Click ↓ on your preferred language to read on!

विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥவிசாரஸாகர: 

                             

Page 299

तस्माद्वाच्यवाचकयोरत्यन्तभेदेऽपि नास्ति दोषः। तयोः भेदसहिताभेदरूपतादात्म्यसंबन्धस्तु न घटते, भेदाभेदयोः परस्परविरोधित्वात्। तयोरेकत्र सामानाधिकरण्यासंभवाच्च।

(आ – ४३५ – ४३७) उपादानकारणतत्कार्ययोर्भेदाभेदरूप तादात्म्यसंबन्धो दुर्घटः —

(४३५) भेदाभेदयोः परस्परविरोधित्वात् तयोः सामानाधिकरण्यासंभवाच्च उपादानकारणतत्कार्ययोर्भेदसहिताभेदो नास्ति। तयोः (१) केवलभेदोऽस्ति। केवलभेदपक्षे भट्टेनोक्तो दोषः नैयायिकमते सामर्थ्यरूपशक्तिवादि सिद्धान्तिमते च न संभवति। उपादानकारणतत्कार्ययोरत्यन्तभेदे भट्टेन प्रदर्शितो दोषस्त्वयम् – ‘मृत्पिण्डात् अत्यन्तभिन्नो घटस्ततो यद्युत्पद्येत तदा मृत्पिण्डात् अत्यन्तभिन्नतैलोत्पत्तिरपि तत आपद्येत। अत्यन्तभिन्नत्वात्। मृत्पिण्डात् तैलं यदि नोत्पद्यते तर्ह्यत्यन्तभिन्नत्वाविशेषात् घटोऽपि मृत्पिण्डान्नोत्पद्येत’ इति।

(४३६) अत्रोच्यते – नैयायिकमते तावन्नायं दोषः –

तथाहि – नैयायिकः सकलपदार्थानामुत्पत्तौ प्रागभावमपि कारणमाह। घटोत्पत्तौ यथा दण्डचक्रकुलालादीनां कारणत्वं तथा घटप्रागभावस्यापि कारणत्वम्। एवं सकलपदार्थानामुत्पत्तौ तत्तत्पदार्थप्रागभावोऽपि कारणम्। घटप्रागभावः घटोपादानभूतमृत्पिण्दे एव वर्तते। नान्यत्र। तैलप्रागभावस्तिलेष्वेव वर्तते नान्यत्र। एवं सकलपदार्थानां प्रागभावः स्वस्वोपादानकारणे वर्तते। यस्मिन् पदार्थे यस्य कार्यवस्तुनः प्रागभावो वर्तते तस्मात्प्दार्थात् तदेव कार्यमुत्पद्यते, नान्यत् कार्यम्। मृत्पिण्डे घटप्रागभाव एव वर्तते। तस्मात् मृत्पिण्डात् घट एवोत्पद्यते, न तैलादिकम्। तिलेषु तैलप्रागभावएव वर्तते। तस्मात्तिलेभ्यस्तैलमेवोत्पद्यते, न घटादिकम्। इत्थं निखिलकार्योत्पत्तौ तत्तत्प्रागभावः कारणम्। तस्मात् उपादानकारणकार्ययोरत्यन्तभेदाभ्युपगमान्नैयायिकमते नास्ति दोषः।

—————————————–

१- सामर्थ्यरूपशक्तिवादिसिद्धान्तिमते उपादानकारणस्य कार्येण सह नात्यन्तभेदः। किन्त्वनिर्वचनीयतादात्म्यसंबन्धोऽस्ति। तथाप्यत्र तयोः योऽत्यन्तभेद उक्तस्स प्रौढिवादेन। प्रौढिर्नाम = स्वमाहात्म्यं, वादः = कथनम्। तथा च स्वमाहात्म्यप्रकटनाय वादः प्रौढिवादः। प्रौढिवादलक्षणं चैवम् – प्रतिवाद्युक्तमङ्गीकृत्यापि स्वमते दोषपरिहारः। पर्कृते चोपादानकारणतत्कार्ययोर्भेदपक्षे भट्टो दोषमब्रवीत्। तादृशभट्टोक्तदोषयुक्त पक्षमङ्गीकृत्यापि स्वमते दोषः परिहृतः। तस्मादयं प्रौढिवादः।

Top

 

Page 299

 

tasmAdvAchyavAchakayoratyantabhede.api nAsti doShaH. tayoH bhedasahitAbhedarUpatAdAtmyasaMbandhastu na ghaTate, bhedAbhedayoH parasparavirodhitvAt. tayorekatra sAmAnAdhikaraNyAsaMbhavAchcha.

