Click ↓ on your preferred language to read on!
विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:
Page 293
अयं च तेषामभिप्रायः – (१) अग्निरिति पदस्य वह्निरूपार्थेन नात्यन्तं भेदः। अत्यन्तभेदे सति यथा अग्निपदाद्यन्तभिन्ना जलादिपदार्थाः अग्निरिति पदेन न प्रतीयन्ते। तथा अग्निरिति पदेन आग्नि पदादत्यन्तभिन्नो वह्निरूपपदार्थोऽपि न प्रतीयेत।
(२) पदस्य स्वार्थेन सहात्यन्तभेदाभाववदत्यन्ताभेदोऽपि नास्ति। यद्यन्ताभेदो वाच्यवाचकयोः स्यात्, तदा अग्निपदवाच्यार्थभूतवह्निना यथामुखं दह्यते, तथाऽग्निरूपार्थवाचकाग्निशब्दोच्चारणमात्रेणापि मुखं दह्येत। न तु तथा अग्निशब्दमुच्चारयितुः पुरुषस्य मुखं दह्यते। तस्माद्वाच्यवाचकयोर्नास्त्यन्ताभेदोऽपि।
अपितु- अग्निपदस्य वह्निरूपार्थेन सह भेदसहितोऽभेदो वर्तते। भेदसत्वान्मुखं न दह्यते। अभेदसत्वात् अग्निरिति पदेन वह्निप्रतीतिर्जायते। यथा अग्निरिति पदस्य वह्निरूपार्थेन भेद-
————————————-
स च तादात्म्यसंबन्धस्त्रिविधः – (१) सहजतादात्म्यं, (२) कर्मजतादात्म्यं, (३) भ्रान्तिजतादात्म्यमिति च।
१- चिदहङ्कारे प्रतिफलति। चित्प्रतिबिम्बोऽहङ्कारश्चेत्युभयं मिलित्वा तप्तायः – पिण्डवदेकीभूय चिद्वदेवावभाति। तादृशचित्प्रतिबिम्बयुक्ताहङ्कारस्यैव सहजतादात्म्यमिति नाम। उत्पत्तिदशायामेवोभयमपि मिलित्वैवोत्पन्नमिति चिदहङ्कारयोस्तादात्म्यमेव सहजतादात्म्यमित्युच्यते।
२- चित्प्रतिबिम्बयुक्तत्वेन चिद्वद्भासमानस्याहङ्कारस्य स्थूलशरीरेण सह संबन्धो यः स कर्मजतादात्म्यमित्युच्यते। जाग्रद्भोगप्रदकर्मणः उत्पत्तौ तत्कर्मज तादात्म्यमपि जायते। तत्कर्मनाशे तत्कर्मजतादात्म्यमपि नश्यति। कर्मण उत्पत्तौ कर्मजतादात्म्यमप्युत्पद्यते। कर्माभावे कर्मजतादात्म्यमपि नश्यति। जाग्रत्सुषुप्त्यादिषु तथा दर्शनात्।
३- अहं ब्राह्मणः, क्षत्रियः, ब्रह्मचारी, गृहस्थः इत्यादि चित्तवृत्तिसहिताहङ्कारस्य अहं शब्दार्थभूतसाक्षिणा सह तादात्म्यं ब्रान्तिजतादात्म्यम्। सर्वाभीष्टात्मस्वरूपमेवाहमिति प्रतीयते। अज्ञानाधीनभ्रान्तिजन्यत्वादस्य भ्रान्तिजतादात्म्यमिति नाम। न्यायमतोक्त गुणगुण्यादिसंबन्धरूपसमवायस्थाने वेदान्तिनां भट्टानां च मते तादात्म्यमुच्यते। अनयोस्तादात्म्ययोर्भेदोऽस्ति। केवलभेदे तादात्म्योक्तिर्न युज्यते। अभेदप्रतीतिविषयस्यापि तादात्म्योक्तेः केवलभेदाश्रयेऽभेदप्रतीत्यसंभवात्। तस्मात्तादात्म्यसंबन्धे अभेद आवश्यकः। अपि च केवलाभेदे संबन्ध एव न सिद्ध्यति। द्वयोरेव हि संबन्धः संभवति। न तु स्वेनैव स्वस्य। तस्मात्सर्वत्र संबन्धे भेद आवश्यकः। तस्मात्तादात्म्यसंबन्धे भेदोऽप्यपेक्ष्यते। इत्थं भेदाभेदद्वयमन्तरा तादात्म्यसंबन्धो नोपपद्यते। यद्यपि भेदाभेदयोः सामानाधिकरण्यं न संभवति, विरोधात्। तथापि प्रागुक्तरीत्या कल्पित भेदसहितवास्तवाभेदस्य एकत्र सामानाधिकरण्यं सिद्ध्यति। अयमेवानिर्वचनीयतादात्म्यसंबन्ध इत्युच्यते।
Top ↑
ayaM cha teShAmabhiprAyaH – (1) agniriti padasya vahnirUpArthena nAtyantaM bhedaH. atyantabhede sati yathA agnipadAdyantabhinnA jalAdipadArthAH agniriti padena na pratIyante. tathA agniriti padena Agni padAdatyantabhinno vahnirUpapadArtho.api na pratIyeta.
