Click ↓ on your preferred language to read on!
विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:
Page 286
हती लक्षणा, (३) भागत्यागरूपा लक्षणा इति त्रिविधां लक्षणामाहुः। तत्राद्यं द्वयं महावाक्यार्थज्ञाने नोपयुज्यते। महावाक्यं हि भागत्यागलक्षणया बोद्धुर्निजस्वरूपभूतम् ब्रह्म बोधयति।
(४२१) लक्षणायाः सामान्यस्वरूपं निवेदनीयमिति शिष्यप्रश्नः –
शिष्यः पृच्छति – ‘स्वामिन्! सामान्यज्ञानानन्तरं हि विशेषजिज्ञासा भवति। यथा ‘ब्राह्मणोऽयम्’ हि सामान्यतो ज्ञाते तदनन्तरं ‘सारस्वतोऽयम्, द्राविडोऽयम्’ इति विशेषज्ञानमुदेति तथा लक्षणायाः सामान्यस्वरूपज्ञानानन्तरमेव जहत्यादिविशेषस्वरूपज्ञानाकाङ्क्षा भवेत्। लक्षणायाः सामान्यज्ञानं विना जहत्यादिविशेषज्ञानं न सम्भवेत्। तस्माल्लक्षणाय़ाः सामान्यस्वरूपं प्रदर्शयित्वा ततो जहत्यादिविशेषस्वरूपं तत्तल्लक्षणादिवर्णनपूर्वकं बोधयन्तु भवन्तः इति।
(४२२) गुरोत्तरम् – शक्तिलक्षणाख्यवृत्तिद्वयनिर्देशः –
हे सोम्य! ‘एकाग्र्येण शृणु मम वाक्यम्। लक्षणां तद्भेदाम्श्च जानीयाः। पदस्यार्थेन सह यः संबन्धस्तस्य’ १-वृत्तिः इति संज्ञा। सा च वृत्तिः
————————————
१- वत्सस्य गवा सह संबन्धोऽस्ति। तेन संबन्धेन स वत्सः वह्नीनां गवां मध्ये वर्तमानां स्वमातरं विविच्य ज्ञात्वा तन्निकटमुपसर्पति। संबन्धं विना प्रवृत्तिर्न भवेत्। तया प्रवृत्त्या वत्सस्य गोश्च जन्यजनकभावरूपः संबन्धोऽवगम्यते। तादृशजन्यजनकभावरूपसंबन्धस्य ज्ञानं प्रति हेतुभूता वत्सप्रवृत्तिरपि संबन्ध इत्यभिदीयते।
एवमेव शब्दानां स्वस्वार्थे प्रवृत्तिरपि न तयोः (शब्दार्थयोः) कश्चन संबन्धं विना न भवेत्। तथा च शब्दस्य स्ववाच्यार्थेन सह वाच्यवाचकभावरूपः संबन्धः; लक्ष्यार्थेन सह लक्ष्यलक्षकभावरूपः संबन्धश्चावगम्येते। द्विविधोऽप्ययं संबन्धः स्मार्यस्मारकभावरूपः संबन्ध इत्यभिधीयते।
(१) वाच्यरूपः अथवा लक्ष्यरूपोऽर्थः पदेन स्मरणयोग्यो भवति। तस्मादर्थः स्मार्य इत्युच्यते। (२) वाचकरूपः अथवा लक्षकरूपः शब्दः तस्यार्थस्य स्मारणे योग्यो भवति, तस्माच्छब्धः स्मारक इति कीर्त्यते। तस्माच्छब्दार्थयोः परस्परं स्मारकस्मार्यभावरूपः संबन्धोऽस्ति। तादृशसंबन्धस्य ज्ञानं प्रति हेतुभूता शब्दस्य स्वार्थे या प्रवृत्तिः सापि शब्दस्यार्थेन सह संबन्ध इति वर्ण्यते। तादृशप्रवृत्तिरूपसंबन्ध एव शब्दस्य वृत्तिरित्युच्यते। तादॄशवृत्तिरूपः संबन्धः क्वचित् शक्तिरूपः। क्वचिल्लक्षणारूपश्च भवति।
इदमत्र प्रसङ्गादवधेयम् – (१) वेदान्तशास्त्रे वृत्तिशब्दः अन्तःकरणस्य अथवा अविद्यायाः परिणामस्य संज्ञा। (२) वर्तनमथवा स्थितिरपि वृत्तिरित्युच्यते क्वचित्? (३)जीवनमपि वृत्तिरित्यभिधीयते। प्राणव्यापारोऽपि वृत्तिरिति वर्ण्यते। (५) व्याकरणशास्त्रस्य कश्चन विभागोऽपि वृत्तिरित्याख्यायते। एष्वर्थेषु मध्ये शब्दस्यार्थेन संबन्धरूपा वृत्तिरेवास्मिन् शास्त्रे वृत्तिशब्दस्यार्थत्वेन ग्रहीतुं योग्या, नान्योर्थः