(A – 435 – 437) upAdAnakAraNatatkAryayorbhedAbhedarUpa tAdAtmyasaMbandho durghaTaH —

(435) bhedAbhedayoH parasparavirodhitvAt tayoH sAmAnAdhikaraNyAsaMbhavAchcha upAdAnakAraNatatkAryayorbhedasahitAbhedo nAsti. tayoH (1) kevalabhedo.asti. kevalabhedapakShe bhaTTenokto doShaH naiyAyikamate sAmarthyarUpashaktivAdi siddhAntimate cha na saMbhavati. upAdAnakAraNatatkAryayoratyantabhede bhaTTena pradarshito doShastvayam – ‘mR^itpiNDAt atyantabhinno ghaTastato yadyutpadyeta tadA mR^itpiNDAt atyantabhinnatailotpattirapi tata Apadyeta. atyantabhinnatvAt. mR^itpiNDAt tailaM yadi notpadyate tarhyatyantabhinnatvAvisheShAt ghaTo.api mR^itpiNDAnnotpadyeta’ iti.

(436) atrochyate – naiyAyikamate tAvannAyaM doShaH –

tathAhi – naiyAyikaH sakalapadArthAnAmutpattau prAgabhAvamapi kAraNamAha. ghaTotpattau yathA daNDachakrakulAlAdInAM kAraNatvaM tathA ghaTaprAgabhAvasyApi kAraNatvam. evaM sakalapadArthAnAmutpattau tattatpadArthaprAgabhAvo.api kAraNam. ghaTaprAgabhAvaH ghaTopAdAnabhUtamR^itpiNde eva vartate. nAnyatra. tailaprAgabhAvastileShveva vartate nAnyatra. evaM sakalapadArthAnAM prAgabhAvaH svasvopAdAnakAraNe vartate. yasmin padArthe yasya kAryavastunaH prAgabhAvo vartate tasmAtpdArthAt tadeva kAryamutpadyate, nAnyat kAryam. mR^itpiNDe ghaTaprAgabhAva eva vartate. tasmAt mR^itpiNDAt ghaTa evotpadyate, na tailAdikam. tileShu tailaprAgabhAvaeva vartate. tasmAttilebhyastailamevotpadyate, na ghaTAdikam. itthaM nikhilakAryotpattau tattatprAgabhAvaH kAraNam. tasmAt upAdAnakAraNakAryayoratyantabhedAbhyupagamAnnaiyAyikamate nAsti doShaH.

—————————————–

1- sAmarthyarUpashaktivAdisiddhAntimate upAdAnakAraNasya kAryeNa saha nAtyantabhedaH. kintvanirvachanIyatAdAtmyasaMbandho.asti. tathApyatra tayoH yo.atyantabheda uktassa prauDhivAdena. prauDhirnAma = svamAhAtmyaM, vAdaH = kathanam. tathA cha svamAhAtmyaprakaTanAya vAdaH prauDhivAdaH. prauDhivAdalakShaNaM chaivam – prativAdyuktama~NgIkR^ityApi svamate doShaparihAraH. parkR^ite chopAdAnakAraNatatkAryayorbhedapakShe bhaTTo doShamabravIt. tAdR^ishabhaTToktadoShayukta pakShama~NgIkR^ityApi svamate doShaH parihR^itaH. tasmAdayaM prauDhivAdaH.

Top

 
 

Page 299

tasmādvācyavācakayoratyantabhede’pi nāsti doṣaḥ. tayoḥ bhedasahitābhedarūpatādātmyasaṃbandhastu na ghaṭate, bhedābhedayoḥ parasparavirodhitvāt. tayorekatra sāmānādhikaraṇyāsaṃbhavācca.

(ā – 435 – 437) upādānakāraṇatatkāryayorbhedābhedarūpa tādātmyasaṃbandho durghaṭaḥ —

(435) bhedābhedayoḥ parasparavirodhitvāt tayoḥ sāmānādhikaraṇyāsaṃbhavācca upādānakāraṇatatkāryayorbhedasahitābhedo nāsti. tayoḥ (1) kevalabhedo’sti. kevalabhedapakṣe bhaṭṭenokto doṣaḥ naiyāyikamate sāmarthyarūpaśaktivādi siddhāntimate ca na saṃbhavati. upādānakāraṇatatkāryayoratyantabhede bhaṭṭena pradarśito doṣastvayam – ‘mṛtpiṇḍāt atyantabhinno ghaṭastato yadyutpadyeta tadā mṛtpiṇḍāt atyantabhinnatailotpattirapi tata āpadyeta. atyantabhinnatvāt. mṛtpiṇḍāt tailaṃ yadi notpadyate tarhyatyantabhinnatvāviśeṣāt ghaṭo’pi mṛtpiṇḍānnotpadyeta’ iti.

