Click ↓ on your preferred language to read on!

विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥவிசாரஸாகர: 

Page 292

हि समर्थं, सामर्थ्यहीनं चासमर्थम्। असमर्थेन न किञ्चिदपि कार्यं सिद्ध्यतीति लोकप्रसिद्धिः। ततश्चासमर्थेन पदेनार्थज्ञानरूपकार्यमपि न संभवेदेव। तस्मात्पदे सामर्थ्यमवश्यमभ्युपेयम्। एवश्च भर्जिते बीजे अङ्कुरोत्पत्तिहेतुत्वस्येवासमर्थे पदेऽर्थबोधहेतुत्वस्यासंभवात् अर्थबोधहेतुत्वरूपयोग्यता न पदशक्तिः। किन्तु सा योग्यता पदस्य येन सामर्थ्येन संपद्यते तत्सामर्थ्यमेव पदशक्तिरित्यभ्युपेयम्। ततश्च लोकप्रसिद्धसामर्थ्यस्यैव शक्तित्वाङ्गीकारे न कोऽपि दोषः।

(आ- ४२९-४३१) भट्ट (१) मतेन शक्तिलक्षणम् —

(४२९) पदस्यार्थेन सह तादात्म्यरूपो यः संबन्धः सा शक्तिरिति भट्टमतानुयायिन आहुः। सोऽयं तादात्म्यरूपः संबन्धः (२) भेदाभेदस्वरूप इति च ते कथयन्ति।

——————————————

१- कुमारिलभट्ट इति भट्टपाद इति चास्य व्यपदेशः। मण्डनमिश्रस्य प्रभाकरस्य चायं गुरुः। जैमिनीयपूर्वमीमांसाया वार्तिकमयं विरचयामास।

२ – अभावसादृश्यभिन्नः प्रतियोगिसापेक्षो ज्ञानविषयश्चात्र संबन्ध इत्युच्यते। यत्र (यद्वस्तु) संबद्ध्यते तदधिकरणमनुयोगीति उच्यते। यद्वस्तु संयोगि तत् प्रतियोगीत्युच्यते। संबन्धस्यानेकविधत्वेऽपि संयोगः, समवायः, तादात्म्यमिति त्रयः प्रधानभूताः।

* तत्र द्वयोर्द्रव्ययोः संबन्धः संयोगः। अयं च त्रिविधः – कर्मजसंयोगः, संयोगजसंयोगः, सहजसंयोगश्चेति। यदुत्पत्तौ क्रियाअसमवायिकारणं (निमित्तं) स कर्मजसंयोगः। स द्विविधः – अन्यतरकर्मजः उभयकर्मजश्चेति। एकस्य क्रियया जन्यः अन्यतरकर्मजः। यथा – पतता पक्षिणासह वृक्षस्य जायमानः संयोगः। उभयक्रियाभ्यां जन्यः उभयकर्मजः। यथा – भेषद्वयसंबन्धजः भेषयोः संयोगः। संयोगरूपासमवायिकारणजन्यः संयोगजसंयोगः। यथा हस्तवृक्ष संयोगात् कायवृक्ष संयोगः संयोगज संयोगः। जन्मतः सिद्ध संबन्धः सहजसंयोगः। यथा सुवर्णे पार्थिवभागस्य तैजसभागस्य च विद्यमानः संबन्धः सहजसंयोगः।

* नित्यसम्बन्धः समवायः। न्यायमते गुणगुणिनोः जातिव्यक्तयोः क्रियाक्रियावतोः कारणकार्ययोश्च (अवयवावयविनोश्च) संबन्धः समवायः।

