Click ↓ on your preferred language to read on!
विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:
Page 298
द्युलोकादयोऽग्नित्वेन श्रद्धादयश्चाहुतित्वेनोपास्यन्ते। एवमेव ओमित्यक्षरविषयकब्रह्मोपासनमुक्तम्। तत्र ओमित्यक्षरस्य वस्तुतो ब्रह्मस्वरूपत्वाभावेऽपि ब्रह्मस्वरूपत्वेनोपास्यत्वमुपपद्यते। उपासनावाक्ये वस्तुन अभेदो नापेक्ष्यते। किन्तु भिन्नं वस्त्वप्यभिन्नतयोपास्यते।
विचार्यमाणे ब्रह्मवाचकस्योङ्कारस्य स्ववाच्यब्रह्मणा सहाभेदो युज्यते च। कलशादिजडरूपार्थवाचकानां घतादिपदानां तु स्ववाच्यजडरूपार्थैरभेदो न युज्यत एव। तथापि सर्वेषां नामरूपाणां ब्रह्मणि कल्पितत्वात्, ब्रह्म सर्वाधिष्ठानं भवति। ओम्कारोऽपि ब्रह्मणो नाम। तस्माद् ब्रह्मण्योङ्कारः कल्पितः। कल्पितं वस्त्वधिष्ठानाव्यतिरिक्तमधिष्ठानात्मकमेव भवति। तस्मात् ओमित्यक्षरं ब्रह्मैव। घटादिपदानां तु जडऱूपस्वार्थो नाधिष्ठानम्। किन्तु स्ववाच्यैः सह घटादिशब्दाः ब्रह्मणि कल्पिताः। तस्माद्ब्रह्मैव घटादिपदानामधिष्ठानम्। तस्मात् सर्वकारणत्वेन सर्वाधिष्ठानत्वात् सर्वपदानां ब्रह्माभेदो युज्यते। घटादि पदानां तु जडरूपस्ववाच्यैः सहाभेदो न केनापि प्रमाणेन युज्यते। तस्माद्भट्टाभिमतः वाच्यवाचकयोरभेदः नैव संभवति।
(४३४) वाच्यवाचकयोः केवलभेदमङ्गीकुर्वतां मते भट्टेन यो दोषः प्रदर्शितः सः सिद्धान्ते सामर्थ्यरूपशक्तिमङ्गीकुर्वतां मते न संभवति। तथाहि —- भट्टेन प्रदर्शितो दोषस्तावदेवम् —–
घटपदस्य वाच्यार्थः घटपदादत्यन्तभिन्नश्चेत्, यथा घटपदात् अत्यन्तभिन्नः पटरूपार्थो न ततः प्रतीयते तथा घटपदात् कलशरूपार्थोऽपि न प्रतीयेत, कलशरूपार्थस्यापि घटपदादत्यन्तभिन्नत्वात्। अपि च घटपदवाच्यं घटपदाद्भिन्नत्वेनाभ्युपगम्य तस्य घट पदेन प्रतीत्यभ्युपगमे, यथा घटपदात् अत्यन्तभिन्नः कलशरूपार्थः प्रतीयते तथाऽत्यन्तभिन्नः पटरूपार्थोऽपि प्रतीयेतेति।
अत्रोच्यते — अयं च दोषः सामर्थ्यरूपामथवेच्छारूपां शक्तिमनभ्युपगच्छतां मते भवेत्। सामर्थ्यरूपां शक्तिमङ्गीकुर्वतां तु नायं दोषः। सिद्धान्तिमते वाच्यवाचकयोर्भेदो भवितुमर्हति। तथाहि – घटपदवाच्यः कलशः, तदवाच्यः पटश्चेत्युभयमपि घटपदादत्यन्तं भिन्नमेव। तथापि घटपदे कलशरूपार्थज्ञानोत्पादनशक्तिरेवास्ति। न तु पटादिरूपार्थान्तरज्ञानोत्पादनशक्तिः। तस्मात् घटपदात्कलशरूपार्थप्रतीतिरेव जायते नार्थान्तरप्रतीतिः। इत्थंयस्मिन् पदे यदर्थबोधनशक्तिरास्ते स एवार्थः तेन पदेन प्रतीयते, नार्थान्तरम् . . .