हती लक्षणा, (३) भागत्यागरूपा लक्षणा इति त्रिविधां लक्षणामाहुः। तत्राद्यं द्वयं महावाक्यार्थज्ञाने नोपयुज्यते। महावाक्यं हि भागत्यागलक्षणया बोद्धुर्निजस्वरूपभूतम् ब्रह्म बोधयति।
(४२१) लक्षणायाः सामान्यस्वरूपं निवेदनीयमिति शिष्यप्रश्नः –
शिष्यः पृच्छति – ‘स्वामिन्! सामान्यज्ञानानन्तरं हि विशेषजिज्ञासा भवति। यथा ‘ब्राह्मणोऽयम्’ हि सामान्यतो ज्ञाते तदनन्तरं ‘सारस्वतोऽयम्, द्राविडोऽयम्’ इति विशेषज्ञानमुदेति तथा लक्षणायाः सामान्यस्वरूपज्ञानानन्तरमेव जहत्यादिविशेषस्वरूपज्ञानाकाङ्क्षा भवेत्। लक्षणायाः सामान्यज्ञानं विना जहत्यादिविशेषज्ञानं न सम्भवेत्। तस्माल्लक्षणाय़ाः सामान्यस्वरूपं प्रदर्शयित्वा ततो जहत्यादिविशेषस्वरूपं तत्तल्लक्षणादिवर्णनपूर्वकं बोधयन्तु भवन्तः इति।
(४२२) गुरोत्तरम् – शक्तिलक्षणाख्यवृत्तिद्वयनिर्देशः –
हे सौम्य! ‘एकाग्र्येण शृणु मम वाक्यम्। लक्षणां तद्भेदाम्श्च जानीयाः। पदस्यार्थेन सह यः संबन्धस्तस्य’ १-वृत्तिः इति संज्ञा। सा च वृत्तिः
————————————
१- वत्सस्य गवा सह संबन्धोऽस्ति। तेन संबन्धेन स वत्सः वह्नीनां गवां मध्ये वर्तमानां स्वमातरं विविच्य ज्ञात्वा तन्निकटमुपसर्पति। संबन्धं विना प्रवृत्तिर्न भवेत्। तया प्रवृत्त्या वत्सस्य गोश्च जन्यजनकभावरूपः संबन्धोऽवगम्यते। तादृशजन्यजनकभावरूपसंबन्धस्य ज्ञानं प्रति हेतुभूता वत्सप्रवृत्तिरपि संबन्ध इत्यभिदीयते।
एवमेव शब्दानां स्वस्वार्थे प्रवृत्तिरपि न तयोः (शब्दार्थयोः) कश्चन संबन्धं विना न भवेत्। तथा च शब्दस्य स्ववाच्यार्थेन सह वाच्यवाचकभावरूपः संबन्धः; लक्ष्यार्थेन सह लक्ष्यलक्षकभावरूपः संबन्धश्चावगम्येते। द्विविधोऽप्ययं संबन्धः स्मार्यस्मारकभावरूपः संबन्ध इत्यभिधीयते।
(१) वाच्यरूपः अथवा लक्ष्यरूपोऽर्थः पदेन स्मरणयोग्यो भवति। तस्मादर्थः स्मार्य इत्युच्यते। (२) वाचकरूपः अथवा लक्षकरूपः शब्दः तस्यार्थस्य स्मारणे योग्यो भवति, तस्माच्छब्धः स्मारक इति कीर्त्यते। तस्माच्छब्दार्थयोः परस्परं स्मारकस्मार्यभावरूपः संबन्धोऽस्ति। तादृशसंबन्धस्य ज्ञानं प्रति हेतुभूता शब्दस्य स्वार्थे या प्रवृत्तिः सापि शब्दस्यार्थेन सह संबन्ध इति वर्ण्यते। तादृशप्रवृत्तिरूपसंबन्ध एव शब्दस्य वृत्तिरित्युच्यते। तादॄशवृत्तिरूपः संबन्धः क्वचित् शक्तिरूपः। क्वचिल्लक्षणारूपश्च भवति।
इदमत्र प्रसङ्गादवधेयम् – (१) वेदान्तशास्त्रे वृत्तिशब्दः अन्तःकरणस्य अथवा अविद्यायाः परिणामस्य संज्ञा। (२) वर्तनमथवा स्थितिरपि वृत्तिरित्युच्यते क्वचित्? (३)जीवनमपि वृत्तिरित्यभिधीयते। प्राणव्यापारोऽपि वृत्तिरिति वर्ण्यते। (५) व्याकरणशास्त्रस्य कश्चन विभागोऽपि वृत्तिरित्याख्यायते। एष्वर्थेषु मध्ये शब्दस्यार्थेन संबन्धरूपा वृत्तिरेवास्मिन् शास्त्रे वृत्तिशब्दस्यार्थत्वेन ग्रहीतुं योग्या, नान्योर्थः
Top ↑
hatI lakShaNA, (3) bhAgatyAgarUpA lakShaNA iti trividhAM lakShaNAmAhuH. tatrAdyaM dvayaM mahAvAkyArthaGYAne nopayujyate. mahAvAkyaM hi bhAgatyAgalakShaNayA boddhurnijasvarUpabhUtam brahma bodhayati.
