Click ↓ on your preferred language to read on!

विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥவிசாரஸாகர: 

Page 294

सहितोऽभेदो वर्तते तथैव उदकं, वनं, नीरं, जीवनमित्यादिपदानां जलरूपार्थेन सह भेदसहितोऽभेदो वर्तते। उदकशब्दजलरूपार्थयोरत्यन्तभेदसत्वे, यथा उदकमित्यादिशब्दादत्यन्तभिन्ना अग्न्याद्या अर्थाः उदकमिति शब्दान्न प्रतीयन्ते तथा जलरूपार्थोऽपि उदकादिपदैर्न प्रतीयेत। अतो नात्यन्तभेदोऽस्ति। उदकशब्दजलरूपार्थयोरत्यन्ताभेदोऽपि न। अत्यन्ताभेदे सति जलसंबन्धेन मुखे शैत्योत्पत्तिवत् उदकादिपदोच्चारणेनापि मुखे शैत्यं जायेत। परन्तूदकादिपदोच्चारणेन मुखे शैत्यं न जायते। तस्मान्नोदकादिपदानां जलरूपार्थेन सहात्यन्ताभेदोऽपि। एवं शब्दार्थयोर्भेदसहिताभेदसत्वान्नोभयविधदोषोऽपि।

इत्थमेव सर्वत्र स्वस्ववाच्यैः सह वाचकपदानां भेदसहितोऽभेदो वर्तते। अयमेव भेदसहिताभेदो भट्टमतानुयायिभिस्तादात्म्यसंबन्ध इति भेदाभेदसंबन्ध इति चोच्यते। तादृश भेदाभेदरूपतादात्म्यसंबन्ध एव सर्वपदनिष्ठस्वस्ववाच्यार्थ ज्ञानजनकशक्तिरिति, तादृश तादात्म्यसंबन्धातिरिक्त सामर्थ्यरूप शक्तिर्नास्तीति भट्टमतम्। भेदाभेदपक्षे च युक्तिर्निरूपिता।

(४३०) भेदाभेदपक्षे प्रमाणम् —

माण्डूक्यादिवेदवाक्येषु “ओम् इत्येतदक्षरं ब्रह्म” इत्युच्यते। तत्र व्याकरणरीत्या (१) प्रकाशस्वरूपः सर्वसंरक्षकः इति ओमित्यक्षरस्यार्थः। ब्रह्म चेदृशमेव। तस्मात् ‘ओम्’ इत्यक्षरं ब्रह्मणो वाचकं, ब्रह्म च वाच्यम्। वाच्यवाचकयोर्यद्यन्तभेदः स्यात्, तदा वाचकस्योङ्काररूपाक्षरस्य वाच्यभूतब्रह्मणश्च माण्डूक्याद्युपनिषत्सु अभेदो नोच्येत। श्रूयते च ‘ओमिति ब्रह्म’ इत्यभेदः। तस्माद्वाच्यवाचकयोरभेदे वेदवाक्यमेव प्रमाणम्।

सर्वलोकप्रसिद्ध्या वाच्यवाचकयोर्भेदश्च सिद्धः। तथाहि – अग्न्यादिशब्दाः वागाश्रिताः। वह्न्यादिपदार्थाः वाचो बहिर्देशे चुल्ल्यादिस्थलेषु

—————————————————————–

१-अवरक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेश श्रवणस्वाम्यर्थ याचनक्रियेच्छादीप्त्यवाप्त्यालिङ्गन हिंसादानभागवृद्धिषुइत्येकोनविंशत्यर्थकघातोःअवतेष्टिलोपश्च‘ (सू-१३९) ईत्यौणाधिकसूत्रेण मन् प्रत्ययः, मन् प्रत्ययस्य टेर्लोपश्च विहितः। तस्यज्वरत्वरस्त्रिव्यविमवामुपधायाश्च” (पा Sऊ – ६-४-२०) इति सूत्रेणोपधावकारयोरूट्। ततो गुणः। ततः श्लिष्टोच्चारणमिति प्रक्रिययाओम्इति निष्पन्नम्।अकार उकारो मकार इति। तानेकधा समभरत्। तदेतत्ओम्इति” (ए-व्रा-अ – २५ -ख – ७) इति श्रुतेः।ओम् इतीदं सर्वम्इति श्रुत्या सर्ववेदसारभूतत्वात् सर्वमयत्वश्रवणाच्च। सर्वमयत्वं च सर्वात्मकब्रह्मस्वरूपाभिव्यक्तियोग्यस्थानत्वात् ब्रह्माभिधानत्वाच्च।

