Click ↓ on your preferred language to read on!
विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:
Page 281
(आ- ४१४-४१७) उपदिष्टार्थसङ्ग्रहः ——-
(४१४) जीवस्वरूपम् – ‘ जगत्कर्तेश्वरः। स तव स्वरूपान्न भिन्नः। त्वं सच्चिदानन्दरूपं ब्रह्मैवासि’ इति प्रागुपदिष्टमेवार्थं पुनरप्याचार्यः कृपया शिष्य़ं प्रति सङ्ग्रहेणोपदिशति ‘हे सोम्य! त्वं दैन्यं परित्यज्य निजस्वरूपं जानीयाः। जन्मादिरहितं शुद्धं ब्रह्मैव त्वमसि। दृश्यं समस्तम् जगत् त्वमेव प्रकाशयसि। स्वाज्ञानेन जगत्सर्वंत्वमेव सृजसि। पुनः समस्तं जगत्संहृत्य त्वमविनाशी अवशिष्य़से। मिथ्याप्रपञ्चं दृष्ट्वेषदपि त्वं न खिद्यसे। त्वं देवानामपि देवोऽसि। त्वमखण्डानन्दघनोऽसि। जगज्जीवेश्वरादयस्त्वयि मायया स्वाप्नार्थवत् रज्जुसर्पशुक्तिरजतादिवच्च प्रतीयन्ते। ‘ इति। अत्रैते श्लोका भवन्ति –
दैन्यं परित्यज्य निजात्मरूपं
सच्चित्सुखं पश्य सदाऽद्वितीयम्।
जन्मादिशून्यं परमेव तत्त्वं
ब्रह्मासि शुद्धं निजबोधरूपम्॥
दॄश्यं समस्तं दृगभिन्न आत्मा
त्वमेवविद्योतयसि स्वभासा।
स्वाज्ञानतः सर्वमिदं विसृज्य
पश्चाच्च संहृत्य विशिष्यसेऽजः॥
मिथ्याप्रपञ्चं दृष्ट्वापि न किञ्चित्खिद्यते तव।
मनो, देवादिदेवोऽपि त्वमेव सुखनीरधिः॥
त्वन्मायावशतो भाति जगज्जीवेशविभ्रमः।
स्वप्नवद्रज्जुसर्पादिशुक्तिकारजतादिवत् ॥’ इति (ग्रन्थकृत एवैते श्लोकाः)
(आ-४१५-४१६) ज्ञानसाधनवर्णनम् —-
(४१५) मुमुक्षोः हेयवर्गस्योपदेशः
हे सोम्य पदार्थेषु दृढासक्तिरूपं रागं, लोभं, द्वेषं, कामं च दूरीकुरु। रागलोभद्वेषकामग्रहणं सर्वासां राजसतामसवृत्तीनामुपलक्षणम्। सर्वाः राजसतामसवृत्तयः समूलमुन्मूलयितव्या इति यावत्। राजसतामसवृत्तयो ज्ञानस्य विरोधिन्यः। तासामुन्मूलनं विना
Top ↑
(A- 414-417) upadiShTArthasa~NgrahaH ——-
(414) jIvasvarUpam – ‘ jagatkarteshvaraH. sa tava svarUpAnna bhinnaH. tvaM sachchidAnandarUpaM brahmaivAsi’ iti prAgupadiShTamevArthaM punarapyAchAryaH kR^ipayA shiShYaM prati sa~NgraheNopadishati ‘he somya! tvaM dainyaM parityajya nijasvarUpaM jAnIyAH. janmAdirahitaM shuddhaM brahmaiva tvamasi. dR^ishyaM samastam jagat tvameva prakAshayasi. svAGYAnena jagatsarvaMtvameva sR^ijasi. punaH samastaM jagatsaMhR^itya tvamavinAshI avashiShyase. mithyAprapa~nchaM dR^iShTveShadapi tvaM na khidyase. tvaM devAnAmapi devo.asi. tvamakhaNDAnandaghano.asi. jagajjIveshvarAdayastvayi mAyayA svApnArthavat rajjusarpashuktirajatAdivachcha pratIyante. ‘ iti. atraite shlokA bhavanti –
dainyaM parityajya nijAtmarUpaM
sachchitsukhaM pashya sadA.advitIyam.
janmAdishUnyaM parameva tattvaM
brahmAsi shuddhaM nijabodharUpam..
