Click ↓ on your preferred language to read on!

विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥவிசாரஸாகர: 

                               

Page 296

कुलालदण्डादिकम्। तस्य घटादिकार्येण सहात्यन्तभेद एवास्ति। उपादानकारणभूतमृत्पिण्डित कार्यभूतघटयोस्तु भेदसाहिताभेद एवास्ते।

मृत्पिण्डाद् घटः यद्यत्यन्तभिन्नः स्यात् तर्हि अत्यन्तभिन्नतैलादिवत् घटोऽपि मृत्पिण्डान्न जायेत। उपादानकारणस्य सकार्येण सहात्यन्ताभेदो यदि स्यात्तदा नैव मृदः घट उत्पद्येत। स्वस्वरूपादेव स्वोत्पत्त्यभवात्। तस्मादुपादानकारणस्य स्वकार्येण सह भेदसहिताभेदोऽस्ति। अभेदसत्वात् भेदपक्षोक्तो दोषः, भेदसत्वादभेदपक्षोक्तो दोषश्च न प्रसज्यते। इत्थमुपादानकारणस्य स्वकार्येण सह भेदाभेदरूपसंबन्धो युक्त्या सिद्ध्यति।

आपातप्रतीत्याऽपि उपादानकारणस्य कार्यस्य च भेदाभेदौ सिद्ध्यतः।इयं मृत्‘ ‘अयं घटःइति प्रतीत्या भेदः सिद्ध्यति। विचार्यमाणे तु घटस्यान्तर्बहिश्चान्तरेण मृदं नान्यत्प्रतीयते। किन्तु मृदेव प्रतीयते। तस्मादभेदः सिद्ध्यति। अनेन उपादानकारणकार्ययोः भेदाभेदरूपतादात्म्यसंबन्धोऽस्ति। तद्वत् गुणगुणिनोरपि भेदाभेदसंबन्धोऽस्ति। घटरूपस्य घटादत्यन्तभेदो यदि स्यात्, तदा घटस्य पटेनात्यन्तभेदसत्वात् यथा पटमनाश्रित्य घटः स्वातन्त्र्येण वर्तते, तथा घटरूपमपि घटमनाश्रित्य स्वातन्त्र्येणैव तिष्ठेत्। गुणगुणिनोरत्यन्तभेदो तदि स्यात् तदापि घटरूपं घटाश्रितं न स्यात्। स्वस्यैव स्वाश्रय्त्वासंभवात्। तसमाद्गुनागुणिनोरपि भेदाभेदरूपतादात्म्यसंबन्धोऽस्ति। इयमेव युक्तिः जातिव्यत्तयोः क्रियाक्रियावतोश्च भेदाभेदरूपतादात्म्यसंबन्धेऽवगन्तव्या। खन्डनीयमतस्यानेकयुक्तिभिः प्रसाधने प्रयोजनाभावान्न युत्तयन्तराणि प्रदर्शयन्ते।

(आ- ४३२-४३७) भट्टमतखण्डनम् —

(आ- ४३२-४३४) वाच्यावाचकयोर्भेदाभेदरूप तादात्म्यमसङ्गतमिति निरूपणम् —

(४३२) एकस्य वस्तुनः एकस्मिन्नधिकरणे भेदाभेदयोरुभयोः सामानाधिकरण्यं विरुद्धम्। तस्मात् स्थलचतुष्टयेऽपि भेदाभेदरूप तादात्म्यं यदुक्तं तत्सकलं विरुद्धमिति युक्तिमन्तो वदन्ति। अत्रायमभिप्रायः (१) एकस्मिन् घटे स्वाभेदस्यान्यवस्तुभेदस्य च सामानाधिकरण्यं यद्यप्यस्ति तथापि यस्याभेदोऽस्ति तस्यैव भेदस्तत्र नास्ति, यस्य भेदोऽस्ति तस्यैवाभेदो नास्तीत्यभिप्रायेणैकस्य वस्तुनो भेदाभेदौ विरुद्धावित्युच्यते। (२) एकस्य घटस्य

Top

 

Page 296

kulAladaNDAdikam. tasya ghaTAdikAryeNa sahAtyantabheda evAsti. upAdAnakAraNabhUtamR^itpiNDita kAryabhUtaghaTayostu bhedasAhitAbheda evAste.