Page 298
dyulokAdayo.agnitvena shraddhAdayashchAhutitvenopAsyante. evameva omityakSharaviShayakabrahmopAsanamuktam. tatra omityakSharasya vastuto brahmasvarUpatvAbhAve.api brahmasvarUpatvenopAsyatvamupapadyate. upAsanAvAkye vastuna abhedo nApekShyate. kintu bhinnaM vastvapyabhinnatayopAsyate.
vichAryamANe brahmavAchakasyo~NkArasya svavAchyabrahmaNA sahAbhedo yujyate cha. kalashAdijaDarUpArthavAchakAnAM ghatAdipadAnAM tu svavAchyajaDarUpArthairabhedo na yujyata eva. tathApi sarveShAM nAmarUpANAM brahmaNi kalpitatvAt, brahma sarvAdhiShThAnaM bhavati. omkAro.api brahmaNo nAma. tasmAd brahmaNyo~NkAraH kalpitaH. kalpitaM vastvadhiShThAnAvyatiriktamadhiShThAnAtmakameva bhavati. tasmAt omityakSharaM brahmaiva. ghaTAdipadAnAM tu jaDaRUpasvArtho nAdhiShThAnam. kintu svavAchyaiH saha ghaTAdishabdAH brahmaNi kalpitAH. tasmAdbrahmaiva ghaTAdipadAnAmadhiShThAnam. tasmAt sarvakAraNatvena sarvAdhiShThAnatvAt sarvapadAnAM brahmAbhedo yujyate. ghaTAdi padAnAM tu jaDarUpasvavAchyaiH sahAbhedo na kenApi pramANena yujyate. tasmAdbhaTTAbhimataH vAchyavAchakayorabhedaH naiva saMbhavati.
(434) vAchyavAchakayoH kevalabhedama~NgIkurvatAM mate bhaTTena yo doShaH pradarshitaH saH siddhAnte sAmarthyarUpashaktima~NgIkurvatAM mate na saMbhavati. tathAhi —- bhaTTena pradarshito doShastAvadevam —–
ghaTapadasya vAchyArthaH ghaTapadAdatyantabhinnashchet, yathA ghaTapadAt atyantabhinnaH paTarUpArtho na tataH pratIyate tathA ghaTapadAt kalasharUpArtho.api na pratIyeta, kalasharUpArthasyApi ghaTapadAdatyantabhinnatvAt. api cha ghaTapadavAchyaM ghaTapadAdbhinnatvenAbhyupagamya tasya ghaTa padena pratItyabhyupagame, yathA ghaTapadAt atyantabhinnaH kalasharUpArthaH pratIyate tathA.atyantabhinnaH paTarUpArtho.api pratIyeteti.
atrochyate — ayaM cha doShaH sAmarthyarUpAmathavechChArUpAM shaktimanabhyupagachChatAM mate bhavet. sAmarthyarUpAM shaktima~NgIkurvatAM tu nAyaM doShaH. siddhAntimate vAchyavAchakayorbhedo bhavitumarhati. tathAhi – ghaTapadavAchyaH kalashaH, tadavAchyaH paTashchetyubhayamapi ghaTapadAdatyantaM bhinnameva. tathApi ghaTapade kalasharUpArthaGYAnotpAdanashaktirevAsti. na tu paTAdirUpArthAntaraGYAnotpAdanashaktiH. tasmAt ghaTapadAtkalasharUpArthapratItireva jAyate nArthAntarapratItiH. itthaM yasmin pade yadarthabodhanashaktirAste sa evArthaH tena padena pratIyate, nArthAntaram
Page 298
dyulokādayo’gnitvena śraddhādayaścāhutitvenopāsyante. evameva omityakṣaraviṣayakabrahmopāsanamuktam. tatra omityakṣarasya vastuto brahmasvarūpatvābhāve’pi brahmasvarūpatvenopāsyatvamupapadyate. upāsanāvākye vastuna abhedo nāpekṣyate. kintu bhinnaṃ vastvapyabhinnatayopāsyate.
vicāryamāṇe brahmavācakasyoṅkārasya svavācyabrahmaṇā sahābhedo yujyate ca. kalaśādijaḍarūpārthavācakānāṃ ghatādipadānāṃ tu svavācyajaḍarūpārthairabhedo na yujyata eva. tathāpi sarveṣāṃ nāmarūpāṇāṃ brahmaṇi kalpitatvāt, brahma sarvādhiṣṭhānaṃ bhavati. omkāro’pi brahmaṇo nāma. tasmād brahmaṇyoṅkāraḥ kalpitaḥ. kalpitaṃ vastvadhiṣṭhānāvyatiriktamadhiṣṭhānātmakameva bhavati. tasmāt omityakṣaraṃ brahmaiva. ghaṭādipadānāṃ tu jaḍaṟūpasvārtho nādhiṣṭhānam. kintu svavācyaiḥ saha ghaṭādiśabdāḥ brahmaṇi kalpitāḥ. tasmādbrahmaiva ghaṭādipadānāmadhiṣṭhānam. tasmāt sarvakāraṇatvena sarvādhiṣṭhānatvāt sarvapadānāṃ brahmābhedo yujyate. ghaṭādi padānāṃ tu jaḍarūpasvavācyaiḥ sahābhedo na kenāpi pramāṇena yujyate. tasmādbhaṭṭābhimataḥ vācyavācakayorabhedaḥ naiva saṃbhavati.