(421) lakShaNAyAH sAmAnyasvarUpaM nivedanIyamiti shiShyaprashnaH –
shiShyaH pR^ichChati – ‘svAmin! sAmAnyaGYAnAnantaraM hi visheShajiGYAsA bhavati. yathA ‘brAhmaNo.ayam’ hi sAmAnyato GYAte tadanantaraM ‘sArasvato.ayam, drAviDo.ayam’ iti visheShaGYAnamudeti tathA lakShaNAyAH sAmAnyasvarUpaGYAnAnantarameva jahatyAdivisheShasvarUpa-GYAnAkA~NkShA bhavet. lakShaNAyAH sAmAnyaGYAnaM vinA jahatyAdivisheShaGYAnaM na sambhavet. tasmAllakShaNAYAH sAmAnyasvarUpaM pradarshayitvA tato jahatyAdivisheShasvarUpaM tattallakShaNAdivarNanapUrvakaM bodhayantu bhavantaH iti.
(422) gurottaram – shaktilakShaNAkhyavR^ittidvayanirdeshaH –
he saumya! ‘ekAgryeNa shR^iNu mama vAkyam. lakShaNAM tadbhedAmshcha jAnIyAH. padasyArthena saha yaH saMbandhastasya’ 1-vR^ittiH iti saMGYA. sA cha vR^ittiH
————————————
1- vatsasya gavA saha saMbandho.asti. tena saMbandhena sa vatsaH vahnInAM gavAM madhye vartamAnAM svamAtaraM vivichya GYAtvA tannikaTamupasarpati. saMbandhaM vinA pravR^ittirna bhavet. tayA pravR^ittyA vatsasya goshcha janyajanakabhAvarUpaH saMbandho.avagamyate. tAdR^ishajanyajanakabhAvarUpasaMbandhasya GYAnaM prati hetubhUtA vatsapravR^ittirapi saMbandha ityabhidIyate.
evameva shabdAnAM svasvArthe pravR^ittirapi na tayoH (shabdArthayoH) kashchana saMbandhaM vinA na bhavet. tathA cha shabdasya svavAchyArthena saha vAchyavAchakabhAvarUpaH saMbandhaH; lakShyArthena saha lakShyalakShakabhAvarUpaH saMbandhashchAvagamyete. dvividho.apyayaM saMbandhaH smAryasmArakabhAvarUpaH saMbandha ityabhidhIyate.
(1) vAchyarUpaH athavA lakShyarUpo.arthaH padena smaraNayogyo bhavati. tasmAdarthaH smArya ityuchyate. (2) vAchakarUpaH athavA lakShakarUpaH shabdaH tasyArthasya smAraNe yogyo bhavati, tasmAchChabdhaH smAraka iti kIrtyate. tasmAchChabdArthayoH parasparaM smArakasmAryabhAvarUpaH saMbandho.asti. tAdR^ishasaMbandhasya GYAnaM prati hetubhUtA shabdasya svArthe yA pravR^ittiH sApi shabdasyArthena saha saMbandha iti varNyate. tAdR^ishapravR^ittirUpasaMbandha eva shabdasya vR^ittirityuchyate. tAdR^IshavR^ittirUpaH saMbandhaH kvachit shaktirUpaH. kvachillakShaN-ArUpashcha bhavati.
