Click ↓ on your preferred language to read on!
विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:
Page 295
वर्तन्ते। तथैव ‘ओम्’ इत्यक्षररूपं पदमपि वाचि वर्तते। तदर्थभूतं परं ब्रह्म तु न वाचि वर्तते। किन्तु वाचो बहिः स्वे महिमनि प्रतिष्ठितम्। ब्रह्मणो व्यापकत्वेन (१) वाचि तदभावेऽपि ब्रह्मण्येव वाक् प्रतिष्ठिता भवति। न तु वाचि ब्रह्म। इत्थं पदं वाचि वर्तते। अर्थो बहिरिति सर्वजनप्रसिद्धम्। अतः पदतदर्थयोर्भेदः सर्वलोकप्रसिद्धः। इत्थं वाच्यवाचकयोर्भेदे सर्वानुभवः प्रमाणं तदभेदे च वेदवचनं प्रमाणमिति पदस्य स्वार्थेन सह भेदाभेदरूपतादात्म्यसंबन्धः नाप्रामाणिकः। किन्तु प्रमाणसिद्ध एव।
(४३१) प्रसङ्गादन्यत्रापि (वाच्यवाचकभावस्थलादन्यत्रापि) भेदाभेदरूपतादात्म्यसंबन्धः प्रदर्श्यते।
रूपरसगन्धादयो गुणाः। तदाश्रयभूतं द्र्वयं गुणि। अनेकसमवेतो धर्मो जातिः। यथा सर्वब्राह्मणशरीरेषु ब्राह्मणत्वमेकमेववर्तते। तथा सर्वपुरुषेष्वेकं पुरुषुत्वं, सर्वघटेष्वेकं घटत्वं च वर्तते। लोके ब्राह्मणत्वपुरुषत्वादिकं यस्योच्यते तस्मिन् ब्राह्मणादिशरीरे एव ब्राह्मणत्वादिजातिवर्तते। ब्राह्मणत्वादिजात्याश्रयभूतं ब्राह्मणदिशरीरं व्यक्तिरित्युच्यते। गमनागमनादिकं क्रियेत्युच्यते। तद्वान् क्रियाश्रयः कर्तेति चोच्यते। एतावतां पदार्थानां तादात्म्यसंबन्धो वर्तत इति ज्ञात्वा कार्यकारणरूपं वस्तु गुणगुण्यादिषु योजयेत्।
अतायमभिप्रायः —- गुणगुणिनोरिव कार्यकारणयोरपि तादात्म्यसंबन्धोऽस्ति। गुणगुणिनोः परस्परं तादात्म्यमेव संबन्धः। तथा जातिव्यक्त्योः क्रियाक्रियावतोश्च परस्परं तादात्म्यसंबन्ध एव। एवं कार्यकारणयोरपि तादात्म्यमेव संबन्धः। (२) तादात्म्यं नाम भेदसहिताभेदः। निमित्तकारणस्य कार्यस्य च परस्परं भेदाभेदरूपतादात्म्यसंबन्धो नास्ति। तयोरत्यन्तभिन्नवत्। उपादानकारणकार्ययोस्तु भेदाभेदरूपतादात्म्यमेव संबन्धः। घटस्य निमित्तकारणं
———————————————————-
१- स्वल्पदेशवर्ति व्याप्यमित्युच्यते। अधिकदेशवर्ति व्यापकमिति च। तथाहि – स्वल्पदेशवर्ती घटो व्याप्यः। अधिकदेशवर्तित्वादाकाशो व्यापकः। व्याप्यं व्यापकेऽन्तर्भाति। व्यापकं तु व्याप्याद्बहिरपि वर्तते। घटः आकाशेऽन्तर्भवति। आकाशस्तु घटादिभ्यो बहिरपि वर्तते। तथा वाक् ब्रह्मापेक्षयाऽल्पदेशवर्तित्वेन व्याप्यत्वात् ब्रह्मण्यन्तर्भवति। ब्रह्म तु वागाद्यपेक्षयाऽधिकदेशवर्तित्वेन व्यापकत्वाद्वागादिभ्यो बहिरपि वर्तते।
२ – गुणगुणिनोर्जातिव्यक्तयोः क्रियाक्रियावतोः कार्यकारणयोश्चेति चतुर्षु स्थलेषु भट्टवद्वेदान्त्यपि तादात्म्यसंबन्धमङ्गीकरोति। वेदान्त्यभिमत तादात्म्यसंबन्धलक्षणं भट्टभिमत तादात्म्यलक्षणाद्भिन्नमेव। चतुर्षु स्थलेषु नैयायिकाः समवायाख्यं नित्यसंबन्धं ब्रुवते।