(2) padasya svArthena sahAtyantabhedAbhAvavadatyantAbhedo.api nAsti. yadyantAbhedo vAchyavAchakayoH syAt, tadA agnipadavAchyArthabhUtavahninA yathAmukhaM dahyate, tathA.agnirUpArthavAchakAgnishabdochchAraNamAtreNApi mukhaM dahyeta. na tu tathA agnishabdamuchchArayituH puruShasya mukhaM dahyate. tasmAdvAchyavAchakayornAstyantAbhedo.api.
apitu- agnipadasya vahnirUpArthena saha bhedasahito.abhedo vartate. bhedasatvAnmukhaM na dahyate. abhedasatvAt agniriti padena vahnipratItirjAyate. yathA agniriti padasya vahnirUpArthena bheda-
————————————-
sa cha tAdAtmyasaMbandhastrividhaH – (1) sahajatAdAtmyaM, (2) karmajatAdAtmyaM, (3) bhrAntijatAdAtmyamiti cha.
1- chidaha~NkAre pratiphalati. chitpratibimbo.aha~NkArashchetyubhayaM militvA taptAyaH – piNDavadekIbhUya chidvadevAvabhAti. tAdR^ishachitpratibimbayuktAha~NkArasyaiva sahajatAdAtmyamiti nAma. utpattidashAyAmevobhayamapi militvaivotpannamiti chidaha~NkArayostAdAtmyameva sahajatAdAtmyamityuchyate.
2- chitpratibimbayuktatvena chidvadbhAsamAnasyAha~NkArasya sthUlasharIreNa saha saMbandho yaH sa karmajatAdAtmyamityuchyate. jAgradbhogapradakarmaNaH utpattau tatkarmaja tAdAtmyamapi jAyate. tatkarmanAshe tatkarmajatAdAtmyamapi nashyati. karmaNa utpattau karmajatAdAtmyamapyutpadyate. karmAbhAve karmajatAdAtmyamapi nashyati. jAgratsuShuptyAdiShu tathA darshanAt.
3- ahaM brAhmaNaH, kShatriyaH, brahmachArI, gR^ihasthaH ityAdi chittavR^ittisahitAha~NkArasya ahaM shabdArthabhUtasAkShiNA saha tAdAtmyaM brAntijatAdAtmyam. sarvAbhIShTAtmasvarUpamevAhamiti pratIyate. aGYAnAdhInabhrAntijanyatvAdasya bhrAntijatAdAtmyamiti nAma. nyAyamatokta guNaguNyAdisaMbandharUpasamavAyasthAne vedAntinAM bhaTTAnAM cha mate tAdAtmyamuchyate. anayostAdAtmyayorbhedo.asti. kevalabhede tAdAtmyoktirna yujyate. abhedapratItiviShayasyApi tAdAtmyokteH kevalabhedAshraye.abhedapratItyasaMbhavAt. tasmAttAdAtmyasaMbandhe abheda AvashyakaH. api cha kevalAbhede saMbandha eva na siddhyati. dvayoreva hi saMbandhaH saMbhavati. na tu svenaiva svasya. tasmAtsarvatra saMbandhe bheda AvashyakaH. tasmAttAdAtmyasaMbandhe bhedo.apyapekShyate. itthaM bhedAbhedadvayamantarA tAdAtmyasaMbandho nopapadyate. yadyapi bhedAbhedayoH sAmAnAdhikaraNyaM na saMbhavati, virodhAt. tathApi prAguktarItyA kalpita bhedasahitavAstavAbhedasya ekatra sAmAnAdhikaraNyaM siddhyati. ayamevAnirvachanIyatAdAtmyasaMbandha ityuchyate.