Top

 

sahito.abhedo vartate tathaiva udakaM, vanaM, nIraM, jIvanamityAdipadAnAM jalarUpArthena saha bhedasahito.abhedo vartate. udakashabdajalarUpArthayoratyantabhedasatve, yathA udakamityAdishabdAdatyantabhinnA agnyAdyA arthAH udakamiti shabdAnna pratIyante tathA jalarUpArtho.api udakAdipadairna pratIyeta. ato nAtyantabhedo.asti. udakashabdajalarUpArthayoratyantAbhedo.api na. atyantAbhede sati jalasaMbandhena mukhe shaityotpattivat udakAdipadochchAraNenApi mukhe shaityaM jAyeta. parantUdakAdipadochchAraNena mukhe shaityaM na jAyate. tasmAnnodakAdipadAnAM jalarUpArthena sahAtyantAbhedo.api. evaM shabdArthayorbhedasahitAbhedasatvAnnobhayavidhadoSho.api.

itthameva sarvatra svasvavAchyaiH saha vAchakapadAnAM bhedasahito.abhedo vartate. ayameva bhedasahitAbhedo bhaTTamatAnuyAyibhistAdAtmyasaMbandha iti bhedAbhedasaMbandha iti chochyate. tAdR^isha bhedAbhedarUpatAdAtmyasaMbandha eva sarvapadaniShThasvasvavAchyArtha GYAnajanakashaktiriti, tAdR^isha tAdAtmyasaMbandhAtirikta sAmarthyarUpa shaktirnAstIti bhaTTamatam. bhedAbhedapakShe cha yuktirnirUpitA.

(430) bhedAbhedapakShe pramANam —

mANDUkyAdivedavAkyeShu “om ityetadakSharaM brahma” ityuchyate. tatra vyAkaraNarItyA (1) prakAshasvarUpaH sarvasaMrakShakaH iti omityakSharasyArthaH. brahma chedR^ishameva. tasmAt ‘om’ ityakSharaM brahmaNo vAchakaM, brahma cha vAchyam. vAchyavAchakayoryadyantabhedaH syAt, tadA vAchakasyo~NkArarUpAkSharasya vAchyabhUtabrahmaNashcha mANDUkyAdyupaniShatsu abhedo nochyeta. shrUyate cha ‘omiti brahma’ ityabhedaH. tasmAdvAchyavAchakayorabhede vedavAkyameva pramANam.

sarvalokaprasiddhyA vAchyavAchakayorbhedashcha siddhaH. tathAhi – agnyAdishabdAH vAgAshritAH. vahnyAdipadArthAH vAcho bahirdeshe chullyAdisthaleShu

—————————————————————–

1- ‘ava’ rakShaNagatikAntiprItitR^iptyavagamapravesha shravaNasvAmyartha yAchanakriyechChAdIptyavAptyAli~Ngana hiMsAdAnabhAgavR^iddhiShu’ ityekonaviMshatyarthakaghAtoH ‘avateShTilopashcha’ (sU-139) iityauNAdhikasUtreNa man pratyayaH, man pratyayasya Terlopashcha vihitaH. tasya ” jvaratvarastrivyavimavAmupadhAyAshcha” (pA SU – 6-4-20) iti sUtreNopadhAvakArayorUT. tato guNaH. tataH shliShTochchAraNamiti prakriyayA ‘om’ iti niShpannam. “akAra ukAro makAra iti. tAnekadhA samabharat. tadetat ‘om’ iti” (e-vrA-a – 25 -kha – 7) iti shruteH. “om itIdaM sarvam” iti shrutyA sarvavedasArabhUtatvAt sarvamayatvashravaNAchcha. sarvamayatvaM cha sarvAtmakabrahmasvarUpAbhivyaktiyogyasthAnatvAt brahmAbhidhAnatvAchcha.

Top

 
 

sahito’bhedo vartate tathaiva udakaṃ, vanaṃ, nīraṃ, jīvanamityādipadānāṃ jalarūpārthena saha bhedasahito’bhedo vartate. udakaśabdajalarūpārthayoratyantabhedasatve, yathā udakamityādiśabdādatyantabhinnā agnyādyā arthāḥ udakamiti śabdānna pratīyante tathā jalarūpārtho’pi udakādipadairna pratīyeta. ato nātyantabhedo’sti. udakaśabdajalarūpārthayoratyantābhedo’pi na. atyantābhede sati jalasaṃbandhena mukhe śaityotpattivat udakādipadoccāraṇenāpi mukhe śaityaṃ jāyeta. parantūdakādipadoccāraṇena mukhe śaityaṃ na jāyate. tasmānnodakādipadānāṃ jalarūpārthena sahātyantābhedo’pi. evaṃ śabdārthayorbhedasahitābhedasatvānnobhayavidhadoṣo’pi.

itthameva sarvatra svasvavācyaiḥ saha vācakapadānāṃ bhedasahito’bhedo vartate. ayameva bhedasahitābhedo bhaṭṭamatānuyāyibhistādātmyasaṃbandha iti bhedābhedasaṃbandha iti cocyate. tādṛśa bhedābhedarūpatādātmyasaṃbandha eva sarvapadaniṣṭhasvasvavācyārtha jñānajanakaśaktiriti, tādṛśa tādātmyasaṃbandhātirikta sāmarthyarūpa śaktirnāstīti bhaṭṭamatam. bhedābhedapakṣe ca yuktirnirūpitā.