*न्यायमते स्वरूपसंबन्ध एव तादात्म्यसंबन्ध इत्युच्यते। पूर्वमीमांसावार्तिककारो भट्टः स्वमते स्वल्पभेदसहितोऽभेदस्तादात्म्यमित्यवोचत्। वेदान्तसिद्धान्ते तु भेदाभेदविलक्षणः संबन्धः तादात्म्यमित्याहुः। अस्यैवानिर्वाच्यतादात्म्यमित्यपि नाम। भेदविलक्षण इत्युक्तेर्वास्तवोऽभेद इति सिद्धम्। अभेदविलक्षण इत्युक्तेः कल्पितो भेद इति च सिद्धम्। तस्मात्सिद्धान्ते कल्पितभेदविशिष्टॊ वास्तवाभेदस्तादात्म्यमिति सिद्धम्। गुणगुण्यादीनां न्यायमतोक्तसमवायस्थाने भट्टा वेदान्तिनश्च तादात्म्यसंबन्धमभिप्रयन्ति।

Top

 

hi samarthaM, sAmarthyahInaM chAsamartham. asamarthena na ki~nchidapi kAryaM siddhyatIti lokaprasiddhiH. tatashchAsamarthena padenArthaGYAnarUpakAryamapi na saMbhavedeva. tasmAtpade sAmarthyamavashyamabhyupeyam. evashcha bharjite bIje a~NkurotpattihetutvasyevAsamarthe pade.arthabodhahetutvasyAsaMbhavAt arthabodhahetutvarUpayogyatA na padashaktiH. kintu sA yogyatA padasya yena sAmarthyena saMpadyate tatsAmarthyameva padashaktirityabhyupeyam. tatashcha lokaprasiddhasAmarthyasyaiva shaktitvA~NgIkAre na ko.api doShaH.

(A- 429-431) bhaTTa (1) matena shaktilakShaNam —

(429) padasyArthena saha tAdAtmyarUpo yaH saMbandhaH sA shaktiriti bhaTTamatAnuyAyina AhuH. so.ayaM tAdAtmyarUpaH saMbandhaH (2) bhedAbhedasvarUpa iti cha te kathayanti.

——————————————

1- kumArilabhaTTa iti bhaTTapAda iti chAsya vyapadeshaH. maNDanamishrasya prabhAkarasya chAyaM guruH. jaiminIyapUrvamImAMsAyA vArtikamayaM virachayAmAsa.

2 – abhAvasAdR^ishyabhinnaH pratiyogisApekSho GYAnaviShayashchAtra saMbandha ityuchyate. yatra (yadvastu) saMbaddhyate tadadhikaraNamanuyogIti uchyate. yadvastu saMyogi tat pratiyogItyuchyate. saMbandhasyAnekavidhatve.api saMyogaH, samavAyaH, tAdAtmyamiti trayaH pradhAnabhUtAH.

* tatra dvayordravyayoH saMbandhaH saMyogaH. ayaM cha trividhaH – karmajasaMyogaH, saMyogajasaMyogaH, sahajasaMyogashcheti. yadutpattau kriyAasamavAyikAraNaM (nimittaM) sa karmajasaMyogaH. sa dvividhaH – anyatarakarmajaH ubhayakarmajashcheti. ekasya kriyayA janyaH anyatarakarmajaH. yathA – patatA pakShiNAsaha vR^ikShasya jAyamAnaH saMyogaH. ubhayakriyAbhyAM janyaH ubhayakarmajaH. yathA – bheShadvayasaMbandhajaH bheShayoH saMyogaH. saMyogarUpAsamavAyikAraNajanyaH saMyogajasaMyogaH. yathA hastavR^ikSha saMyogAt kAyavR^ikSha saMyogaH saMyogaja saMyogaH. janmataH siddha saMbandhaH sahajasaMyogaH. yathA suvarNe pArthivabhAgasya taijasabhAgasya cha vidyamAnaH saMbandhaH sahajasaMyogaH.

* nityasambandhaH samavAyaH. nyAyamate guNaguNinoH jAtivyaktayoH kriyAkriyAvatoH kAraNakAryayoshcha (avayavAvayavinoshcha) saMbandhaH samavAyaH.