ayaṃ ca teṣāmabhiprāyaḥ – (1) agniriti padasya vahnirūpārthena nātyantaṃ bhedaḥ. atyantabhede sati yathā agnipadādyantabhinnā jalādipadārthāḥ agniriti padena na pratīyante. tathā agniriti padena āgni padādatyantabhinno vahnirūpapadārtho’pi na pratīyeta.
(2) padasya svārthena sahātyantabhedābhāvavadatyantābhedo’pi nāsti. yadyantābhedo vācyavācakayoḥ syāt, tadā agnipadavācyārthabhūtavahninā yathāmukhaṃ dahyate, tathā’gnirūpārthavācakāgniśabdoccāraṇamātreṇāpi mukhaṃ dahyeta. na tu tathā agniśabdamuccārayituḥ puruṣasya mukhaṃ dahyate. tasmādvācyavācakayornāstyantābhedo’pi.
apitu- agnipadasya vahnirūpārthena saha bhedasahito’bhedo vartate. bhedasatvānmukhaṃ na dahyate. abhedasatvāt agniriti padena vahnipratītirjāyate. yathā agniriti padasya vahnirūpārthena bheda-
————————————-
sa ca tādātmyasaṃbandhastrividhaḥ – (1) sahajatādātmyaṃ, (2) karmajatādātmyaṃ, (3) bhrāntijatādātmyamiti ca.
1- cidahaṅkāre pratiphalati. citpratibimbo’haṅkāraścetyubhayaṃ militvā taptāyaḥ – piṇḍavadekībhūya cidvadevāvabhāti. tādṛśacitpratibimbayuktāhaṅkārasyaiva sahajatādātmyamiti nāma. utpattidaśāyāmevobhayamapi militvaivotpannamiti cidahaṅkārayostādātmyameva sahajatādātmyamityucyate.
2- citpratibimbayuktatvena cidvadbhāsamānasyāhaṅkārasya sthūlaśarīreṇa saha saṃbandho yaḥ sa karmajatādātmyamityucyate. jāgradbhogapradakarmaṇaḥ utpattau tatkarmaja tādātmyamapi jāyate. tatkarmanāśe tatkarmajatādātmyamapi naśyati. karmaṇa utpattau karmajatādātmyamapyutpadyate. karmābhāve karmajatādātmyamapi naśyati. jāgratsuṣuptyādiṣu tathā darśanāt.
3- ahaṃ brāhmaṇaḥ, kṣatriyaḥ, brahmacārī, gṛhasthaḥ ityādi cittavṛttisahitāhaṅkārasya ahaṃ śabdārthabhūtasākṣiṇā saha tādātmyaṃ brāntijatādātmyam. sarvābhīṣṭātmasvarūpamevāhamiti pratīyate. ajñānādhīnabhrāntijanyatvādasya bhrāntijatādātmyamiti nāma. nyāyamatokta guṇaguṇyādisaṃbandharūpasamavāyasthāne vedāntināṃ bhaṭṭānāṃ ca mate tādātmyamucyate. anayostādātmyayorbhedo’sti. kevalabhede tādātmyoktirna yujyate. abhedapratītiviṣayasyāpi tādātmyokteḥ kevalabhedāśraye’bhedapratītyasaṃbhavāt. tasmāttādātmyasaṃbandhe abheda āvaśyakaḥ. api ca kevalābhede saṃbandha eva na siddhyati. dvayoreva hi saṃbandhaḥ saṃbhavati. na tu svenaiva svasya. tasmātsarvatra saṃbandhe bheda āvaśyakaḥ. tasmāttādātmyasaṃbandhe bhedo’pyapekṣyate. itthaṃ bhedābhedadvayamantarā tādātmyasaṃbandho nopapadyate. yadyapi bhedābhedayoḥ sāmānādhikaraṇyaṃ na saṃbhavati, virodhāt. tathāpi prāguktarītyā kalpita bhedasahitavāstavābhedasya ekatra sāmānādhikaraṇyaṃ siddhyati. ayamevānirvacanīyatādātmyasaṃbandha ityucyate.
