Click ↓ on your preferred language to read on!

विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥவிசாரஸாகர: 

 

Page 289

आक्षेपः —– वर्णसमुदायात्मकपदातिरिक्त शक्त्यभावादीश्वरेच्छैव शक्तिः। वह्नेः स्वरूपातिरिक्तया शक्तिर्नाम नोपलभ्यते। दाहहेतुभूतं वह्निनिष्ठसामर्थ्यमेव वह्नेः शक्तिरिति पूर्वोक्तं न युक्तम्। वह्नौ दाहहेतुत्वं केवलमस्ति। अप्रसिद्धं सामर्थ्यं वह्नौ कल्पयित्वा तस्य दाहकारणत्वकल्पनात् अग्निनिष्ठप्रसिद्ध दाहकारणत्वपरित्यागाच्च न किञ्चिदप्यस्ति प्रयोजनम्। यथा दृष्टान्तेऽग्नौ शक्तिर्नाम न काचिदतिरिक्ता भाति तथा दार्ष्टान्तिके पदेऽपि अक्षरसमुदायात्मकपदस्वरूपातिरिक्ता शक्तिर्न भाति। तादृशशक्त्यङ्गीकारे प्रयोजनं च नास्ति। तस्मान्न्यायमतोक्तेश्वरेच्छारूपा शक्तिरेव युक्ता।

पूर्वोक्ताक्षेपस्य समाधानम् —–

अग्न्यादौ अग्न्याद्यतिरिक्तदाहादिकार्य जननानुकूलसामर्थ्यरूप शक्तिसद्भावकथनम् —–

गुरुरुवाच! हे सोम्य! सति प्रतिबन्धे ज्वलताप्यग्निना दाहो नैव जायते। उत्तेजकसान्निध्ये त्वग्निना संयुक्तः पदार्थः सत्यपि प्रतिबन्धके दह्यते। विनैव शक्तिं केवलाग्नेरेव दाहकारणत्वाङ्गीकारे उत्तेजकसहितप्रतिबन्धक सद्भावदशायां इव, प्रतिबन्धकशून्यकाले इव च उत्तेजकशून्यप्रतिबन्धक सद्भावदशायामपि दाहो नियमेन जायेत। दाहकारणीभूतकेवलाग्नेः तदृश प्रतिबन्धकसद्भावदशायामपि सत्वात्। अस्मन्मते तु अग्निनिष्ठशक्तेः शक्ति सहिताग्नेर्वा दाहहेतुत्वाभ्युपगमान्नायं दोषः। न केवलाग्नेर्दाहहेतुत्वमस्मन्मते। प्रतिबन्धकसद्भावदशायां प्रतिबन्धकेन नाग्नेर्नाशो वा तिरोधानं वा संभवति। किन्त्वग्निनिष्ठशक्तेर्नाशो वा तिरोधानं वा भवति। तस्माद्दाहहेतुभूताग्निशक्तेः, शक्तिविशिष्टाग्नेर्वाऽभावादेव न दाहो जायते। यत्र तु प्रतिबन्धकसमीपे उत्तेजकं नास्ति तत्र प्रतिबन्धकोऽग्निशक्तेर्नाशं वा तिरोधानं वा करोति। उत्तेजकं तु पुनरपि शक्तेरुत्पतिमाविर्भावं वा करोति। तस्मात्सत्यपि प्रतिबन्धके उत्तेजकमाहात्म्यात् दाहकशक्तेः शक्तिविशिष्टाग्नेर्वा सद्भावाद्दाहो जन्यते। इत्थं प्रतिबन्धकेन विनश्यन्ती उत्तेजकेन पुनरुत्पद्यमाना चाग्नेः शक्तिरेव दाहकारणम्। कार्यविरोधि यत् तत्प्रतिबन्धकमित्युच्यते। प्रतिबन्धकसद्भावेऽपि यत् कार्यसाधकं तदुत्तेजकमिति कथ्यते। अग्निविषये प्रतिबन्धकत्वमुत्तेजकत्वं च मणिमन्त्रौषधादीनाम्। मणिमन्त्रौषधादीनां मध्ये

 

Top

 