*nyAyamate svarUpasaMbandha eva tAdAtmyasaMbandha ityuchyate. pUrvamImAMsAvArtikakAro bhaTTaH svamate svalpabhedasahito.abhedastAdAtmyamityavochat. vedAntasiddhAnte tu bhedAbhedavilakShaNaH saMbandhaH tAdAtmyamityAhuH. asyaivAnirvAchyatAdAtmyamityapi nAma. bhedavilakShaNa ityuktervAstavo.abheda iti siddham. abhedavilakShaNa ityukteH kalpito bheda iti cha siddham. tasmAtsiddhAnte kalpitabhedavishiShTO vAstavAbhedastAdAtmyamiti siddham. guNaguNyAdInAM nyAyamatoktasamavAyasthAne bhaTTA vedAntinashcha tAdAtmyasaMbandhamabhiprayanti.

Top

 
 

hi samarthaṃ, sāmarthyahīnaṃ cāsamartham. asamarthena na kiñcidapi kāryaṃ siddhyatīti lokaprasiddhiḥ. tataścāsamarthena padenārthajñānarūpakāryamapi na saṃbhavedeva. tasmātpade sāmarthyamavaśyamabhyupeyam. evaśca bharjite bīje aṅkurotpattihetutvasyevāsamarthe pade’rthabodhahetutvasyāsaṃbhavāt arthabodhahetutvarūpayogyatā na padaśaktiḥ. kintu sā yogyatā padasya yena sāmarthyena saṃpadyate tatsāmarthyameva padaśaktirityabhyupeyam. tataśca lokaprasiddhasāmarthyasyaiva śaktitvāṅgīkāre na ko’pi doṣaḥ.

(ā- 429-431) bhaṭṭa (1) matena śaktilakṣaṇam —

(429) padasyārthena saha tādātmyarūpo yaḥ saṃbandhaḥ sā śaktiriti bhaṭṭamatānuyāyina āhuḥ. so’yaṃ tādātmyarūpaḥ saṃbandhaḥ (2) bhedābhedasvarūpa iti ca te kathayanti.

——————————————

1- kumārilabhaṭṭa iti bhaṭṭapāda iti cāsya vyapadeśaḥ. maṇḍanamiśrasya prabhākarasya cāyaṃ guruḥ. jaiminīyapūrvamīmāṃsāyā vārtikamayaṃ viracayāmāsa.

2 – abhāvasādṛśyabhinnaḥ pratiyogisāpekṣo jñānaviṣayaścātra saṃbandha ityucyate. yatra (yadvastu) saṃbaddhyate tadadhikaraṇamanuyogīti ucyate. yadvastu saṃyogi tat pratiyogītyucyate. saṃbandhasyānekavidhatve’pi saṃyogaḥ, samavāyaḥ, tādātmyamiti trayaḥ pradhānabhūtāḥ.

* tatra dvayordravyayoḥ saṃbandhaḥ saṃyogaḥ. ayaṃ ca trividhaḥ – karmajasaṃyogaḥ, saṃyogajasaṃyogaḥ, sahajasaṃyogaśceti. yadutpattau kriyāasamavāyikāraṇaṃ (nimittaṃ) sa karmajasaṃyogaḥ. sa dvividhaḥ – anyatarakarmajaḥ ubhayakarmajaśceti. ekasya kriyayā janyaḥ anyatarakarmajaḥ. yathā – patatā pakṣiṇāsaha vṛkṣasya jāyamānaḥ saṃyogaḥ. ubhayakriyābhyāṃ janyaḥ ubhayakarmajaḥ. yathā – bheṣadvayasaṃbandhajaḥ bheṣayoḥ saṃyogaḥ. saṃyogarūpāsamavāyikāraṇajanyaḥ saṃyogajasaṃyogaḥ. yathā hastavṛkṣa saṃyogāt kāyavṛkṣa saṃyogaḥ saṃyogaja saṃyogaḥ. janmataḥ siddha saṃbandhaḥ sahajasaṃyogaḥ. yathā suvarṇe pārthivabhāgasya taijasabhāgasya ca vidyamānaḥ saṃbandhaḥ sahajasaṃyogaḥ.