dR^IshyaM samastaM dR^igabhinna AtmA
tvamevavidyotayasi svabhAsA.
svAGYAnataH sarvamidaM visR^ijya
pashchAchcha saMhR^itya vishiShyase.ajaH..
mithyAprapa~nchaM dR^iShTvApi na ki~nchitkhidyate tava.
mano, devAdidevo.api tvameva sukhanIradhiH..
tvanmAyAvashato bhAti jagajjIveshavibhramaH.
svapnavadrajjusarpAdishuktikArajatAdivat ..’ iti (granthakR^ita evaite shlokAH)
(A-415-416) GYAnasAdhanavarNanam —-
(415) mumukShoH heyavargasyopadeshaH
he somya padArtheShu dR^iDhAsaktirUpaM rAgaM, lobhaM, dveShaM, kAmaM cha dUrIkuru. rAgalobhadveShakAmagrahaNaM sarvAsAM rAjasatAmasavR^ittInAmupalakShaNam. sarvAH rAjasatAmasavR^ittayaH samUlamunmUlayitavyA iti yAvat. rAjasatAmasavR^ittayo GYAnasya virodhinyaH. tAsAmunmUlanaM vinA
(ā- 414-417) upadiṣṭārthasaṅgrahaḥ ——-
(414) jīvasvarūpam – ‘ jagatkarteśvaraḥ. sa tava svarūpānna bhinnaḥ. tvaṃ saccidānandarūpaṃ brahmaivāsi’ iti prāgupadiṣṭamevārthaṃ punarapyācāryaḥ kṛpayā śiṣẏaṃ prati saṅgraheṇopadiśati ‘he somya! tvaṃ dainyaṃ parityajya nijasvarūpaṃ jānīyāḥ. janmādirahitaṃ śuddhaṃ brahmaiva tvamasi. dṛśyaṃ samastam jagat tvameva prakāśayasi. svājñānena jagatsarvaṃtvameva sṛjasi. punaḥ samastaṃ jagatsaṃhṛtya tvamavināśī avaśiṣẏase. mithyāprapañcaṃ dṛṣṭveṣadapi tvaṃ na khidyase. tvaṃ devānāmapi devo’si. tvamakhaṇḍānandaghano’si. jagajjīveśvarādayastvayi māyayā svāpnārthavat rajjusarpaśuktirajatādivacca pratīyante. ‘ iti. atraite ślokā bhavanti –
dainyaṃ parityajya nijātmarūpaṃ
saccitsukhaṃ paśya sadā’dvitīyam.
janmādiśūnyaṃ parameva tattvaṃ
brahmāsi śuddhaṃ nijabodharūpam..
dṝśyaṃ samastaṃ dṛgabhinna ātmā
tvamevavidyotayasi svabhāsā.
svājñānataḥ sarvamidaṃ visṛjya
paścācca saṃhṛtya viśiṣyase’jaḥ..
mithyāprapañcaṃ dṛṣṭvāpi na kiñcitkhidyate tava.
mano, devādidevo’pi tvameva sukhanīradhiḥ..
tvanmāyāvaśato bhāti jagajjīveśavibhramaḥ.