அயம் ச தேஷாமபி⁴ப்ராய꞉ – (1) அக்³நிரிதி பத³ஸ்ய வஹ்நிரூபார்தே²ன நாத்யந்தம் பே⁴த³꞉. அத்யந்தபே⁴தே³ ஸதி யதா² அக்³னிபதா³த்³யந்தபி⁴ன்னா ஜலாதி³பதா³ர்தா²꞉ அக்³நிரிதி பதே³ன ந ப்ரதீயந்தே. ததா² அக்³நிரிதி பதே³ன ஆக்³னி பதா³த³த்யந்தபி⁴ன்னோ வஹ்நிரூபபதா³ர்தோ²(அ)பி ந ப்ரதீயேத.
(2) பத³ஸ்ய ஸ்வார்தே²ன ஸஹாத்யந்தபே⁴தா³பா⁴வவத³த்யந்தாபே⁴தோ³(அ)பி நாஸ்தி. யத்³யந்தாபே⁴தோ³ வாச்யவாசகயோ꞉ ஸ்யாத், ததா³ அக்³னிபத³வாச்யார்த²பூ⁴தவஹ்னினா யதா²முக²ம் த³ஹ்யதே, ததா²(அ)க்³நிரூபார்த²வாசகாக்³நிஶப்³தோ³ச்சாரணமாத்ரேணாபி முக²ம் த³ஹ்யேத. ந து ததா² அக்³நிஶப்³த³முச்சாரயிது꞉ புருஷஸ்ய முக²ம் த³ஹ்யதே. தஸ்மாத்³வாச்யவாசகயோர்னாஸ்த்யந்தாபே⁴தோ³(அ)பி.
அபிது- அக்³னிபத³ஸ்ய வஹ்நிரூபார்தே²ன ஸஹ பே⁴த³ஸஹிதோ(அ)பே⁴தோ³ வர்ததே. பே⁴த³ஸத்வான்முக²ம் ந த³ஹ்யதே. அபே⁴த³ஸத்வாத் அக்³நிரிதி பதே³ன வஹ்னிப்ரதீதிர்ஜாயதே. யதா² அக்³நிரிதி பத³ஸ்ய வஹ்நிரூபார்தே²ன பே⁴த³-
————————————-
ஸ ச தாதா³த்ம்யஸம்ப³ந்த⁴ஸ்த்ரிவித⁴꞉ – (1) ஸஹஜதாதா³த்ம்யம், (2) கர்மஜதாதா³த்ம்யம், (3) ப்⁴ராந்திஜதாதா³த்ம்யமிதி ச.
1- சித³ஹங்காரே ப்ரதிப²லதி. சித்ப்ரதிபி³ம்போ³(அ)ஹங்காரஶ்சேத்யுப⁴யம் மிலித்வா தப்தாய꞉ – பிண்ட³வதே³கீபூ⁴ய சித்³வதே³வாவபா⁴தி. தாத்³ருஶசித்ப்ரதிபி³ம்ப³யுக்தாஹங்காரஸ்யைவ ஸஹஜதாதா³த்ம்யமிதி நாம. உத்பத்தித³ஶாயாமேவோப⁴யமபி மிலித்வைவோத்பன்னமிதி சித³ஹங்காரயோஸ்தாதா³த்ம்யமேவ ஸஹஜதாதா³த்ம்யமித்யுச்யதே.