idamatra prasa~NgAdavadheyam – (1) vedAntashAstre vR^ittishabdaH antaHkaraNasya athavA avidyAyAH pariNAmasya saMGYA. (2) vartanamathavA sthitirapi vR^ittirityuchyate kvachit? (3)jIvanamapi vR^ittirityabhidhIyate. prANavyApAro.api vR^ittiriti varNyate. (5) vyAkaraNashAstrasya kashchana vibhAgo.api vR^ittirityAkhyAyate. eShvartheShu madhye shabdasyArthena saMbandharUpA vR^ittirevAsmin shAstre vR^ittishabdasyArthatvena grahItuM yogyA, nAnyorthaH.
hatī lakṣaṇā, (3) bhāgatyāgarūpā lakṣaṇā iti trividhāṃ lakṣaṇāmāhuḥ. tatrādyaṃ dvayaṃ mahāvākyārthajñāne nopayujyate. mahāvākyaṃ hi bhāgatyāgalakṣaṇayā boddhurnijasvarūpabhūtam brahma bodhayati.
(421) lakṣaṇāyāḥ sāmānyasvarūpaṃ nivedanīyamiti śiṣyapraśnaḥ –
śiṣyaḥ pṛcchati – ‘svāmin! sāmānyajñānānantaraṃ hi viśeṣajijñāsā bhavati. yathā ‘brāhmaṇo’yam’ hi sāmānyato jñāte tadanantaraṃ ‘sārasvato’yam, drāviḍo’yam’ iti viśeṣajñānamudeti tathā lakṣaṇāyāḥ sāmānyasvarūpajñānānantarameva jahatyādiviśeṣasvarūpajñānākāṅkṣā bhavet. lakṣaṇāyāḥ sāmānyajñānaṃ vinā jahatyādiviśeṣajñānaṃ na sambhavet. tasmāllakṣaṇāẏāḥ sāmānyasvarūpaṃ pradarśayitvā tato jahatyādiviśeṣasvarūpaṃ tattallakṣaṇādivarṇanapūrvakaṃ bodhayantu bhavantaḥ iti.
(422) gurottaram – śaktilakṣaṇākhyavṛttidvayanirdeśaḥ –
he saumya! ‘ekāgryeṇa śṛṇu mama vākyam. lakṣaṇāṃ tadbhedāmśca jānīyāḥ. padasyārthena saha yaḥ saṃbandhastasya’ 1-vṛttiḥ iti saṃjñā. sā ca vṛttiḥ
————————————
1- vatsasya gavā saha saṃbandho’sti. tena saṃbandhena sa vatsaḥ vahnīnāṃ gavāṃ madhye vartamānāṃ svamātaraṃ vivicya jñātvā tannikaṭamupasarpati. saṃbandhaṃ vinā pravṛttirna bhavet. tayā pravṛttyā vatsasya gośca janyajanakabhāvarūpaḥ saṃbandho’vagamyate. tādṛśajanyajanakabhāvarūpa-saṃbandhasya jñānaṃ prati hetubhūtā vatsapravṛttirapi saṃbandha ityabhidīyate.
evameva śabdānāṃ svasvārthe pravṛttirapi na tayoḥ (śabdārthayoḥ) kaścana saṃbandhaṃ vinā na bhavet. tathā ca śabdasya svavācyārthena saha vācyavācakabhāvarūpaḥ saṃbandhaḥ; lakṣyārthena saha lakṣyalakṣakabhāvarūpaḥ saṃbandhaścāvagamyete. dvividho’pyayaṃ saṃbandhaḥ smāryasmārakabhāvarūpaḥ saṃbandha ityabhidhīyate.
(1) vācyarūpaḥ athavā lakṣyarūpo’rthaḥ padena smaraṇayogyo bhavati. tasmādarthaḥ smārya ityucyate. (2) vācakarūpaḥ athavā lakṣakarūpaḥ śabdaḥ tasyārthasya smāraṇe yogyo bhavati, tasmācchabdhaḥ smāraka iti kīrtyate. tasmācchabdārthayoḥ parasparaṃ smārakasmāryabhāvarūpaḥ saṃbandho’sti. tādṛśasaṃbandhasya jñānaṃ prati hetubhūtā śabdasya svārthe yā pravṛttiḥ sāpi śabdasyārthena saha saṃbandha iti varṇyate. tādṛśapravṛttirūpasaṃbandha eva śabdasya vṛttirityucyate. tādṝśavṛttirūpaḥ saṃbandhaḥ kvacit śaktirūpaḥ. kvacillakṣaṇārūpaśca bhavati.