(436) atrocyate – naiyāyikamate tāvannāyaṃ doṣaḥ –

tathāhi – naiyāyikaḥ sakalapadārthānāmutpattau prāgabhāvamapi kāraṇamāha. ghaṭotpattau yathā daṇḍacakrakulālādīnāṃ kāraṇatvaṃ tathā ghaṭaprāgabhāvasyāpi kāraṇatvam. evaṃ sakalapadārthānāmutpattau tattatpadārthaprāgabhāvo’pi kāraṇam. ghaṭaprāgabhāvaḥ ghaṭopādānabhūtamṛtpiṇde eva vartate. nānyatra. tailaprāgabhāvastileṣveva vartate nānyatra. evaṃ sakalapadārthānāṃ prāgabhāvaḥ svasvopādānakāraṇe vartate. yasmin padārthe yasya kāryavastunaḥ prāgabhāvo vartate tasmātpdārthāt tadeva kāryamutpadyate, nānyat kāryam. mṛtpiṇḍe ghaṭaprāgabhāva eva vartate. tasmāt mṛtpiṇḍāt ghaṭa evotpadyate, na tailādikam. tileṣu tailaprāgabhāvaeva vartate. tasmāttilebhyastailamevotpadyate, na ghaṭādikam. itthaṃ nikhilakāryotpattau tattatprāgabhāvaḥ kāraṇam. tasmāt upādānakāraṇakāryayoratyantabhedābhyupagamānnaiyāyikamate nāsti doṣaḥ.

—————————————–

1- sāmarthyarūpaśaktivādisiddhāntimate upādānakāraṇasya kāryeṇa saha nātyantabhedaḥ. kintvanirvacanīyatādātmyasaṃbandho’sti. tathāpyatra tayoḥ yo’tyantabheda uktassa prauḍhivādena. prauḍhirnāma = svamāhātmyaṃ, vādaḥ = kathanam. tathā ca svamāhātmyaprakaṭanāya vādaḥ prauḍhivādaḥ. prauḍhivādalakṣaṇaṃ caivam – prativādyuktamaṅgīkṛtyāpi svamate doṣaparihāraḥ. parkṛte copādānakāraṇatatkāryayorbhedapakṣe bhaṭṭo doṣamabravīt. tādṛśabhaṭṭoktadoṣayukta pakṣamaṅgīkṛtyāpi svamate doṣaḥ parihṛtaḥ. tasmādayaṃ prauḍhivādaḥ.

 Top

Page 299

தஸ்மாத்³வாச்யவாசகயோரத்யந்தபே⁴தே³(அ)பி நாஸ்தி தோ³ஷ꞉. தயோ꞉ பே⁴த³ஸஹிதாபே⁴த³ரூபதாதா³த்ம்யஸம்ப³ந்த⁴ஸ்து ந க⁴டதே, பே⁴தா³பே⁴த³யோ꞉ பரஸ்பரவிரோதி⁴த்வாத். தயோரேகத்ர ஸாமானாதி⁴கரண்யாஸம்ப⁴வாச்ச.

(ஆ – 435 – 437) உபாதா³னகாரணதத்கார்யயோர்பேதா³பே³ரூப தாதா³த்ம்யஸம்ப³ந்தோது³ர்க

(435) பே⁴தா³பே⁴த³யோ꞉ பரஸ்பரவிரோதி⁴த்வாத் தயோ꞉ ஸாமானாதி⁴கரண்யாஸம்ப⁴வாச்ச உபாதா³னகாரணதத்கார்யயோர்பே⁴த³ஸஹிதாபே⁴தோ³ நாஸ்தி. தயோ꞉ (1) கேவலபே⁴தோ³(அ)ஸ்தி. கேவலபே⁴த³பக்ஷே ப⁴ட்டேனோக்தோ தோ³ஷ꞉ நையாயிகமதே ஸாமர்த்²யரூபஶக்திவாதி³ ஸித்³தா⁴ந்திமதே ச ந ஸம்ப⁴வதி. உபாதா³னகாரணதத்கார்யயோரத்யந்தபே⁴தே³ ப⁴ட்டேன ப்ரத³ர்ஶிதோ தோ³ஷஸ்த்வயம் – ‘ம்ருத்பிண்டா³த் அத்யந்தபி⁴ன்னோ க⁴டஸ்ததோ யத்³யுத்பத்³யேத ததா³ ம்ருத்பிண்டா³த் அத்யந்தபி⁴ன்னதைலோத்பத்திரபி தத ஆபத்³யேத. அத்யந்தபி⁴ன்னத்வாத். ம்ருத்பிண்டா³த் தைலம் யதி³ நோத்பத்³யதே தர்ஹ்யத்யந்தபி⁴ன்னத்வாவிஶேஷாத் க⁴டோ(அ)பி ம்ருத்பிண்டா³ன்னோத்பத்³யேத’ இதி.