mR^itpiNDAd ghaTaH yadyatyantabhinnaH syAt tarhi atyantabhinnatailAdivat ghaTo.api mR^itpiNDAnna jAyeta. upAdAnakAraNasya sakAryeNa sahAtyantAbhedo yadi syAttadA naiva mR^idaH ghaTa utpadyeta. svasvarUpAdeva svotpattyabhavAt. tasmAdupAdAnakAraNasya svakAryeNa saha bhedasahitAbhedo.asti. abhedasatvAt bhedapakShokto doShaH, bhedasatvAdabhedapakShokto doShashcha na prasajyate. itthamupAdAnakAraNasya svakAryeNa saha bhedAbhedarUpasaMbandho yuktyA siddhyati.

ApAtapratItyA.api upAdAnakAraNasya kAryasya cha bhedAbhedau siddhyataH. ‘iyaM mR^it’ ‘ayaM ghaTaH’ iti pratItyA bhedaH siddhyati. vichAryamANe tu ghaTasyAntarbahishchAntareNa mR^idaM nAnyatpratIyate. kintu mR^ideva pratIyate. tasmAdabhedaH siddhyati. anena upAdAnakAraNakAryayoH bhedAbhedarUpatAdAtmyasaMbandho.asti. tadvat guNaguNinorapi bhedAbhedasaMbandho.asti. ghaTarUpasya ghaTAdatyantabhedo yadi syAt, tadA ghaTasya paTenAtyantabhedasatvAt yathA paTamanAshritya ghaTaH svAtantryeNa vartate, tathA ghaTarUpamapi ghaTamanAshritya svAtantryeNaiva tiShThet. guNaguNinoratyantabhedo tadi syAt tadApi ghaTarUpaM ghaTAshritaM na syAt. svasyaiva svAshraytvAsaMbhavAt. tasamAdgunAguNinorapi bhedAbhedarUpatAdAtmyasaMbandho.asti. iyameva yuktiH jAtivyattayoH kriyAkriyAvatoshcha bhedAbhedarUpatAdAtmyasaMbandhe.avagantavyA. khanDanIyamatasyAnekayuktibhiH prasAdhane prayojanAbhAvAnna yuttayantarANi pradarshayante.

(A- 432-437) bhaTTamatakhaNDanam —

(A- 432-434) vAchyAvAchakayorbhedAbhedarUpa tAdAtmyamasa~Ngatamiti nirUpaNam —

(432) ekasya vastunaH ekasminnadhikaraNe bhedAbhedayorubhayoH sAmAnAdhikaraNyaM viruddham. tasmAt sthalachatuShTaye.api bhedAbhedarUpa tAdAtmyaM yaduktaM tatsakalaM viruddhamiti yuktimanto vadanti. atrAyamabhiprAyaH (1) ekasmin ghaTe svAbhedasyAnyavastubhedasya cha sAmAnAdhikaraNyaM yadyapyasti tathApi yasyAbhedo.asti tasyaiva bhedastatra nAsti, yasya bhedo.asti tasyaivAbhedo nAstItyabhiprAyeNaikasya vastuno bhedAbhedau viruddhAvityuchyate. (2) ekasya ghaTasya

Top

 
 

Page 296

kulāladaṇḍādikam. tasya ghaṭādikāryeṇa sahātyantabheda evāsti. upādānakāraṇabhūtamṛtpiṇḍita kāryabhūtaghaṭayostu bhedasāhitābheda evāste.

mṛtpiṇḍād ghaṭaḥ yadyatyantabhinnaḥ syāt tarhi atyantabhinnatailādivat ghaṭo’pi mṛtpiṇḍānna jāyeta. upādānakāraṇasya sakāryeṇa sahātyantābhedo yadi syāttadā naiva mṛdaḥ ghaṭa utpadyeta. svasvarūpādeva svotpattyabhavāt. tasmādupādānakāraṇasya svakāryeṇa saha bhedasahitābhedo’sti. abhedasatvāt bhedapakṣokto doṣaḥ, bhedasatvādabhedapakṣokto doṣaśca na prasajyate. itthamupādānakāraṇasya svakāryeṇa saha bhedābhedarūpasaṃbandho yuktyā siddhyati.