* nityasambandhaḥ samavāyaḥ. nyāyamate guṇaguṇinoḥ jātivyaktayoḥ kriyākriyāvatoḥ kāraṇakāryayośca (avayavāvayavinośca) saṃbandhaḥ samavāyaḥ.

*nyāyamate svarūpasaṃbandha eva tādātmyasaṃbandha ityucyate. pūrvamīmāṃsāvārtikakāro bhaṭṭaḥ svamate svalpabhedasahito’bhedastādātmyamityavocat. vedāntasiddhānte tu bhedābhedavilakṣaṇaḥ saṃbandhaḥ tādātmyamityāhuḥ. asyaivānirvācyatādātmyamityapi nāma. bhedavilakṣaṇa ityuktervāstavo’bheda iti siddham. abhedavilakṣaṇa ityukteḥ kalpito bheda iti ca siddham. tasmātsiddhānte kalpitabhedaviśiṣṭŏ vāstavābhedastādātmyamiti siddham. guṇaguṇyādīnāṃ nyāyamatoktasamavāyasthāne bhaṭṭā vedāntinaśca tādātmyasaṃbandhamabhiprayanti.

Top

ஹி ஸமர்த²ம், ஸாமர்த்²யஹீனம் சாஸமர்த²ம். அஸமர்தே²ன ந கிஞ்சித³பி கார்யம் ஸித்³த்⁴யதீதி லோகப்ரஸித்³தி⁴꞉. ததஶ்சாஸமர்தே²ன பதே³னார்த²ஜ்ஞானரூபகார்யமபி ந ஸம்ப⁴வேதே³வ. தஸ்மாத்பதே³ ஸாமர்த்²யமவஶ்யமப்⁴யுபேயம். ஏவஶ்ச ப⁴ர்ஜிதே பீ³ஜே அங்குரோத்பத்திஹேதுத்வஸ்யேவாஸமர்தே² பதே³(அ)ர்த²போ³த⁴ஹேதுத்வஸ்யாஸம்ப⁴வாத் அர்த²போ³த⁴ஹேதுத்வரூபயோக்³யதா ந பத³ஶக்தி꞉. கிந்து ஸா யோக்³யதா பத³ஸ்ய யேன ஸாமர்த்²யேன ஸம்பத்³யதே தத்ஸாமர்த்²யமேவ பத³ஶக்திரித்யப்⁴யுபேயம். ததஶ்ச லோகப்ரஸித்³த⁴ஸாமர்த்²யஸ்யைவ ஶக்தித்வாங்கீ³காரே ந கோ(அ)பி தோ³ஷ꞉.

(ஆ- 429-431) ட்ட (1) மதேன ஶக்திலக்ஷணம் —

(429) பத³ஸ்யார்தே²ன ஸஹ தாதா³த்ம்யரூபோ ய꞉ ஸம்ப³ந்த⁴꞉ ஸா ஶக்திரிதி ப⁴ட்டமதானுயாயின ஆஹு꞉. ஸோ(அ)யம் தாதா³த்ம்யரூப꞉ ஸம்ப³ந்த⁴꞉ (2) பே⁴தா³பே⁴த³ஸ்வரூப இதி ச தே கத²யந்தி.

——————————————

1- குமாரிலபட்ட இதி பட்டபாத³ இதி சாஸ்ய வ்யபதே³. மண்ட³னமிஶ்ரஸ்ய ப்ரபாகரஸ்ய சாயம் கு³ரு. ஜைமினீயபூர்வமீமாம்ஸாயா வார்திகமயம் விரசயாமாஸ.