AkShepaH —– varNasamudAyAtmakapadAtirikta shaktyabhAvAdIshvarechChaiva shaktiH. vahneH svarUpAtiriktayA shaktirnAma nopalabhyate. dAhahetubhUtaM vahniniShThasAmarthyameva vahneH shaktiriti pUrvoktaM na yuktam. vahnau dAhahetutvaM kevalamasti. aprasiddhaM sAmarthyaM vahnau kalpayitvA tasya dAhakAraNatvakalpanAt agniniShThaprasiddha dAhakAraNatvaparityAgAchcha na ki~nchidapyasti prayojanam. yathA dR^iShTAnte.agnau shaktirnAma na kAchidatiriktA bhAti tathA dArShTAntike pade.api akSharasamudAyAtmakapadasvarUpAtiriktA shaktirna bhAti. tAdR^ishashaktya~NgIkAre prayojanaM cha nAsti. tasmAnnyAyamatokteshvarechChArUpA shaktireva yuktA.

pUrvoktAkShepasya samAdhAnam —–

agnyAdau agnyAdyatiriktadAhAdikArya jananAnukUlasAmarthyarUpa shaktisadbhAvakathanam —–

gururuvAcha! he somya! sati pratibandhe jvalatApyagninA dAho naiva jAyate. uttejakasAnnidhye tvagninA saMyuktaH padArthaH satyapi pratibandhake dahyate. vinaiva shaktiM kevalAgnereva dAhakAraNatvA~NgIkAre uttejakasahitapratibandhaka sadbhAvadashAyAM iva, pratibandhakashUnyakAle iva cha uttejakashUnyapratibandhaka sadbhAvadashAyAmapi dAho niyamena jAyeta. dAhakAraNIbhUtakevalAgneH tadR^isha pratibandhakasadbhAvadashAyAmapi satvAt. asmanmate tu agniniShThashakteH shakti sahitAgnervA dAhahetutvAbhyupagamAnnAyaM doShaH. na kevalAgnerdAhahetutvamasmanmate. pratibandhakasadbhAvadashAyAM pratibandhakena nAgnernAsho vA tirodhAnaM vA saMbhavati. kintvagniniShThashakternAsho vA tirodhAnaM vA bhavati. tasmAddAhahetubhUtAgnishakteH, shaktivishiShTAgnervA.abhAvAdeva na dAho jAyate. yatra tu pratibandhakasamIpe uttejakaM nAsti tatra pratibandhako.agnishakternAshaM vA tirodhAnaM vA karoti. uttejakaM tu punarapi shakterutpatimAvirbhAvaM vA karoti. tasmAtsatyapi pratibandhake uttejakamAhAtmyAt dAhakashakteH shaktivishiShTAgnervA sadbhAvAddAho janyate. itthaM pratibandhakena vinashyantI uttejakena punarutpadyamAnA chAgneH shaktireva dAhakAraNam. kAryavirodhi yat tatpratibandhakamityuchyate. pratibandhakasadbhAve.api yat kAryasAdhakaM taduttejakamiti kathyate. agniviShaye pratibandhakatvamuttejakatvaM cha maNimantrauShadhAdInAm. maNimantrauShadhAdInAM madhye

 

Top

 
 

ākṣepaḥ —– varṇasamudāyātmakapadātirikta śaktyabhāvādīśvarecchaiva śaktiḥ. vahneḥ svarūpātiriktayā śaktirnāma nopalabhyate. dāhahetubhūtaṃ vahniniṣṭhasāmarthyameva vahneḥ śaktiriti pūrvoktaṃ na yuktam. vahnau dāhahetutvaṃ kevalamasti. aprasiddhaṃ sāmarthyaṃ vahnau kalpayitvā tasya dāhakāraṇatvakalpanāt agniniṣṭhaprasiddha dāhakāraṇatvaparityāgācca na kiñcidapyasti prayojanam. yathā dṛṣṭānte’gnau śaktirnāma na kācidatiriktā bhāti tathā dārṣṭāntike pade’pi akṣarasamudāyātmakapadasvarūpātiriktā śaktirna bhāti. tādṛśaśaktyaṅgīkāre prayojanaṃ ca nāsti. tasmānnyāyamatokteśvarecchārūpā śaktireva yuktā.