svapnavadrajjusarpādiśuktikārajatādivat ..’ iti (granthakṛta evaite ślokāḥ)
(ā-415-416) jñānasādhanavarṇanam —-
(415) mumukṣoḥ heyavargasyopadeśaḥ
he somya padārtheṣu dṛḍhāsaktirūpaṃ rāgaṃ, lobhaṃ, dveṣaṃ, kāmaṃ ca dūrīkuru. rāgalobhadveṣakāmagrahaṇaṃ sarvāsāṃ rājasatāmasavṛttīnāmupalakṣaṇam. sarvāḥ rājasatāmasavṛttayaḥ samūlamunmūlayitavyā iti yāvat. rājasatāmasavṛttayo jñānasya virodhinyaḥ. tāsāmunmūlanaṃ vinā
(ஆ- 414-417) உபதி³ஷ்டார்த²ஸங்க்³ரஹ꞉ ——-
(414) ஜீவஸ்வரூபம் – ‘ ஜக³த்கர்தேஶ்வர꞉. ஸ தவ ஸ்வரூபான்ன பி⁴ன்ன꞉. த்வம்ʼ ஸச்சிதா³னந்த³ரூபம்ʼ ப்³ரஹ்மைவாஸி’ இதி ப்ராகு³பதி³ஷ்டமேவார்த²ம்ʼ புனரப்யாசார்ய꞉ க்ருʼபயா ஶிஷ்யம்ʼ ப்ரதி ஸங்க்³ரஹேணோபதி³ஶதி ‘ஹே ஸோம்ய! த்வம்ʼ தை³ன்யம்ʼ பரித்யஜ்ய நிஜஸ்வரூபம்ʼ ஜானீயா꞉. ஜன்மாதி³ரஹிதம்ʼ ஶுத்³த⁴ம்ʼ ப்³ரஹ்மைவ த்வமஸி. த்³ருʼஶ்யம்ʼ ஸமஸ்தம் ஜக³த் த்வமேவ ப்ரகாஶயஸி. ஸ்வாஜ்ஞானேன ஜக³த்ஸர்வந்த்வமேவ ஸ்ருʼஜஸி. புன꞉ ஸமஸ்தம்ʼ ஜக³த்ஸம்ʼஹ்ருʼத்ய த்வமவிநாஶீ அவஶிஷ்யஸே. மித்²யாப்ரபஞ்சம்ʼ த்³ருʼஷ்ட்வேஷத³பி த்வம்ʼ ந கி²த்³யஸே. த்வம்ʼ தே³வாநாமபி தே³வோ(அ)ஸி. த்வமக²ண்டா³னந்த³க⁴னோ(அ)ஸி. ஜக³ஜ்ஜீவேஶ்வராத³யஸ்த்வயி மாயயா ஸ்வாப்னார்த²வத் ரஜ்ஜுஸர்பஶுக்திரஜதாதி³வச்ச ப்ரதீயந்தே. ‘ இதி. அத்ரைதே ஶ்லோகா ப⁴வந்தி –
தை³ன்யம்ʼ பரித்யஜ்ய நிஜாத்மரூபம்
ஸச்சித்ஸுக²ம் பஶ்ய ஸதா³(அ)த்³விதீயம்.
ஜன்மாதி³ஶூன்யம் பரமேவ தத்த்வம்
ப்³ர்ஹ்மாஸி ஶுத்³த⁴ம் நிஜபோ³த⁴ரூபம்..
த்³ரூʼஶ்யம்ʼ ஸமஸ்தம்ʼ த்³ருʼக³பி⁴ன்ன ஆத்மா
த்வமேவவித்³யோதயஸி ஸ்வபா⁴ஸா.
ஸ்வாஜ்ஞானத꞉ ஸர்வமித³ம்ʼ விஸ்ருʼஜ்ய
பஶ்சாச்ச ஸம்ʼஹ்ருʼத்ய விஶிஷ்யஸே(அ)ஜ꞉..
மித்²யாப்ரபஞ்சம்ʼ த்³ருʼஷ்ட்வாபி ந கிஞ்சித்கி²த்³யதே தவ.
மனோ, தே³வாதி³தே³வோ(அ)பி த்வமேவ ஸுக²நீரதி⁴꞉..
த்வன்மாயாவஶதோ பா⁴தி ஜக³ஜ்ஜீவேஶவிப்⁴ரம꞉.
ஸ்வப்னவத்³ரஜ்ஜுஸர்பாதி³ஶுக்திகாரஜதாதி³வத் ..’ இதி (க்³ரந்த²க்ருʼத ஏவைதே ஶ்லோகா꞉)
(ஆ-415-416) ஜ்ஞானஸாத⁴னவர்ணனம் —-
(415) முமுக்ஷோ꞉ ஹேயவர்க³ஸ்யோபதே³ஶ꞉
ஹே ஸோம்ய பதா³ர்தே²ஷு த்³ருடா⁴ஸக்திரூபம் ராக³ம், லோப⁴ம், த்³வேஷம், காமம் ச தூ³ரீகுரு. ராக³லோப⁴த்³வேஷகாமக்³ரஹணம் ஸர்வாஸாம் ராஜஸதாமஸவ்ருத்தீநாமுபலக்ஷணம். ஸர்வா꞉ ராஜஸதாமஸவ்ருத்தய꞉ ஸமூலமுன்மூலயிதவ்யா இதி யாவத். ராஜஸதாமஸவ்ருத்தயோ ஜ்ஞானஸ்ய விரோதி⁴ன்ய꞉. தாஸாமுன்மூலனம் வினா