Top ↑
vartante. tathaiva ‘om’ ityakShararUpaM padamapi vAchi vartate. tadarthabhUtaM paraM brahma tu na vAchi vartate. kintu vAcho bahiH sve mahimani pratiShThitam. brahmaNo vyApakatvena (1) vAchi tadabhAve.api brahmaNyeva vAk pratiShThitA bhavati. na tu vAchi brahma. itthaM padaM vAchi vartate. artho bahiriti sarvajanaprasiddham. ataH padatadarthayorbhedaH sarvalokaprasiddhaH. itthaM vAchyavAchakayorbhede sarvAnubhavaH pramANaM tadabhede cha vedavachanaM pramANamiti padasya svArthena saha bhedAbhedarUpatAdAtmyasaMbandhaH nAprAmANikaH. kintu pramANasiddha eva.
(431) prasa~NgAdanyatrApi (vAchyavAchakabhAvasthalAdanyatrApi) bhedAbhedarUpatAdAtmyasaMbandhaH pradarshyate.
rUparasagandhAdayo guNAH. tadAshrayabhUtaM drvayaM guNi. anekasamaveto dharmo jAtiH. yathA sarvabrAhmaNasharIreShu brAhmaNatvamekamevavartate. tathA sarvapuruSheShvekaM puruShutvaM, sarvaghaTeShvekaM ghaTatvaM cha vartate. loke brAhmaNatvapuruShatvAdikaM yasyochyate tasmin brAhmaNAdisharIre eva brAhmaNatvAdijAtivartate. brAhmaNatvAdijAtyAshrayabhUtaM brAhmaNadisharIraM vyaktirityuchyate. gamanAgamanAdikaM kriyetyuchyate. tadvAn kriyAshrayaH karteti chochyate. etAvatAM padArthAnAM tAdAtmyasaMbandho vartata iti GYAtvA kAryakAraNarUpaM vastu guNaguNyAdiShu yojayet.
atAyamabhiprAyaH —- guNaguNinoriva kAryakAraNayorapi tAdAtmyasaMbandho.asti. guNaguNinoH parasparaM tAdAtmyameva saMbandhaH. tathA jAtivyaktyoH kriyAkriyAvatoshcha parasparaM tAdAtmyasaMbandha eva. evaM kAryakAraNayorapi tAdAtmyameva saMbandhaH. (2) tAdAtmyaM nAma bhedasahitAbhedaH. nimittakAraNasya kAryasya cha parasparaM bhedAbhedarUpatAdAtmyasaMbandho nAsti. tayoratyantabhinnavat. upAdAnakAraNakAryayostu bhedAbhedarUpatAdAtmyameva saMbandhaH. ghaTasya nimittakAraNaM
———————————————————-
1- svalpadeshavarti vyApyamityuchyate. adhikadeshavarti vyApakamiti cha. tathAhi – svalpadeshavartI ghaTo vyApyaH. adhikadeshavartitvAdAkAsho vyApakaH. vyApyaM vyApake.antarbhaati. vyApakaM tu vyApyAdbahirapi vartate. ghaTaH AkAshe.antarbhavati. AkAshastu ghaTAdibhyo bahirapi vartate. tathA vAk brahmApekShayA.alpadeshavartitvena vyApyatvAt brahmaNyantarbhavati. brahma tu vAgAdyapekShayA.adhikadeshavartitvena vyApakatvAdvAgAdibhyo bahirapi vartate.