(430) bhedābhedapakṣe pramāṇam —

māṇḍūkyādivedavākyeṣu “om ityetadakṣaraṃ brahma” ityucyate. tatra vyākaraṇarītyā (1) prakāśasvarūpaḥ sarvasaṃrakṣakaḥ iti omityakṣarasyārthaḥ. brahma cedṛśameva. tasmāt ‘om’ ityakṣaraṃ brahmaṇo vācakaṃ, brahma ca vācyam. vācyavācakayoryadyantabhedaḥ syāt, tadā vācakasyoṅkārarūpākṣarasya vācyabhūtabrahmaṇaśca māṇḍūkyādyupaniṣatsu abhedo nocyeta. śrūyate ca ‘omiti brahma’ ityabhedaḥ. tasmādvācyavācakayorabhede vedavākyameva pramāṇam.

sarvalokaprasiddhyā vācyavācakayorbhedaśca siddhaḥ. tathāhi – agnyādiśabdāḥ vāgāśritāḥ. vahnyādipadārthāḥ vāco bahirdeśe cullyādisthaleṣu

—————————————————————–

1- ‘ava’ rakṣaṇagatikāntiprītitṛptyavagamapraveśa śravaṇasvāmyartha yācanakriyecchādīptyavāptyāliṅgana hiṃsādānabhāgavṛddhiṣu’ ityekonaviṃśatyarthakaghātoḥ ‘avateṣṭilopaśca’ (sū-139) ītyauṇādhikasūtreṇa man pratyayaḥ, man pratyayasya ṭerlopaśca vihitaḥ. tasya ” jvaratvarastrivyavimavāmupadhāyāśca” (pā Sū – 6-4-20) iti sūtreṇopadhāvakārayorūṭ. tato guṇaḥ. tataḥ śliṣṭoccāraṇamiti prakriyayā ‘om’ iti niṣpannam. “akāra ukāro makāra iti. tānekadhā samabharat. tadetat ‘om’ iti” (e-vrā-a – 25 -kha – 7) iti śruteḥ. “om itīdaṃ sarvam” iti śrutyā sarvavedasārabhūtatvāt sarvamayatvaśravaṇācca. sarvamayatvaṃ ca sarvātmakabrahmasvarūpābhivyaktiyogyasthānatvāt brahmābhidhānatvācca.

 

 

Top

ஸஹிதோ(அ)பே⁴தோ³ வர்ததே ததை²வ உத³கம், வனம், நீரம், ஜீவனமித்யாதி³பதா³னாம் ஜலரூபார்தே²ன ஸஹ பே⁴த³ஸஹிதோ(அ)பே⁴தோ³ வர்ததே. உத³கஶப்³த³ஜலரூபார்த²யோரத்யந்தபே⁴த³ஸத்வே, யதா² உத³கமித்யாதி³ஶப்³தா³த³த்யந்தபி⁴ன்னா அக்³ன்யாத்³யா அர்தா²꞉ உத³கமிதி ஶப்³தா³ன்ன ப்ரதீயந்தே ததா² ஜலரூபார்தோ²(அ)பி உத³காதி³பதை³ர்ன ப்ரதீயேத. அதோ நாத்யந்தபே⁴தோ³(அ)ஸ்தி. உத³கஶப்³த³ஜலரூபார்த²யோரத்யந்தாபே⁴தோ³(அ)பி ந. அத்யந்தாபே⁴தே³ ஸதி ஜலஸம்ப³ந்தே⁴ன முகே² ஶைத்யோத்பத்திவத் உத³காதி³பதோ³ச்சாரணேனாபி முகே² ஶைத்யம் ஜாயேத. பரந்தூத³காதி³பதோ³ச்சாரணேன முகே² ஶைத்யம் ந ஜாயதே. தஸ்மான்னோத³காதி³பதா³னாம் ஜலரூபார்தே²ன ஸஹாத்யந்தாபே⁴தோ³(அ)பி. ஏவம் ஶப்³தா³ர்த²யோர்பே⁴த³ஸஹிதாபே⁴த³ஸத்வான்னோப⁴யவித⁴தோ³ஷோ(அ)பி.

