Click ↓ on your preferred language to read on!
विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:
Page 297
स्वस्मिन्नभेदः परस्मिन् भेदश्च यद्यप्यस्ति, तथापि यत्राभेदोऽस्ति तत्र नास्ति भेदः। यत्र भेदोऽस्ति, तत्र नास्त्यभेदः, इत्यभिप्रायेणैकस्य वस्तुनो भेदाभेदावेकस्मिन्नधिकरणे विरुद्धावित्युच्यते।
किञ्च भेदाभेदौ परस्परं विरोधिनौ। एकस्मिन् वस्तुनि यस्य भेदोऽस्ति तस्याभेदः, यस्याभेदोऽस्ति तस्य भेदश्च विरुद्ध एव। तस्मात् वाच्यवाचकयोः गुणगुणिनोः, जातिव्यक्तयोः, क्रियाक्रियावतोः उपादानकारणतत्कार्ययोश्च भेदाभेदरूपतादात्म्यसंबन्धाभ्युपगमोऽसङ्गत एव।
(४३३) यदुक्तं वाचकशब्दो वाचि वर्तते, वाच्यार्थो बहिर्वर्तते इति वाच्यवाचकयोर्भेदो लोकप्रसिद्धः। श्रुतौ ओम्काररूपाक्षरं परं ब्रह्मेत्युक्तत्वात् (४२० आवर्ते) अभेदश्च सिद्ध इति वाच्यवाचकयोर्भेदाभेदौ प्रमाण सिद्धाविति।
अत्रोच्यते – प्रणवरूपस्य ओंकाराक्षरस्य परब्रह्मणश्चाभेदो वेदे कथितः। न तु तस्य वेदस्य वाच्यवाचकयोरभेदे तात्पर्यम्। तस्य गूढं तात्पर्यान्तरमस्ति। यत्र यत्र ‘ॐ इत्यक्षरं ब्रह्म’ इति कथ्यते तत्र तत्र ‘ओमित्यक्षरं परब्रह्मरूपेणोपास्यम्’ इत्यर्थे वाक्यस्य तात्पर्यं, न तु परब्रह्मणः ओमित्यक्षरस्य च भेदाभावे। इदं तु तात्पर्यं भट्टॊ न वेद।
यथा विधीयते तथैवोपासस्य स्वरूपेण भाव्यमिति न नियमः। किन्दु वस्तुनः स्वरूपं विहाय रूपान्तरेणापि वस्तूपास्यते। यथा सालग्रामस्य विष्णुरूपेण, बाणस्य शिवरूपेण चोपासनं शास्त्रेणोपदिश्यते। तत्र शङ्खचक्र गदाद्युपेत चतुर्भुजविशिष्टमूर्तिर्न सालग्रामेऽस्ति। न च बाणे गङ्गालङ्कृत जटाजूडमरुकचर्मकपालाद्युपेता भद्रामुद्रया शरणागतानां गुणत्रयातीतात्मतत्त्वोपदेष्टी मूर्तिरस्ति। किन्तु सालग्रामबाणादिकं शिलारूपेणैवास्ते। किन्तु शास्त्राज्ञया शिलादृष्टिपरित्यागपूर्वकं सालग्रामे बाणे च क्रमेण विष्णुस्वरूपेण शिवस्वरूपेण चोपासनं क्रियते। तस्मादुपासनं नोपास्यस्वरूपाधीनं, किन्तु विध्यधीनम्। यथा शास्त्रं विधते तथोपासितव्यम्।
किञ्च छान्दोग्योपनिषदि (५-३-१०) पञ्चाग्निविद्याप्रकरणे द्युपर्जन्यपृथिवीपुरुषयोषिद्रूपाः पञ्च्य पदार्थाः अग्निदृष्ट्योपासितव्याः, श्रद्धासोमवृष्ट्यन्नरेतोरूपाः पञ्च पदार्थाः आहुतिरूपेणोपासनीयाः इति च श्रुतिराह। तत्रद्युलोकादयो नाग्नयः, नापि श्रद्धादय आहुतयः। किन्तु वेदाज्ञया
Top ↑
Page 297
svasminnabhedaH parasmin bhedashcha yadyapyasti, tathApi yatrAbhedo.asti tatra nAsti bhedaH. yatra bhedo.asti, tatra nAstyabhedaH, ityabhiprAyeNaikasya vastuno bhedAbhedAvekasminnadhikaraNe viruddhAvityuchyate.
ki~ncha bhedAbhedau parasparaM virodhinau. ekasmin vastuni yasya bhedo.asti tasyAbhedaH, yasyAbhedo.asti tasya bhedashcha viruddha eva. tasmAt vAchyavAchakayoH guNaguNinoH, jAtivyaktayoH, kriyAkriyAvatoH upAdAnakAraNatatkAryayoshcha bhedAbhedarUpatAdAtmyasaMbandhAbhyupagamo.asa~Ngata eva.