2 – guNaguNinorjAtivyaktayoH kriyAkriyAvatoH kAryakAraNayoshcheti chaturShu sthaleShu bhaTTavadvedAntyapi tAdAtmyasaMbandhama~NgIkaroti. vedAntyabhimata tAdAtmyasaMbandhalakShaNaM bhaTTabhimata tAdAtmyalakShaNAdbhinnameva. chaturShu sthaleShu naiyAyikAH samavAyAkhyaM nityasaMbandhaM bruvate.
vartante. tathaiva ‘om’ ityakṣararūpaṃ padamapi vāci vartate. tadarthabhūtaṃ paraṃ brahma tu na vāci vartate. kintu vāco bahiḥ sve mahimani pratiṣṭhitam. brahmaṇo vyāpakatvena (1) vāci tadabhāve’pi brahmaṇyeva vāk pratiṣṭhitā bhavati. na tu vāci brahma. itthaṃ padaṃ vāci vartate. artho bahiriti sarvajanaprasiddham. ataḥ padatadarthayorbhedaḥ sarvalokaprasiddhaḥ. itthaṃ vācyavācakayorbhede sarvānubhavaḥ pramāṇaṃ tadabhede ca vedavacanaṃ pramāṇamiti padasya svārthena saha bhedābhedarūpatādātmyasaṃbandhaḥ nāprāmāṇikaḥ. kintu pramāṇasiddha eva.
(431) prasaṅgādanyatrāpi (vācyavācakabhāvasthalādanyatrāpi) bhedābhedarūpatādātmyasaṃbandhaḥ pradarśyate.
rūparasagandhādayo guṇāḥ. tadāśrayabhūtaṃ drvayaṃ guṇi. anekasamaveto dharmo jātiḥ. yathā sarvabrāhmaṇaśarīreṣu brāhmaṇatvamekamevavartate. tathā sarvapuruṣeṣvekaṃ puruṣutvaṃ, sarvaghaṭeṣvekaṃ ghaṭatvaṃ ca vartate. loke brāhmaṇatvapuruṣatvādikaṃ yasyocyate tasmin brāhmaṇādiśarīre eva brāhmaṇatvādijātivartate. brāhmaṇatvādijātyāśrayabhūtaṃ brāhmaṇadiśarīraṃ vyaktirityucyate. gamanāgamanādikaṃ kriyetyucyate. tadvān kriyāśrayaḥ karteti cocyate. etāvatāṃ padārthānāṃ tādātmyasaṃbandho vartata iti jñātvā kāryakāraṇarūpaṃ vastu guṇaguṇyādiṣu yojayet.
atāyamabhiprāyaḥ —- guṇaguṇinoriva kāryakāraṇayorapi tādātmyasaṃbandho’sti. guṇaguṇinoḥ parasparaṃ tādātmyameva saṃbandhaḥ. tathā jātivyaktyoḥ kriyākriyāvatośca parasparaṃ tādātmyasaṃbandha eva. evaṃ kāryakāraṇayorapi tādātmyameva saṃbandhaḥ. (2) tādātmyaṃ nāma bhedasahitābhedaḥ. nimittakāraṇasya kāryasya ca parasparaṃ bhedābhedarūpatādātmyasaṃbandho nāsti. tayoratyantabhinnavat. upādānakāraṇakāryayostu bhedābhedarūpatādātmyameva saṃbandhaḥ. ghaṭasya nimittakāraṇaṃ
———————————————————-
1- svalpadeśavarti vyāpyamityucyate. adhikadeśavarti vyāpakamiti ca. tathāhi – svalpadeśavartī ghaṭo vyāpyaḥ. adhikadeśavartitvādākāśo vyāpakaḥ. vyāpyaṃ vyāpake’ntarbhāti. vyāpakaṃ tu vyāpyādbahirapi vartate. ghaṭaḥ ākāśe’ntarbhavati. ākāśastu ghaṭādibhyo bahirapi vartate. tathā vāk brahmāpekṣayā’lpadeśavartitvena vyāpyatvāt brahmaṇyantarbhavati. brahma tu vāgādyapekṣayā’dhikadeśavartitvena vyāpakatvādvāgādibhyo bahirapi vartate.