āpātapratītyā’pi upādānakāraṇasya kāryasya ca bhedābhedau siddhyataḥ. ‘iyaṃ mṛt’ ‘ayaṃ ghaṭaḥ’ iti pratītyā bhedaḥ siddhyati. vicāryamāṇe tu ghaṭasyāntarbahiścāntareṇa mṛdaṃ nānyatpratīyate. kintu mṛdeva pratīyate. tasmādabhedaḥ siddhyati. anena upādānakāraṇakāryayoḥ bhedābhedarūpatādātmyasaṃbandho’sti. tadvat guṇaguṇinorapi bhedābhedasaṃbandho’sti. ghaṭarūpasya ghaṭādatyantabhedo yadi syāt, tadā ghaṭasya paṭenātyantabhedasatvāt yathā paṭamanāśritya ghaṭaḥ svātantryeṇa vartate, tathā ghaṭarūpamapi ghaṭamanāśritya svātantryeṇaiva tiṣṭhet. guṇaguṇinoratyantabhedo tadi syāt tadāpi ghaṭarūpaṃ ghaṭāśritaṃ na syāt. svasyaiva svāśraytvāsaṃbhavāt. tasamādgunāguṇinorapi bhedābhedarūpatādātmyasaṃbandho’sti. iyameva yuktiḥ jātivyattayoḥ kriyākriyāvatośca bhedābhedarūpatādātmyasaṃbandhe’vagantavyā. khanḍanīyamatasyānekayuktibhiḥ prasādhane prayojanābhāvānna yuttayantarāṇi pradarśayante.

(ā- 432-437) bhaṭṭamatakhaṇḍanam —

(ā- 432-434) vācyāvācakayorbhedābhedarūpa tādātmyamasaṅgatamiti nirūpaṇam —

(432) ekasya vastunaḥ ekasminnadhikaraṇe bhedābhedayorubhayoḥ sāmānādhikaraṇyaṃ viruddham. tasmāt sthalacatuṣṭaye’pi bhedābhedarūpa tādātmyaṃ yaduktaṃ tatsakalaṃ viruddhamiti yuktimanto vadanti. atrāyamabhiprāyaḥ (1) ekasmin ghaṭe svābhedasyānyavastubhedasya ca sāmānādhikaraṇyaṃ yadyapyasti tathāpi yasyābhedo’sti tasyaiva bhedastatra nāsti, yasya bhedo’sti tasyaivābhedo nāstītyabhiprāyeṇaikasya vastuno bhedābhedau viruddhāvityucyate. (2) ekasya ghaṭasya

Top

Page 296

குலாலத³ண்டா³தி³கம். தஸ்ய க⁴டாதி³கார்யேண ஸஹாத்யந்தபே⁴த³ ஏவாஸ்தி. உபாதா³னகாரணபூ⁴தம்ருத்பிண்டி³த கார்யபூ⁴தக⁴டயோஸ்து பே⁴த³ஸாஹிதாபே⁴த³ ஏவாஸ்தே.

ம்ருத்பிண்டா³த்³ க⁴ட꞉ யத்³யத்யந்தபி⁴ன்ன꞉ ஸ்யாத் தர்ஹி அத்யந்தபி⁴ன்னதைலாதி³வத் க⁴டோ(அ)பி ம்ருத்பிண்டா³ன்ன ஜாயேத. உபாதா³னகாரணஸ்ய ஸகார்யேண ஸஹாத்யந்தாபே⁴தோ³ யதி³ ஸ்யாத்ததா³ நைவ ம்ருத³꞉ க⁴ட உத்பத்³யேத. ஸ்வஸ்வரூபாதே³வ ஸ்வோத்பத்த்யப⁴வாத். தஸ்மாது³பாதா³னகாரணஸ்ய ஸ்வகார்யேண ஸஹ பே⁴த³ஸஹிதாபே⁴தோ³(அ)ஸ்தி. அபே⁴த³ஸத்வாத் பே⁴த³பக்ஷோக்தோ தோ³ஷ꞉, பே⁴த³ஸத்வாத³பே⁴த³பக்ஷோக்தோ தோ³ஷஶ்ச ந ப்ரஸஜ்யதே. இத்த²முபாதா³னகாரணஸ்ய ஸ்வகார்யேண ஸஹ பே⁴தா³பே⁴த³ரூபஸம்ப³ந்தோ⁴ யுக்த்யா ஸித்³த்⁴யதி.