(433) yaduktaM vAchakashabdo vAchi vartate, vAchyArtho bahirvartate iti vAchyavAchakayorbhedo lokaprasiddhaH. shrutau omkArarUpAkSharaM paraM brahmetyuktatvAt (420 Avarte) abhedashcha siddha iti vAchyavAchakayorbhedAbhedau pramANa siddhAviti.
atrochyate – praNavarUpasya oMkArAkSharasya parabrahmaNashchAbhedo vede kathitaH. na tu tasya vedasya vAchyavAchakayorabhede tAtparyam. tasya gUDhaM tAtparyAntaramasti. yatra yatra ‘OM ityakSharaM brahma’ iti kathyate tatra tatra ‘omityakSharaM parabrahmarUpeNopAsyam’ ityarthe vAkyasya tAtparyaM, na tu parabrahmaNaH omityakSharasya cha bhedAbhAve. idaM tu tAtparyaM bhaTTO na veda.
yathA vidhIyate tathaivopAsasya svarUpeNa bhAvyamiti na niyamaH. kindu vastunaH svarUpaM vihAya rUpAntareNApi vastUpAsyate. yathA sAlagrAmasya viShNurUpeNa, bANasya shivarUpeNa chopAsanaM shAstreNopadishyate. tatra sha~Nkhachakra gadAdyupeta chaturbhujavishiShTamUrtirna sAlagrAme.asti. na cha bANe ga~NgAla~NkR^ita jaTAjUDamarukacharmakapAlAdyupetA bhadrAmudrayA sharaNAgatAnAM guNatrayAtItAtmatattvopadeShTI mUrtirasti. kintu sAlagrAmabANAdikaM shilArUpeNaivAste. kintu shAstrAGYayA shilAdR^iShTiparityAgapUrvakaM sAlagrAme bANe cha krameNa viShNusvarUpeNa shivasvarUpeNa chopAsanaM kriyate. tasmAdupAsanaM nopAsyasvarUpAdhInaM, kintu vidhyadhInam. yathA shAstraM vidhate tathopAsitavyam.
ki~ncha ChAndogyopaniShadi (5-3-10) pa~nchAgnividyAprakaraNe dyuparjanyapR^ithivIpuruShayoShidrUpAH pa~nchya padArthAH agnidR^iShTyopAsitavyAH, shraddhAsomavR^iShTyannaretorUpAH pa~ncha padArthAH AhutirUpeNopAsanIyAH iti cha shrutirAha. tatradyulokAdayo nAgnayaH, nApi shraddhAdaya AhutayaH. kintu vedAGYayA
Page 297
svasminnabhedaḥ parasmin bhedaśca yadyapyasti, tathāpi yatrābhedo’sti tatra nāsti bhedaḥ. yatra bhedo’sti, tatra nāstyabhedaḥ, ityabhiprāyeṇaikasya vastuno bhedābhedāvekasminnadhikaraṇe viruddhāvityucyate.
kiñca bhedābhedau parasparaṃ virodhinau. ekasmin vastuni yasya bhedo’sti tasyābhedaḥ, yasyābhedo’sti tasya bhedaśca viruddha eva. tasmāt vācyavācakayoḥ guṇaguṇinoḥ, jātivyaktayoḥ, kriyākriyāvatoḥ upādānakāraṇatatkāryayośca bhedābhedarūpatādātmyasaṃbandhābhyupagamo’saṅgata eva.