2 – guṇaguṇinorjātivyaktayoḥ kriyākriyāvatoḥ kāryakāraṇayośceti caturṣu sthaleṣu bhaṭṭavadvedāntyapi tādātmyasaṃbandhamaṅgīkaroti. vedāntyabhimata tādātmyasaṃbandhalakṣaṇaṃ bhaṭṭabhimata tādātmyalakṣaṇādbhinnameva. caturṣu sthaleṣu naiyāyikāḥ samavāyākhyaṃ nityasaṃbandhaṃ bruvate.
வர்தந்தே. ததை²வ ‘ஓம்’ இத்யக்ஷரரூபம் பத³மபி வாசி வர்ததே. தத³ர்த²பூ⁴தம் பரம் ப்³ரஹ்ம து ந வாசி வர்ததே. கிந்து வாசோ ப³ஹி꞉ ஸ்வே மஹிமனி ப்ரதிஷ்டி²தம். ப்³ரஹ்மணோ வ்யாபகத்வேன (1) வாசி தத³பா⁴வே(அ)பி ப்³ரஹ்மண்யேவ வாக் ப்ரதிஷ்டி²தா ப⁴வதி. ந து வாசி ப்³ரஹ்ம. இத்த²ம் பத³ம் வாசி வர்ததே. அர்தோ² ப³ஹிரிதி ஸர்வஜனப்ரஸித்³த⁴ம். அத꞉ பத³தத³ர்த²யோர்பே⁴த³꞉ ஸர்வலோகப்ரஸித்³த⁴꞉. இத்த²ம் வாச்யவாசகயோர்பே⁴தே³ ஸர்வானுப⁴வ꞉ ப்ரமாணம் தத³பே⁴தே³ ச வேத³வசனம் ப்ரமாணமிதி பத³ஸ்ய ஸ்வார்தே²ன ஸஹ பே⁴தா³பே⁴த³ரூபதாதா³த்ம்யஸம்ப³ந்த⁴꞉ நாப்ராமாணிக꞉. கிந்து ப்ரமாணஸித்³த⁴ ஏவ.
(431) ப்ரஸங்கா³த³ன்யத்ராபி (வாச்யவாசகபா⁴வஸ்த²லாத³ன்யத்ராபி) பே⁴தா³பே⁴த³ரூபதாதா³த்ம்யஸம்ப³ந்த⁴꞉ ப்ரத³ர்ஶ்யதே.
ரூபரஸக³ந்தா⁴த³யோ கு³ணா꞉. ததா³ஶ்ரயபூ⁴தம் த்³ர்வயம் கு³ணி. அனேகஸமவேதோ த⁴ர்மோ ஜாதி꞉. யதா² ஸர்வப்³ராஹ்மணஶரீரேஷு ப்³ராஹ்மணத்வமேகமேவவர்ததே. ததா² ஸர்வபுருஷேஷ்வேகம் புருஷுத்வம், ஸர்வக⁴டேஷ்வேகம் க⁴டத்வம் ச வர்ததே. லோகே ப்³ராஹ்மணத்வபுருஷத்வாதி³கம் யஸ்யோச்யதே தஸ்மின் ப்³ராஹ்மணாதி³ஶரீரே ஏவ ப்³ராஹ்மணத்வாதி³ஜாதிவர்ததே. ப்³ராஹ்மணத்வாதி³ஜாத்யாஶ்ரயபூ⁴தம் ப்³ராஹ்மணதி³ஶரீரம் வ்யக்திரித்யுச்யதே. க³மநாக³மநாதி³கம் க்ரியேத்யுச்யதே. தத்³வான் க்ரியாஶ்ரய꞉ கர்தேதி சோச்யதே. ஏதாவதாம் பதா³ர்தா²னாம் தாதா³த்ம்யஸம்ப³ந்தோ⁴ வர்தத இதி ஜ்ஞாத்வா கார்யகாரணரூபம் வஸ்து கு³ணகு³ண்யாதி³ஷு யோஜயேத்.
