாமர்த்²யமேவ பத³ஶக்திரிதி ஸம்யக். இத்த²ம் ஶக்திர்நிரூபிதா.

(438) ஶக்யலக்ஷணம் —

லக்ஷணஜ்ஞானே ஶக்யார்த²ஜ்ஞானமுபயுஜ்யதே. ஶக்யஸம்ப³ந்த⁴ஸ்ய லக்ஷணாஸ்வரூபத்வாத். ஶக்யார்த²ஜ்ஞானமந்தரா ஶக்யஸம்ப³ந்த⁴ரூபலக்ஷணாஜ்ஞானம் ந ஸம்ப⁴வதி. அத꞉ ஶக்யஸ்ய லக்ஷணமுச்யதே. யஸ்மின் பதே³ யஸ்யார்த²ஸ்யாவபோ³தே⁴ன ஶக்திரஸ்தி தஸ்ய பத³ஸ்ய ஸோ(அ)ர்த²꞉ ஶக்ய꞉ இதி போ³த்⁴ய꞉. ஶக்யார்த² ஏவ வாச்யார்த² இதி அபி⁴தே⁴யார்த² இதி முகா²ர்த² இதி யோச்யதே. தத்³யதா² – அக்³நிரிதி பதே³ வஹ்நிரூபார்தா²வபோ³த⁴கத்வஶக்திரஸ்தி. தஸ்மாத³க்³னிபத³ஸ்ய வஹ்னி꞉ ஶக்யார்த²꞉, வாச்யார்த²꞉, அபி⁴தே⁴யார்த²꞉ முக்²யார்த²꞉ஶ்ச ப⁴வதி. வாச்யார்த²போ³த⁴கம் பத³ம் வாசகமித்யுச்யதே.

(439) லக்ஷணாயா லக்ஷ்யஸ்யார்த²ஸ்ய ச ஸாமான்யலக்ஷணம் —-

வாச்யார்த²ஸம்ப³ந்த⁴꞉ லக்ஷணாயா꞉ ஸ்வரூபபூ⁴தம் லக்ஷணம். யோ(அ)ர்த²꞉ பத³ஸ்ய ஶக்த்யா ந பு³த்⁴யதே. கிந்து லக்ஷணயா பு³த்⁴யதே ஸ லக்ஷ்யார்த² இத்யுச்யதே.

(ஆ – 440-442) ஜஹத³ஜஹத்³பா³த்யாக³லக்ஷணானாம் லக்ஷணம் —-

(440) ஜஹதீ லக்ஷணா —-

வாச்யார்த²ம் ஸமக்³ரம் பரித்யஜ்ய தத்ஸம்ப³ந்தி⁴மாத்ரம்

————————————————

(1) கேவலபே³ஸ்த²லே தாதா³த்ம்யம் ந ஸம்பவதி. யத அபே³ஜ்ஞானவிஷயஸ்யைவ தாதா³த்ம்யமிதி வ்யபதே³. தஸ்மாத்கேவலபே³³ஶாயமபே³ ப்ரதீதிர்ன ஸ்யாத். அதஸ்தாதா³த்ம்யஸம்ப³ந்தே⁴(அ)பேதா³பேக்ஷா(அ)ஸ்தி. அபி ச கேவலாபே³ஸ்த²லே ஸம்ப³ந்தோந ஸ்யாத், த்³வயோ பதா³ர்த²யோரேவ ஸம்ப³ந்தஸம்பவாத், ஸ்வஸ்வரூபேண ஸ்வஸ்யஸம்ப³ந்தாஸம்பவாச்ச. தஸ்மாத் ஸம்ப³ந்தஸாமான்யே பேதா³பேக்ஷா(அ)ஸ்தி. தாதா³த்ம்யஸ்ய ஸம்ப³ந்தரூபத்வாத்³பேதா³பேக்ஷாஸ்தி. இத்த²ம் பேதா³பேதௌ³ வினா தாதா³த்ம்யஸம்ப³ந்தந கடேத். பேதா³பே³யோ ஸாமானாதிகரண்யம் த்வேகத்ர விருத்³ம்.

ததா²பி கல்பித பே³விஶிஷ்டவாஸ்தவாபே³ஸ்ய தாதா³த்ம்யமிதி நாம. மூலே பேதா³பே³விலக்ஷணம் தாதா³த்ம்யமித்யுக்தஸ்யாயமபிப்ராய —–(1) பே³விலக்ஷணமித்யனேன வாஸ்தவபேதா³பாவோ(அ)பிமத. தேன கல்பிதபே³விஶிஷ்டமிதி போ³த்யதே. (2) அபே³விலக்ஷணமித்யனேன கல்பிதாபேதா³பாவோ(அ)பிமத. தேன வாஸ்தவாபே³ ஆவேதி³. ஏவச்ச ஸித்³தாந்தே கல்பித பே³விஶிஷ்ட வாஸ்தவாபே³ தாதா³த்ம்யஸம்ப³ந்தஇத்யுச்யதே. அமுமேவாநிர்வசனீயதாதா³த்ம்யஸம்ப³ந்தம் வத³ந்தி.

Top