(433) yaduktaṃ vācakaśabdo vāci vartate, vācyārtho bahirvartate iti vācyavācakayorbhedo lokaprasiddhaḥ. śrutau omkārarūpākṣaraṃ paraṃ brahmetyuktatvāt (420 āvarte) abhedaśca siddha iti vācyavācakayorbhedābhedau pramāṇa siddhāviti.
atrocyate – praṇavarūpasya oṃkārākṣarasya parabrahmaṇaścābhedo vede kathitaḥ. na tu tasya vedasya vācyavācakayorabhede tātparyam. tasya gūḍhaṃ tātparyāntaramasti. yatra yatra ‘oṃ ityakṣaraṃ brahma’ iti kathyate tatra tatra ‘omityakṣaraṃ parabrahmarūpeṇopāsyam’ ityarthe vākyasya tātparyaṃ, na tu parabrahmaṇaḥ omityakṣarasya ca bhedābhāve. idaṃ tu tātparyaṃ bhaṭṭŏ na veda.
yathā vidhīyate tathaivopāsasya svarūpeṇa bhāvyamiti na niyamaḥ. kindu vastunaḥ svarūpaṃ vihāya rūpāntareṇāpi vastūpāsyate. yathā sālagrāmasya viṣṇurūpeṇa, bāṇasya śivarūpeṇa copāsanaṃ śāstreṇopadiśyate. tatra śaṅkhacakra gadādyupeta caturbhujaviśiṣṭamūrtirna sālagrāme’sti. na ca bāṇe gaṅgālaṅkṛta jaṭājūḍamarukacarmakapālādyupetā bhadrāmudrayā śaraṇāgatānāṃ guṇatrayātītātmatattvopadeṣṭī mūrtirasti. kintu sālagrāmabāṇādikaṃ śilārūpeṇaivāste. kintu śāstrājñayā śilādṛṣṭiparityāgapūrvakaṃ sālagrāme bāṇe ca krameṇa viṣṇusvarūpeṇa śivasvarūpeṇa copāsanaṃ kriyate. tasmādupāsanaṃ nopāsyasvarūpādhīnaṃ, kintu vidhyadhīnam. yathā śāstraṃ vidhate tathopāsitavyam.
kiñca chāndogyopaniṣadi (5-3-10) pañcāgnividyāprakaraṇe dyuparjanyapṛthivīpuruṣayoṣidrūpāḥ pañcya padārthāḥ agnidṛṣṭyopāsitavyāḥ, śraddhāsomavṛṣṭyannaretorūpāḥ pañca padārthāḥ āhutirūpeṇopāsanīyāḥ iti ca śrutirāha. tatradyulokādayo nāgnayaḥ, nāpi śraddhādaya āhutayaḥ. kintu vedājñayā
Page 297
ஸ்வஸ்மின்னபே⁴த³꞉ பரஸ்மின் பே⁴த³ஶ்ச யத்³யப்யஸ்தி, ததா²பி யத்ராபே⁴தோ³(அ)ஸ்தி தத்ர நாஸ்தி பே⁴த³꞉. யத்ர பே⁴தோ³(அ)ஸ்தி, தத்ர நாஸ்த்யபே⁴த³꞉, இத்யபி⁴ப்ராயேணைகஸ்ய வஸ்துனோ பே⁴தா³பே⁴தா³வேகஸ்மின்னதி⁴கரணே விருத்³தா⁴வித்யுச்யதே.
கிஞ்ச பே⁴தா³பே⁴தௌ³ பரஸ்பரம் விரோதி⁴னௌ. ஏகஸ்மின் வஸ்துனி யஸ்ய பே⁴தோ³(அ)ஸ்தி தஸ்யாபே⁴த³꞉, யஸ்யாபே⁴தோ³(அ)ஸ்தி தஸ்ய பே⁴த³ஶ்ச விருத்³த⁴ ஏவ. தஸ்மாத் வாச்யவாசகயோ꞉ கு³ணகு³ணினோ꞉, ஜாதிவ்யக்தயோ꞉, க்ரியாக்ரியாவதோ꞉ உபாதா³னகாரணதத்கார்யயோஶ்ச பே⁴தா³பே⁴த³ரூபதாதா³த்ம்யஸம்ப³ந்தா⁴ப்⁴யுபக³மோ(அ)ஸங்க³த ஏவ.