2 – அபாவஸாத்³ருஶ்யபின்ன ப்ரதியோகி³ஸாபேக்ஷோ ஜ்ஞானவிஷயஶ்சாத்ர ஸம்ப³ந்தஇத்யுச்யதே. யத்ர (யத்³வஸ்து) ஸம்ப³த்³த்யதே தத³திகரணமனுயோகீ³தி உச்யதே. யத்³வஸ்து ஸம்யோகி³ தத் ப்ரதியோகீ³த்யுச்யதே. ஸம்ப³ந்தஸ்யானேகவிதத்வே(அ)பி ஸம்யோக³, ஸமவாய, தாதா³த்ம்யமிதி த்ரய ப்ரதானபூதா.

* தத்ர த்³வயோர்த்³ரவ்யயோ ஸம்ப³ந்த ஸம்யோக³. அயம் ச த்ரிவிதகர்மஜஸம்யோக³, ஸம்யோக³ஜஸம்யோக³, ஸஹஜஸம்யோக³ஶ்சேதி. யது³த்பத்தௌ க்ரியாஅஸமவாயிகாரணம் (நிமித்தம்) ஸ கர்மஜஸம்யோக³. ஸ த்³விவிதஅன்யதரகர்மஜ உபயகர்மஜஶ்சேதி. ஏகஸ்ய க்ரியயா ஜன்ய அன்யதரகர்மஜ. யதா² – பததா பக்ஷிணாஸஹ வ்ருக்ஷஸ்ய ஜாயமான ஸம்யோக³. உபயக்ரியாப்யாம் ஜன்ய உபயகர்மஜ. யதா² – பேஷத்³வயஸம்ப³ந்த பேஷயோ ஸம்யோக³. ஸம்யோக³ரூபாஸமவாயிகாரணஜன்ய ஸம்யோக³ஜஸம்யோக³. யதா² ஹஸ்தவ்ருக்ஷ ஸம்யோகா³த் காயவ்ருக்ஷ ஸம்யோக³ ஸம்யோக³ஜ ஸம்யோக³. ஜன்மத ஸித்³ஸம்ப³ந்த ஸஹஜஸம்யோக³. யதா² ஸுவர்ணே பார்தி²வபா³ஸ்ய தைஜஸபா³ஸ்ய ச வித்³யமான ஸம்ப³ந்த ஸஹஜஸம்யோக³.

* நித்யஸம்ப³ந்த ஸமவாய. ந்யாயமதே கு³ணகு³ணினோ ஜாதிவ்யக்தயோ க்ரியாக்ரியாவதோ காரணகார்யயோஶ்ச (அவயவாவயவினோஶ்ச) ஸம்ப³ந்த ஸமவாய.

*ந்யாயமதே ஸ்வரூபஸம்ப³ந்தஏவ தாதா³த்ம்யஸம்ப³ந்தஇத்யுச்யதே. பூர்வமீமாம்ஸாவார்திககாரோ பட்ட ஸ்வமதே ஸ்வல்பபே³ஸஹிதோ(அ)பே³ஸ்தாதா³த்ம்யமித்யவோசத். வேதா³ந்தஸித்³தாந்தே து பேதா³பே³விலக்ஷண ஸம்ப³ந்த தாதா³த்ம்யமித்யாஹு. அஸ்யைவாநிர்வாச்யதாதா³த்ம்யமித்யபி நாம. பே³விலக்ஷண இத்யுக்தேர்வாஸ்தவோ(அ)பே³ இதி ஸித்³ம். அபே³விலக்ஷண இத்யுக்தே கல்பிதோ பே³ இதி ச ஸித்³ம். தஸ்மாத்ஸித்³தாந்தே கல்பிதபே³விஶிஷ்டொ வாஸ்தவாபே³ஸ்தாதா³த்ம்யமிதி ஸித்³ம். கு³ணகு³ண்யாதீ³னாம் ந்யாயமதோக்தஸமவாயஸ்தா²னே பட்டா வேதா³ந்தினஶ்ச தாதா³த்ம்யஸம்ப³ந்தமபிப்ரயந்தி.

Top