idamatra prasaṅgādavadheyam – (1) vedāntaśāstre vṛttiśabdaḥ antaḥkaraṇasya athavā avidyāyāḥ pariṇāmasya saṃjñā. (2) vartanamathavā sthitirapi vṛttirityucyate kvacit? (3)jīvanamapi vṛttirityabhidhīyate. prāṇavyāpāro’pi vṛttiriti varṇyate. (5) vyākaraṇaśāstrasya kaścana vibhāgo’pi vṛttirityākhyāyate. eṣvartheṣu madhye śabdasyārthena saṃbandharūpā vṛttirevāsmin śāstre vṛttiśabdasyārthatvena grahītuṃ yogyā, nānyorthaḥ.
ஹதீ லக்ஷணா, (3) பா⁴க³த்யாக³ரூபா லக்ஷணா இதி த்ரிவிதா⁴ம் லக்ஷணாமாஹு꞉. தத்ராத்³யம் த்³வயம் மஹாவாக்யார்த²ஜ்ஞானே நோபயுஜ்யதே. மஹாவாக்யம் ஹி பா⁴க³த்யாக³லக்ஷணயா போ³த்³து⁴ர்நிஜஸ்வரூபபூ⁴தம் ப்³ரஹ்ம போ³த⁴யதி.
(421) லக்ஷணாயா꞉ ஸாமான்யஸ்வரூபம் நிவேத³னீயமிதி ஶிஷ்யப்ரஶ்ன꞉ –
ஶிஷ்ய꞉ ப்ருச்ச²தி – ‘ஸ்வாமின்! ஸாமான்யஜ்ஞானானந்தரம் ஹி விஶேஷஜிஜ்ஞாஸா ப⁴வதி. யதா² ‘ப்³ராஹ்மணோ(அ)யம்’ ஹி ஸாமான்யதோ ஜ்ஞாதே தத³னந்தரம் ‘ஸாரஸ்வதோ(அ)யம், த்³ராவிடோ³(அ)யம்’ இதி விஶேஷஜ்ஞானமுதே³தி ததா² லக்ஷணாயா꞉ ஸாமான்யஸ்வரூபஜ்ஞானானந்தரமேவ ஜஹத்யாதி³விஶேஷஸ்வரூபஜ்ஞானாகாங்க்ஷா ப⁴வேத். லக்ஷணாயா꞉ ஸாமான்யஜ்ஞானம் வினா ஜஹத்யாதி³விஶேஷஜ்ஞானம் ந ஸம்ப⁴வேத். தஸ்மால்லக்ஷணாஃயா꞉ ஸாமான்யஸ்வரூபம் ப்ரத³ர்ஶயித்வா ததோ ஜஹத்யாதி³விஶேஷஸ்வரூபம் தத்தல்லக்ஷணாதி³வர்ணனபூர்வகம் போ³த⁴யந்து ப⁴வந்த꞉ இதி.
(422) கு³ரோத்தரம் – ஶக்திலக்ஷணாக்²யவ்ருத்தித்³வயநிர்தே³ஶ꞉ –
ஹே ஸௌம்ய! ‘ஏகாக்³ர்யேண ஶ்ருணு மம வாக்யம். லக்ஷணாம் தத்³பே⁴தா³ம்ஶ்ச ஜானீயா꞉. பத³ஸ்யார்தே²ன ஸஹ ய꞉ ஸம்ப³ந்த⁴ஸ்தஸ்ய’ 1-வ்ருத்தி꞉ இதி ஸஞ்ஜ்ஞா. ஸா ச வ்ருத்தி꞉
————————————
1- வத்ஸஸ்ய க³வா ஸஹ ஸம்ப³ந்தோ⁴(அ)ஸ்தி. தேன ஸம்ப³ந்தே⁴ன ஸ வத்ஸ꞉ வஹ்னீனாம் க³வாம் மத்⁴யே வர்தமானாம் ஸ்வமாதரம் விவிச்ய ஜ்ஞாத்வா தந்நிகடமுபஸர்பதி. ஸம்ப³ந்த⁴ம் வினா ப்ரவ்ருத்திர்ன ப⁴வேத். தயா ப்ரவ்ருத்த்யா வத்ஸஸ்ய கோ³ஶ்ச ஜன்யஜனகபா⁴வரூப꞉ ஸம்ப³ந்தோ⁴(அ)வக³ம்யதே. தாத்³ருஶஜன்யஜனகபா⁴வரூபஸம்ப³ந்த⁴ஸ்ய ஜ்ஞானம் ப்ரதி ஹேதுபூ⁴தா வத்ஸப்ரவ்ருத்திரபி ஸம்ப³ந்த⁴ இத்யபி⁴தீ³யதே.