இத்த²மேவ ஸர்வத்ர ஸ்வஸ்வவாச்யை꞉ ஸஹ வாசகபதா³னாம் பே⁴த³ஸஹிதோ(அ)பே⁴தோ³ வர்ததே. அயமேவ பே⁴த³ஸஹிதாபே⁴தோ³ ப⁴ட்டமதானுயாயிபி⁴ஸ்தாதா³த்ம்யஸம்ப³ந்த⁴ இதி பே⁴தா³பே⁴த³ஸம்ப³ந்த⁴ இதி சோச்யதே. தாத்³ருஶ பே⁴தா³பே⁴த³ரூபதாதா³த்ம்யஸம்ப³ந்த⁴ ஏவ ஸர்வபத³நிஷ்ட²ஸ்வஸ்வவாச்யார்த² ஜ்ஞானஜனகஶக்திரிதி, தாத்³ருஶ தாதா³த்ம்யஸம்ப³ந்தா⁴திரிக்த ஸாமர்த்²யரூப ஶக்திர்னாஸ்தீதி ப⁴ட்டமதம். பே⁴தா³பே⁴த³பக்ஷே ச யுக்திர்நிரூபிதா.

(430) பேதா³பே³பக்ஷே ப்ரமாணம் —

மாண்டூ³க்யாதி³வேத³வாக்யேஷு “ஓம் இத்யேதத³க்ஷரம் ப்³ரஹ்ம” இத்யுச்யதே. தத்ர வ்யாகரணரீத்யா (1) ப்ரகாஶஸ்வரூப꞉ ஸர்வஸம்ரக்ஷக꞉ இதி ஓமித்யக்ஷரஸ்யார்த²꞉. ப்³ரஹ்ம சேத்³ருஶமேவ. தஸ்மாத் ‘ஓம்’ இத்யக்ஷரம் ப்³ரஹ்மணோ வாசகம், ப்³ரஹ்ம ச வாச்யம். வாச்யவாசகயோர்யத்³யந்தபே⁴த³꞉ ஸ்யாத், ததா³ வாசகஸ்யோங்காரரூபாக்ஷரஸ்ய வாச்யபூ⁴தப்³ரஹ்மணஶ்ச மாண்டூ³க்யாத்³யுபநிஷத்ஸு அபே⁴தோ³ நோச்யேத. ஶ்ரூயதே ச ‘ஓமிதி ப்³ரஹ்ம’ இத்யபே⁴த³꞉. தஸ்மாத்³வாச்யவாசகயோரபே⁴தே³ வேத³வாக்யமேவ ப்ரமாணம்.

ஸர்வலோகப்ரஸித்³த்⁴யா வாச்யவாசகயோர்பே⁴த³ஶ்ச ஸித்³த⁴꞉. ததா²ஹி – அக்³ன்யாதி³ஶப்³தா³꞉ வாகா³ஶ்ரிதா꞉. வஹ்ன்யாதி³பதா³ர்தா²꞉ வாசோ ப³ஹிர்தே³ஶே சுல்ல்யாதி³ஸ்த²லேஷு

—————————————————————–

1- ‘அவரக்ஷணக³திகாந்திப்ரீதித்ருப்த்யவக³மப்ரவேஶ ஶ்ரவணஸ்வாம்யர்த² யாசனக்ரியேச்சா²தீ³ப்த்யவாப்த்யாலிங்க³ன ஹிம்ஸாதா³னபா³வ்ருத்³திஷுஇத்யேகோனவிம்ஶத்யர்த²ககாதோஅவதேஷ்டிலோபஶ்ச‘ (ஸூ-139) ஈத்யௌணாதிகஸூத்ரேண மன் ப்ரத்யய, மன் ப்ரத்யயஸ்ய டேர்லோபஶ்ச விஹித. தஸ்யஜ்வரத்வரஸ்த்ரிவ்யவிமவாமுபதாயாஶ்ச” (பா Sஊ – 6-4-20) இதி ஸூத்ரேணோபதாவகாரயோரூட். ததோ கு³. தத ஶ்லிஷ்டோச்சாரணமிதி ப்ரக்ரியயாஓம்இதி நிஷ்பன்னம்.அகார உகாரோ மகார இதி. தானேகதாஸமபரத். ததே³தத்ஓம்இதி” (ஏ-வ்ரா-அ – 25 –² – 7) இதி ஶ்ருதே.ஓம் இதீத³ம் ஸர்வம்இதி ஶ்ருத்யா ஸர்வவேத³ஸாரபூதத்வாத் ஸர்வமயத்வஶ்ரவணாச்ச. ஸர்வமயத்வம் ச ஸர்வாத்மகப்³ரஹ்மஸ்வரூபாபிவ்யக்தியோக்³யஸ்தா²னத்வாத் ப்³ரஹ்மாபிதானத்வாச்ச.

Top