ஆபாதப்ரதீத்யா(அ)பி உபாதா³னகாரணஸ்ய கார்யஸ்ய ச பே⁴தா³பே⁴தௌ³ ஸித்³த்⁴யத꞉. ‘இயம் ம்ருத்’ ‘அயம் க⁴ட꞉’ இதி ப்ரதீத்யா பே⁴த³꞉ ஸித்³த்⁴யதி. விசார்யமாணே து க⁴டஸ்யாந்தர்ப³ஹிஶ்சாந்தரேண ம்ருத³ம் நான்யத்ப்ரதீயதே. கிந்து ம்ருதே³வ ப்ரதீயதே. தஸ்மாத³பே⁴த³꞉ ஸித்³த்⁴யதி. அனேன உபாதா³னகாரணகார்யயோ꞉ பே⁴தா³பே⁴த³ரூபதாதா³த்ம்யஸம்ப³ந்தோ⁴(அ)ஸ்தி. தத்³வத் கு³ணகு³ணினோரபி பே⁴தா³பே⁴த³ஸம்ப³ந்தோ⁴(அ)ஸ்தி. க⁴டரூபஸ்ய க⁴டாத³த்யந்தபே⁴தோ³ யதி³ ஸ்யாத், ததா³ க⁴டஸ்ய படேனாத்யந்தபே⁴த³ஸத்வாத் யதா² படமநாஶ்ரித்ய க⁴ட꞉ ஸ்வாதந்த்ர்யேண வர்ததே, ததா² க⁴டரூபமபி க⁴டமநாஶ்ரித்ய ஸ்வாதந்த்ர்யேணைவ திஷ்டே²த். கு³ணகு³ணினோரத்யந்தபே⁴தோ³ ததி³ ஸ்யாத் ததா³பி க⁴டரூபம் க⁴டாஶ்ரிதம் ந ஸ்யாத். ஸ்வஸ்யைவ ஸ்வாஶ்ரய்த்வாஸம்ப⁴வாத். தஸமாத்³கு³நாகு³ணினோரபி பே⁴தா³பே⁴த³ரூபதாதா³த்ம்யஸம்ப³ந்தோ⁴(அ)ஸ்தி. இயமேவ யுக்தி꞉ ஜாதிவ்யத்தயோ꞉ க்ரியாக்ரியாவதோஶ்ச பே⁴தா³பே⁴த³ரூபதாதா³த்ம்யஸம்ப³ந்தே⁴(அ)வக³ந்தவ்யா. க²ன்ட³னீயமதஸ்யானேகயுக்திபி⁴꞉ ப்ரஸாத⁴னே ப்ரயோஜநாபா⁴வான்ன யுத்தயந்தராணி ப்ரத³ர்ஶயந்தே.

(ஆ- 432-437) ப⁴ட்டமதக²ண்ட³னம் —

(ஆ- 432-434) வாச்யாவாசகயோர்பே⁴தா³பே⁴த³ரூப தாதா³த்ம்யமஸங்க³தமிதி நிரூபணம் —

(432) ஏகஸ்ய வஸ்துன꞉ ஏகஸ்மின்னதி⁴கரணே பே⁴தா³பே⁴த³யோருப⁴யோ꞉ ஸாமானாதி⁴கரண்யம் விருத்³த⁴ம். தஸ்மாத் ஸ்த²லசதுஷ்டயே(அ)பி பே⁴தா³பே⁴த³ரூப தாதா³த்ம்யம் யது³க்தம் தத்ஸகலம் விருத்³த⁴மிதி யுக்திமந்தோ வத³ந்தி. அத்ராயமபி⁴ப்ராய꞉ (1) ஏகஸ்மின் க⁴டே ஸ்வாபே⁴த³ஸ்யான்யவஸ்துபே⁴த³ஸ்ய ச ஸாமானாதி⁴கரண்யம் யத்³யப்யஸ்தி ததா²பி யஸ்யாபே⁴தோ³(அ)ஸ்தி தஸ்யைவ பே⁴த³ஸ்தத்ர நாஸ்தி, யஸ்ய பே⁴தோ³(அ)ஸ்தி தஸ்யைவாபே⁴தோ³ நாஸ்தீத்யபி⁴ப்ராயேணைகஸ்ய வஸ்துனோ பே⁴தா³பே⁴தௌ³ விருத்³தா⁴வித்யுச்யதே. (2) ஏகஸ்ய க⁴டஸ்ய

Top