ஏவமேவ ஶப்³தா³னாம் ஸ்வஸ்வார்தே² ப்ரவ்ருத்திரபி ந தயோ꞉ (ஶப்³தா³ர்த²யோ꞉) கஶ்சன ஸம்ப³ந்த⁴ம் வினா ந ப⁴வேத். ததா² ச ஶப்³த³ஸ்ய ஸ்வவாச்யார்தே²ன ஸஹ வாச்யவாசகபா⁴வரூப꞉ ஸம்ப³ந்த⁴꞉; லக்ஷ்யார்தே²ன ஸஹ லக்ஷ்யலக்ஷகபா⁴வரூப꞉ ஸம்ப³ந்த⁴ஶ்சாவக³ம்யேதே. த்³விவிதோ⁴(அ)ப்யயம் ஸம்ப³ந்த⁴꞉ ஸ்மார்யஸ்மாரகபா⁴வரூப꞉ ஸம்ப³ந்த⁴ இத்யபி⁴தீ⁴யதே.
(1) வாச்யரூப꞉ அத²வா லக்ஷ்யரூபோ(அ)ர்த²꞉ பதே³ன ஸ்மரணயோக்³யோ ப⁴வதி. தஸ்மாத³ர்த²꞉ ஸ்மார்ய இத்யுச்யதே. (2) வாசகரூப꞉ அத²வா லக்ஷகரூப꞉ ஶப்³த³꞉ தஸ்யார்த²ஸ்ய ஸ்மாரணே யோக்³யோ ப⁴வதி, தஸ்மாச்ச²ப்³த⁴꞉ ஸ்மாரக இதி கீர்த்யதே. தஸ்மாச்ச²ப்³தா³ர்த²யோ꞉ பரஸ்பரம் ஸ்மாரகஸ்மார்யபா⁴வரூப꞉ ஸம்ப³ந்தோ⁴(அ)ஸ்தி. தாத்³ருஶஸம்ப³ந்த⁴ஸ்ய ஜ்ஞானம் ப்ரதி ஹேதுபூ⁴தா ஶப்³த³ஸ்ய ஸ்வார்தே² யா ப்ரவ்ருத்தி꞉ ஸாபி ஶப்³த³ஸ்யார்தே²ன ஸஹ ஸம்ப³ந்த⁴ இதி வர்ண்யதே. தாத்³ருஶப்ரவ்ருத்திரூபஸம்ப³ந்த⁴ ஏவ ஶப்³த³ஸ்ய வ்ருத்திரித்யுச்யதே. தாத்³ரூஶவ்ருத்திரூப꞉ ஸம்ப³ந்த⁴꞉ க்வசித் ஶக்திரூப꞉. க்வசில்லக்ஷணாரூபஶ்ச ப⁴வதி.
இத³மத்ர ப்ரஸங்கா³த³வதே⁴யம் – (1) வேதா³ந்தஶாஸ்த்ரே வ்ருத்திஶப்³த³꞉ அந்த꞉கரணஸ்ய அத²வா அவித்³யாயா꞉ பரிணாமஸ்ய ஸஞ்ஜ்ஞா. (2) வர்தனமத²வா ஸ்தி²திரபி வ்ருத்திரித்யுச்யதே க்வசித்? (3)ஜீவனமபி வ்ருத்திரித்யபி⁴தீ⁴யதே. ப்ராணவ்யாபாரோ(அ)பி வ்ருத்திரிதி வர்ண்யதே. (5) வ்யாகரணஶாஸ்த்ரஸ்ய கஶ்சன விபா⁴கோ³(அ)பி வ்ருத்திரித்யாக்²யாயதே. ஏஷ்வர்தே²ஷு மத்⁴யே ஶப்³த³ஸ்யார்தே²ன ஸம்ப³ந்த⁴ரூபா வ்ருத்திரேவாஸ்மின் ஶாஸ்த்ரே வ்ருத்திஶப்³த³ஸ்யார்த²த்வேன க்³ரஹீதும் யோக்³யா, நான்யோர்த²꞉