pūrvoktākṣepasya samādhānam —–

agnyādau agnyādyatiriktadāhādikārya jananānukūlasāmarthyarūpa śaktisadbhāvakathanam —–

gururuvāca! he somya! sati pratibandhe jvalatāpyagninā dāho naiva jāyate. uttejakasānnidhye tvagninā saṃyuktaḥ padārthaḥ satyapi pratibandhake dahyate. vinaiva śaktiṃ kevalāgnereva dāhakāraṇatvāṅgīkāre uttejakasahitapratibandhaka sadbhāvadaśāyāṃ iva, pratibandhakaśūnyakāle iva ca uttejakaśūnyapratibandhaka sadbhāvadaśāyāmapi dāho niyamena jāyeta. dāhakāraṇībhūtakevalāgneḥ tadṛśa pratibandhakasadbhāvadaśāyāmapi satvāt. asmanmate tu agniniṣṭhaśakteḥ śakti sahitāgnervā dāhahetutvābhyupagamānnāyaṃ doṣaḥ. na kevalāgnerdāhahetutvamasmanmate. pratibandhakasadbhāvadaśāyāṃ pratibandhakena nāgnernāśo vā tirodhānaṃ vā saṃbhavati. kintvagniniṣṭhaśakternāśo vā tirodhānaṃ vā bhavati. tasmāddāhahetubhūtāgniśakteḥ, śaktiviśiṣṭāgnervā’bhāvādeva na dāho jāyate. yatra tu pratibandhakasamīpe uttejakaṃ nāsti tatra pratibandhako’gniśakternāśaṃ vā tirodhānaṃ vā karoti. uttejakaṃ tu punarapi śakterutpatimāvirbhāvaṃ vā karoti. tasmātsatyapi pratibandhake uttejakamāhātmyāt dāhakaśakteḥ śaktiviśiṣṭāgnervā sadbhāvāddāho janyate. itthaṃ pratibandhakena vinaśyantī uttejakena punarutpadyamānā cāgneḥ śaktireva dāhakāraṇam. kāryavirodhi yat tatpratibandhakamityucyate. pratibandhakasadbhāve’pi yat kāryasādhakaṃ taduttejakamiti kathyate. agniviṣaye pratibandhakatvamuttejakatvaṃ ca maṇimantrauṣadhādīnām. maṇimantrauṣadhādīnāṃ madhye

 

Top

 

ஆக்ஷேப꞉ —– வர்ணஸமுதா³யாத்மகபதா³திரிக்த ஶக்த்யபா⁴வாதீ³ஶ்வரேச்சை²வ ஶக்தி꞉. வஹ்னே꞉ ஸ்வரூபாதிரிக்தயா ஶக்திர்நாம நோபலப்⁴யதே. தா³ஹஹேதுபூ⁴தம் வஹ்னிநிஷ்ட²ஸாமர்த்²யமேவ வஹ்னே꞉ ஶக்திரிதி பூர்வோக்தம் ந யுக்தம். வஹ்னௌ தா³ஹஹேதுத்வம் கேவலமஸ்தி. அப்ரஸித்³த⁴ம் ஸாமர்த்²யம் வஹ்னௌ கல்பயித்வா தஸ்ய தா³ஹகாரணத்வகல்பனாத் அக்³னிநிஷ்ட²ப்ரஸித்³த⁴ தா³ஹகாரணத்வபரித்யாகா³ச்ச ந கிஞ்சித³ப்யஸ்தி ப்ரயோஜனம். யதா² த்³ருஷ்டாந்தே(அ)க்³னௌ ஶக்திர்நாம ந காசித³திரிக்தா பா⁴தி ததா² தா³ர்ஷ்டாந்திகே பதே³(அ)பி அக்ஷரஸமுதா³யாத்மகபத³ஸ்வரூபாதிரிக்தா ஶக்திர்ன பா⁴தி. தாத்³ருஶஶக்த்யங்கீ³காரே ப்ரயோஜனம் ச நாஸ்தி. தஸ்மாந்ந்யாயமதோக்தேஶ்வரேச்சா²ரூபா ஶக்திரேவ யுக்தா.