அதாயமபி⁴ப்ராய꞉ —- கு³ணகு³ணினோரிவ கார்யகாரணயோரபி தாதா³த்ம்யஸம்ப³ந்தோ⁴(அ)ஸ்தி. கு³ணகு³ணினோ꞉ பரஸ்பரம் தாதா³த்ம்யமேவ ஸம்ப³ந்த⁴꞉. ததா² ஜாதிவ்யக்த்யோ꞉ க்ரியாக்ரியாவதோஶ்ச பரஸ்பரம் தாதா³த்ம்யஸம்ப³ந்த⁴ ஏவ. ஏவம் கார்யகாரணயோரபி தாதா³த்ம்யமேவ ஸம்ப³ந்த⁴꞉. (2) தாதா³த்ம்யம் நாம பே⁴த³ஸஹிதாபே⁴த³꞉. நிமித்தகாரணஸ்ய கார்யஸ்ய ச பரஸ்பரம் பே⁴தா³பே⁴த³ரூபதாதா³த்ம்யஸம்ப³ந்தோ⁴ நாஸ்தி. தயோரத்யந்தபி⁴ன்னவத். உபாதா³னகாரணகார்யயோஸ்து பே⁴தா³பே⁴த³ரூபதாதா³த்ம்யமேவ ஸம்ப³ந்த⁴꞉. க⁴டஸ்ய நிமித்தகாரணம்
———————————————————-
1- ஸ்வல்பதே³ஶவர்தி வ்யாப்யமித்யுச்யதே. அதி⁴கதே³ஶவர்தி வ்யாபகமிதி ச. ததா²ஹி – ஸ்வல்பதே³ஶவர்தீ க⁴டோ வ்யாப்ய꞉. அதி⁴கதே³ஶவர்தித்வாதா³காஶோ வ்யாபக꞉. வ்யாப்யம் வ்யாபகே(அ)ந்தர்பா⁴தி. வ்யாபகம் து வ்யாப்யாத்³ப³ஹிரபி வர்ததே. க⁴ட꞉ ஆகாஶே(அ)ந்தர்ப⁴வதி. ஆகாஶஸ்து க⁴டாதி³ப்⁴யோ ப³ஹிரபி வர்ததே. ததா² வாக் ப்³ரஹ்மாபேக்ஷயா(அ)ல்பதே³ஶவர்தித்வேன வ்யாப்யத்வாத் ப்³ரஹ்மண்யந்தர்ப⁴வதி. ப்³ரஹ்ம து வாகா³த்³யபேக்ஷயா(அ)தி⁴கதே³ஶவர்தித்வேன வ்யாபகத்வாத்³வாகா³தி³ப்⁴யோ ப³ஹிரபி வர்ததே.
2 – கு³ணகு³ணினோர்ஜாதிவ்யக்தயோ꞉ க்ரியாக்ரியாவதோ꞉ கார்யகாரணயோஶ்சேதி சதுர்ஷு ஸ்த²லேஷு ப⁴ட்டவத்³வேதா³ந்த்யபி தாதா³த்ம்யஸம்ப³ந்த⁴மங்கீ³கரோதி. வேதா³ந்த்யபி⁴மத தாதா³த்ம்யஸம்ப³ந்த⁴லக்ஷணம் ப⁴ட்டபி⁴மத தாதா³த்ம்யலக்ஷணாத்³பி⁴ன்னமேவ. சதுர்ஷு ஸ்த²லேஷு நையாயிகா꞉ ஸமவாயாக்²யம் நித்யஸம்ப³ந்த⁴ம் ப்³ருவதே.