(436) அத்ரோச்யதே – நையாயிகமதே தாவன்னாயம் தோ³ஷ꞉ –

ததா²ஹி – நையாயிக꞉ ஸகலபதா³ர்தா²நாமுத்பத்தௌ ப்ராக³பா⁴வமபி காரணமாஹ. க⁴டோத்பத்தௌ யதா² த³ண்ட³சக்ரகுலாலாதீ³னாம் காரணத்வம் ததா² க⁴டப்ராக³பா⁴வஸ்யாபி காரணத்வம். ஏவம் ஸகலபதா³ர்தா²நாமுத்பத்தௌ தத்தத்பதா³ர்த²ப்ராக³பா⁴வோ(அ)பி காரணம். க⁴டப்ராக³பா⁴வ꞉ க⁴டோபாதா³னபூ⁴தம்ருத்பிண்தே³ ஏவ வர்ததே. நான்யத்ர. தைலப்ராக³பா⁴வஸ்திலேஷ்வேவ வர்ததே நான்யத்ர. ஏவம் ஸகலபதா³ர்தா²னாம் ப்ராக³பா⁴வ꞉ ஸ்வஸ்வோபாதா³னகாரணே வர்ததே. யஸ்மின் பதா³ர்தே² யஸ்ய கார்யவஸ்துன꞉ ப்ராக³பா⁴வோ வர்ததே தஸ்மாத்ப்தா³ர்தா²த் ததே³வ கார்யமுத்பத்³யதே, நான்யத் கார்யம். ம்ருத்பிண்டே³ க⁴டப்ராக³பா⁴வ ஏவ வர்ததே. தஸ்மாத் ம்ருத்பிண்டா³த் க⁴ட ஏவோத்பத்³யதே, ந தைலாதி³கம். திலேஷு தைலப்ராக³பா⁴வஏவ வர்ததே. தஸ்மாத்திலேப்⁴யஸ்தைலமேவோத்பத்³யதே, ந க⁴டாதி³கம். இத்த²ம் நிகி²லகார்யோத்பத்தௌ தத்தத்ப்ராக³பா⁴வ꞉ காரணம். தஸ்மாத் உபாதா³னகாரணகார்யயோரத்யந்தபே⁴தா³ப்⁴யுபக³மான்னையாயிகமதே நாஸ்தி தோ³ஷ꞉.

—————————————–

1- ஸாமர்த்²யரூபஶக்திவாதி³ஸித்³தாந்திமதே உபாதா³னகாரணஸ்ய கார்யேண ஸஹ நாத்யந்தபே³. கிந்த்வநிர்வசனீயதாதா³த்ம்யஸம்ப³ந்தோ⁴(அ)ஸ்தி. ததா²ப்யத்ர தயோ யோ(அ)த்யந்தபே³ உக்தஸ்ஸ ப்ரௌடிவாதே³ன. ப்ரௌடிர்நாம = ஸ்வமாஹாத்ம்யம், வாத³ = கத²னம். ததா² ச ஸ்வமாஹாத்ம்யப்ரகடனாய வாத³ ப்ரௌடிவாத³. ப்ரௌடிவாத³லக்ஷணம் சைவம் – ப்ரதிவாத்³யுக்தமங்கீ³க்ருத்யாபி ஸ்வமதே தோ³ஷபரிஹார. பர்க்ருதே சோபாதா³னகாரணதத்கார்யயோர்பே³பக்ஷே பட்டோ தோ³ஷமப்³ரவீத். தாத்³ருஶபட்டோக்ததோ³ஷயுக்த பக்ஷமங்கீ³க்ருத்யாபி ஸ்வமதே தோ³ பரிஹ்ருத. தஸ்மாத³யம் ப்ரௌடிவாத³.

Top