பூர்வோக்தாக்ஷேபஸ்ய ஸமாதானம் —–

அக்³ன்யாதௌ³ அக்³ன்யாத்³யதிரிக்ததா³ஹாதி³கார்ய ஜனனானுகூலஸாமர்த்²யரூப ஶக்திஸத்³பாவகத²னம் —–

கு³ருருவாச! ஹே ஸோம்ய! ஸதி ப்ரதிப³ந்தே⁴ ஜ்வலதாப்யக்³னினா தா³ஹோ நைவ ஜாயதே. உத்தேஜகஸாந்நித்⁴யே த்வக்³னினா ஸம்யுக்த꞉ பதா³ர்த²꞉ ஸத்யபி ப்ரதிப³ந்த⁴கே த³ஹ்யதே. வினைவ ஶக்திம் கேவலாக்³னேரேவ தா³ஹகாரணத்வாங்கீ³காரே உத்தேஜகஸஹிதப்ரதிப³ந்த⁴க ஸத்³பா⁴வத³ஶாயாம் இவ, ப்ரதிப³ந்த⁴கஶூன்யகாலே இவ ச உத்தேஜகஶூன்யப்ரதிப³ந்த⁴க ஸத்³பா⁴வத³ஶாயாமபி தா³ஹோ நியமேன ஜாயேத. தா³ஹகாரணீபூ⁴தகேவலாக்³னே꞉ தத்³ருஶ ப்ரதிப³ந்த⁴கஸத்³பா⁴வத³ஶாயாமபி ஸத்வாத். அஸ்மன்மதே து அக்³னிநிஷ்ட²ஶக்தே꞉ ஶக்தி ஸஹிதாக்³னேர்வா தா³ஹஹேதுத்வாப்⁴யுபக³மான்னாயம் தோ³ஷ꞉. ந கேவலாக்³னேர்தா³ஹஹேதுத்வமஸ்மன்மதே. ப்ரதிப³ந்த⁴கஸத்³பா⁴வத³ஶாயாம் ப்ரதிப³ந்த⁴கேன நாக்³னேர்நாஶோ வா திரோதா⁴னம் வா ஸம்ப⁴வதி. கிந்த்வக்³னிநிஷ்ட²ஶக்தேர்நாஶோ வா திரோதா⁴னம் வா ப⁴வதி. தஸ்மாத்³தா³ஹஹேதுபூ⁴தாக்³நிஶக்தே꞉, ஶக்திவிஶிஷ்டாக்³னேர்வா(அ)பா⁴வாதே³வ ந தா³ஹோ ஜாயதே. யத்ர து ப்ரதிப³ந்த⁴கஸமீபே உத்தேஜகம் நாஸ்தி தத்ர ப்ரதிப³ந்த⁴கோ(அ)க்³நிஶக்தேர்நாஶம் வா திரோதா⁴னம் வா கரோதி. உத்தேஜகம் து புனரபி ஶக்தேருத்பதிமாவிர்பா⁴வம் வா கரோதி. தஸ்மாத்ஸத்யபி ப்ரதிப³ந்த⁴கே உத்தேஜகமாஹாத்ம்யாத் தா³ஹகஶக்தே꞉ ஶக்திவிஶிஷ்டாக்³னேர்வா ஸத்³பா⁴வாத்³தா³ஹோ ஜன்யதே. இத்த²ம் ப்ரதிப³ந்த⁴கேன வினஶ்யந்தீ உத்தேஜகேன புனருத்பத்³யமானா சாக்³னே꞉ ஶக்திரேவ தா³ஹகாரணம். கார்யவிரோதி⁴ யத் தத்ப்ரதிப³ந்த⁴கமித்யுச்யதே. ப்ரதிப³ந்த⁴கஸத்³பா⁴வே(அ)பி யத் கார்யஸாத⁴கம் தது³த்தேஜகமிதி கத்²யதே. அக்³னிவிஷயே ப்ரதிப³ந்த⁴கத்வமுத்தேஜகத்வம் ச மணிமந்த்ரௌஷதா⁴தீ³னாம். மணிமந்த்ரௌஷதா⁴தீ³னாம் மத்⁴யே

 

Top