2- சித்ப்ரதிபி³ம்ப³யுக்தத்வேன சித்³வத்³பா⁴ஸமானஸ்யாஹங்காரஸ்ய ஸ்தூ²லஶரீரேண ஸஹ ஸம்ப³ந்தோ⁴ ய꞉ ஸ கர்மஜதாதா³த்ம்யமித்யுச்யதே. ஜாக்³ரத்³போ⁴க³ப்ரத³கர்மண꞉ உத்பத்தௌ தத்கர்மஜ தாதா³த்ம்யமபி ஜாயதே. தத்கர்மநாஶே தத்கர்மஜதாதா³த்ம்யமபி நஶ்யதி. கர்மண உத்பத்தௌ கர்மஜதாதா³த்ம்யமப்யுத்பத்³யதே. கர்மாபா⁴வே கர்மஜதாதா³த்ம்யமபி நஶ்யதி. ஜாக்³ரத்ஸுஷுப்த்யாதி³ஷு ததா² த³ர்ஶனாத்.
3- அஹம் ப்³ராஹ்மண꞉, க்ஷத்ரிய꞉, ப்³ரஹ்மசாரீ, க்³ருஹஸ்த²꞉ இத்யாதி³ சித்தவ்ருத்திஸஹிதாஹங்காரஸ்ய அஹம் ஶப்³தா³ர்த²பூ⁴தஸாக்ஷிணா ஸஹ தாதா³த்ம்யம் ப்³ராந்திஜதாதா³த்ம்யம். ஸர்வாபீ⁴ஷ்டாத்மஸ்வரூபமேவாஹமிதி ப்ரதீயதே. அஜ்ஞானாதீ⁴னப்⁴ராந்திஜன்யத்வாத³ஸ்ய ப்⁴ராந்திஜதாதா³த்ம்யமிதி நாம. ந்யாயமதோக்த கு³ணகு³ண்யாதி³ஸம்ப³ந்த⁴ரூபஸமவாயஸ்தா²னே வேதா³ந்தினாம் ப⁴ட்டானாம் ச மதே தாதா³த்ம்யமுச்யதே. அனயோஸ்தாதா³த்ம்யயோர்பே⁴தோ³(அ)ஸ்தி. கேவலபே⁴தே³ தாதா³த்ம்யோக்திர்ன யுஜ்யதே. அபே⁴த³ப்ரதீதிவிஷயஸ்யாபி தாதா³த்ம்யோக்தே꞉ கேவலபே⁴தா³ஶ்ரயே(அ)பே⁴த³ப்ரதீத்யஸம்ப⁴வாத். தஸ்மாத்தாதா³த்ம்யஸம்ப³ந்தே⁴ அபே⁴த³ ஆவஶ்யக꞉. அபி ச கேவலாபே⁴தே³ ஸம்ப³ந்த⁴ ஏவ ந ஸித்³த்⁴யதி. த்³வயோரேவ ஹி ஸம்ப³ந்த⁴꞉ ஸம்ப⁴வதி. ந து ஸ்வேனைவ ஸ்வஸ்ய. தஸ்மாத்ஸர்வத்ர ஸம்ப³ந்தே⁴ பே⁴த³ ஆவஶ்யக꞉. தஸ்மாத்தாதா³த்ம்யஸம்ப³ந்தே⁴ பே⁴தோ³(அ)ப்யபேக்ஷ்யதே. இத்த²ம் பே⁴தா³பே⁴த³த்³வயமந்தரா தாதா³த்ம்யஸம்ப³ந்தோ⁴ நோபபத்³யதே. யத்³யபி பே⁴தா³பே⁴த³யோ꞉ ஸாமானாதி⁴கரண்யம் ந ஸம்ப⁴வதி, விரோதா⁴த். ததா²பி ப்ராகு³க்தரீத்யா கல்பித பே⁴த³ஸஹிதவாஸ்தவாபே⁴த³ஸ்ய ஏகத்ர ஸாமானாதி⁴கரண்யம் ஸித்³த்⁴யதி. அயமேவாநிர்வசனீயதாதா³த்ம்யஸம்ப³ந்த⁴ இத்யுச்யதே.