(433) யது³க்தம் வாசகஶப்³தோ³ வாசி வர்ததே, வாச்யார்தோ² ப³ஹிர்வர்ததே இதி வாச்யவாசகயோர்பே⁴தோ³ லோகப்ரஸித்³த⁴꞉. ஶ்ருதௌ ஓம்காரரூபாக்ஷரம் பரம் ப்³ரஹ்மேத்யுக்தத்வாத் (420 ஆவர்தே) அபே⁴த³ஶ்ச ஸித்³த⁴ இதி வாச்யவாசகயோர்பே⁴தா³பே⁴தௌ³ ப்ரமாண ஸித்³தா⁴விதி.
அத்ரோச்யதே – ப்ரணவரூபஸ்ய ஓங்காராக்ஷரஸ்ய பரப்³ரஹ்மணஶ்சாபே⁴தோ³ வேதே³ கதி²த꞉. ந து தஸ்ய வேத³ஸ்ய வாச்யவாசகயோரபே⁴தே³ தாத்பர்யம். தஸ்ய கூ³ட⁴ம் தாத்பர்யாந்தரமஸ்தி. யத்ர யத்ர ‘ௐ இத்யக்ஷரம் ப்³ரஹ்ம’ இதி கத்²யதே தத்ர தத்ர ‘ஓமித்யக்ஷரம் பரப்³ரஹ்மரூபேணோபாஸ்யம்’ இத்யர்தே² வாக்யஸ்ய தாத்பர்யம், ந து பரப்³ரஹ்மண꞉ ஓமித்யக்ஷரஸ்ய ச பே⁴தா³பா⁴வே. இத³ம் து தாத்பர்யம் ப⁴ட்டொ ந வேத³.
யதா² விதீ⁴யதே ததை²வோபாஸஸ்ய ஸ்வரூபேண பா⁴வ்யமிதி ந நியம꞉. கிந்து³ வஸ்துன꞉ ஸ்வரூபம் விஹாய ரூபாந்தரேணாபி வஸ்தூபாஸ்யதே. யதா² ஸாலக்³ராமஸ்ய விஷ்ணுரூபேண, பா³ணஸ்ய ஶிவரூபேண சோபாஸனம் ஶாஸ்த்ரேணோபதி³ஶ்யதே. தத்ர ஶங்க²சக்ர க³தா³த்³யுபேத சதுர்பு⁴ஜவிஶிஷ்டமூர்திர்ன ஸாலக்³ராமே(அ)ஸ்தி. ந ச பா³ணே க³ங்கா³லங்க்ருத ஜடாஜூட³மருகசர்மகபாலாத்³யுபேதா ப⁴த்³ராமுத்³ரயா ஶரணாக³தானாம் கு³ணத்ரயாதீதாத்மதத்த்வோபதே³ஷ்டீ மூர்திரஸ்தி. கிந்து ஸாலக்³ராமபா³ணாதி³கம் ஶிலாரூபேணைவாஸ்தே. கிந்து ஶாஸ்த்ராஜ்ஞயா ஶிலாத்³ருஷ்டிபரித்யாக³பூர்வகம் ஸாலக்³ராமே பா³ணே ச க்ரமேண விஷ்ணுஸ்வரூபேண ஶிவஸ்வரூபேண சோபாஸனம் க்ரியதே. தஸ்மாது³பாஸனம் நோபாஸ்யஸ்வரூபாதீ⁴னம், கிந்து வித்⁴யதீ⁴னம். யதா² ஶாஸ்த்ரம் வித⁴தே ததோ²பாஸிதவ்யம்.
கிஞ்ச சா²ந்தோ³க்³யோபநிஷதி³ (5-3-10) பஞ்சாக்³னிவித்³யாப்ரகரணே த்³யுபர்ஜன்யப்ருதி²வீபுருஷயோஷித்³ரூபா꞉ பஞ்ச்ய பதா³ர்தா²꞉ அக்³நித்³ருஷ்ட்யோபாஸிதவ்யா꞉, ஶ்ரத்³தா⁴ஸோமவ்ருஷ்ட்யன்னரேதோரூபா꞉ பஞ்ச பதா³ர்தா²꞉ ஆஹுதிரூபேணோபாஸனீயா꞉ இதி ச ஶ்ருதிராஹ. தத்ரத்³யுலோகாத³யோ நாக்³னய꞉, நாபி ஶ்ரத்³தா⁴த³ய ஆஹுதய꞉. கிந்து வேதா³ஜ்ஞயா