(434) vācyavācakayoḥ kevalabhedamaṅgīkurvatāṃ mate bhaṭṭena yo doṣaḥ pradarśitaḥ saḥ siddhānte sāmarthyarūpaśaktimaṅgīkurvatāṃ mate na saṃbhavati. tathāhi —- bhaṭṭena pradarśito doṣastāvadevam —–
ghaṭapadasya vācyārthaḥ ghaṭapadādatyantabhinnaścet, yathā ghaṭapadāt atyantabhinnaḥ paṭarūpārtho na tataḥ pratīyate tathā ghaṭapadāt kalaśarūpārtho’pi na pratīyeta, kalaśarūpārthasyāpi ghaṭapadādatyantabhinnatvāt. api ca ghaṭapadavācyaṃ ghaṭapadādbhinnatvenābhyupagamya tasya ghaṭa padena pratītyabhyupagame, yathā ghaṭapadāt atyantabhinnaḥ kalaśarūpārthaḥ pratīyate tathā’tyantabhinnaḥ paṭarūpārtho’pi pratīyeteti.
atrocyate — ayaṃ ca doṣaḥ sāmarthyarūpāmathavecchārūpāṃ śaktimanabhyupagacchatāṃ mate bhavet. sāmarthyarūpāṃ śaktimaṅgīkurvatāṃ tu nāyaṃ doṣaḥ. siddhāntimate vācyavācakayorbhedo bhavitumarhati. tathāhi – ghaṭapadavācyaḥ kalaśaḥ, tadavācyaḥ paṭaścetyubhayamapi ghaṭapadādatyantaṃ bhinnameva. tathāpi ghaṭapade kalaśarūpārthajñānotpādanaśaktirevāsti. na tu paṭādirūpārthāntarajñānotpādanaśaktiḥ. tasmāt ghaṭapadātkalaśarūpārthapratītireva jāyate nārthāntarapratītiḥ. itthaṃ yasmin pade yadarthabodhanaśaktirāste sa evārthaḥ tena padena pratīyate, nārthāntaram
Page 298
த்³யுலோகாத³யோ(அ)க்³னித்வேன ஶ்ரத்³தா⁴த³யஶ்சாஹுதித்வேனோபாஸ்யந்தே. ஏவமேவ ஓமித்யக்ஷரவிஷயகப்³ரஹ்மோபாஸனமுக்தம். தத்ர ஓமித்யக்ஷரஸ்ய வஸ்துதோ ப்³ரஹ்மஸ்வரூபத்வாபா⁴வே(அ)பி ப்³ரஹ்மஸ்வரூபத்வேனோபாஸ்யத்வமுபபத்³யதே. உபாஸனாவாக்யே வஸ்துன அபே⁴தோ³ நாபேக்ஷ்யதே. கிந்து பி⁴ன்னம் வஸ்த்வப்யபி⁴ன்னதயோபாஸ்யதே.
விசார்யமாணே ப்³ரஹ்மவாசகஸ்யோங்காரஸ்ய ஸ்வவாச்யப்³ரஹ்மணா ஸஹாபே⁴தோ³ யுஜ்யதே ச. கலஶாதி³ஜட³ரூபார்த²வாசகானாம் க⁴தாதி³பதா³னாம் து ஸ்வவாச்யஜட³ரூபார்தை²ரபே⁴தோ³ ந யுஜ்யத ஏவ. ததா²பி ஸர்வேஷாம் நாமரூபாணாம் ப்³ரஹ்மணி கல்பிதத்வாத், ப்³ரஹ்ம ஸர்வாதி⁴ஷ்டா²னம் ப⁴வதி. ஓம்காரோ(அ)பி ப்³ரஹ்மணோ நாம. தஸ்மாத்³ ப்³ரஹ்மண்யோங்கார꞉ கல்பித꞉. கல்பிதம் வஸ்த்வதி⁴ஷ்டா²னாவ்யதிரிக்தமதி⁴ஷ்டா²னாத்மகமேவ ப⁴வதி. தஸ்மாத் ஓமித்யக்ஷரம் ப்³ரஹ்மைவ. க⁴டாதி³பதா³னாம் து ஜட³றூபஸ்வார்தோ² நாதி⁴ஷ்டா²னம். கிந்து ஸ்வவாச்யை꞉ ஸஹ க⁴டாதி³ஶப்³தா³꞉ ப்³ரஹ்மணி கல்பிதா꞉. தஸ்மாத்³ப்³ரஹ்மைவ க⁴டாதி³பதா³நாமதி⁴ஷ்டா²னம். தஸ்மாத் ஸர்வகாரணத்வேன ஸர்வாதி⁴ஷ்டா²னத்வாத் ஸர்வபதா³னாம் ப்³ரஹ்மாபே⁴தோ³ யுஜ்யதே. க⁴டாதி³ பதா³னாம் து ஜட³ரூபஸ்வவாச்யை꞉ ஸஹாபே⁴தோ³ ந கேனாபி ப்ரமாணேன யுஜ்யதே. தஸ்மாத்³ப⁴ட்டாபி⁴மத꞉ வாச்யவாசகயோரபே⁴த³꞉ நைவ ஸம்ப⁴வதி.
(434) வாச்யவாசகயோ꞉ கேவலபே⁴த³மங்கீ³குர்வதாம் மதே ப⁴ட்டேன யோ தோ³ஷ꞉ ப்ரத³ர்ஶித꞉ ஸ꞉ ஸித்³தா⁴ந்தே ஸாமர்த்²யரூபஶக்திமங்கீ³குர்வதாம் மதே ந ஸம்ப⁴வதி. ததா²ஹி —- ப⁴ட்டேன ப்ரத³ர்ஶிதோ தோ³ஷஸ்தாவதே³வம் —–
க⁴டபத³ஸ்ய வாச்யார்த²꞉ க⁴டபதா³த³த்யந்தபி⁴ன்னஶ்சேத், யதா² க⁴டபதா³த் அத்யந்தபி⁴ன்ன꞉ படரூபார்தோ² ந தத꞉ ப்ரதீயதே ததா² க⁴டபதா³த் கலஶரூபார்தோ²(அ)பி ந ப்ரதீயேத, கலஶரூபார்த²ஸ்யாபி க⁴டபதா³த³த்யந்தபி⁴ன்னத்வாத். அபி ச க⁴டபத³வாச்யம் க⁴டபதா³த்³பி⁴ன்னத்வேநாப்⁴யுபக³ம்ய தஸ்ய க⁴ட பதே³ன ப்ரதீத்யப்⁴யுபக³மே, யதா² க⁴டபதா³த் அத்யந்தபி⁴ன்ன꞉ கலஶரூபார்த²꞉ ப்ரதீயதே ததா²(அ)த்யந்தபி⁴ன்ன꞉ படரூபார்தோ²(அ)பி ப்ரதீயேதேதி.
அத்ரோச்யதே — அயம் ச தோ³ஷ꞉ ஸாமர்த்²யரூபாமத²வேச்சா²ரூபாம் ஶக்திமனப்⁴யுபக³ச்ச²தாம் மதே ப⁴வேத். ஸாமர்த்²யரூபாம் ஶக்திமங்கீ³குர்வதாம் து நாயம் தோ³ஷ꞉. ஸித்³தா⁴ந்திமதே வாச்யவாசகயோர்பே⁴தோ³ ப⁴விதுமர்ஹதி. ததா²ஹி – க⁴டபத³வாச்ய꞉ கலஶ꞉, தத³வாச்ய꞉ படஶ்சேத்யுப⁴யமபி க⁴டபதா³த³த்யந்தம் பி⁴ன்னமேவ. ததா²பி க⁴டபதே³ கலஶரூபார்த²ஜ்ஞானோத்பாத³னஶக்திரேவாஸ்தி. ந து படாதி³ரூபார்தா²ந்தரஜ்ஞானோத்பாத³னஶக்தி꞉. தஸ்மாத் க⁴டபதா³த்கலஶரூபார்த²ப்ரதீதிரேவ ஜாயதே நார்தா²ந்தரப்ரதீதி꞉. இத்த²ம் யஸ்மின் பதே³ யத³ர்த²போ³த⁴னஶக்திராஸ்தே ஸ ஏவார்த²꞉ தேன பதே³ன ப்ரதீயதே, நார்தா²ந்தரம்