Click ↓ on your preferred language to read on!

विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥவிசாரஸாகர: 

                               

Page 288

(आ- ४२३ -४४०) शक्तिलक्षणम् –

(४२३) न्यायमतेन शक्तिलक्षणम् –

‘घटः’ इत्येतत्पदश्रवणमात्रेण सकलकलशरूपस्यार्थस्य ज्ञानं सर्वेषां भवतु’ इतीश्वरेच्छैव न्यायशास्त्रे शक्तिरित्युच्यते।

(४२४) पदनिष्ठमर्थज्ञानोत्पादनसामर्थ्यं पदशक्तिरिति सिद्धान्ते शक्तिलक्षणम् —

(१) घटपदं शृण्वतः कलशरूपार्थबोधजननानुकूलं घटपदनिष्ठं सामर्थ्यमेव घटपदस्य शक्तिः। एवमेव पटपदं शृण्वतः वस्त्ररूपार्थबोधजननानुकूलं पटपदनिष्ठं सामर्थ्यमेव पटपदस्य शक्तिः। एवमेव सर्वपदानां तत्तदर्थबोधजननानुकूलं तत्तद्पदनिष्ठम् सामर्थ्यमेव तत्तद्पदस्य शक्तिरिति ज्ञेय

अत्र दृष्टान्तः — यथा वह्नेः स्वसंबद्धपदार्थदाहजननसामर्थ्यरूपा शक्तिरस्ति तथा श्रोतुः श्रवणेन्द्रियसंयुक्तशब्दस्य स्वसंबद्धार्थज्ञानजननसामर्थ्यरूपा शक्तिरस्ति। अग्नौ दाहकत्वशक्तिवत् जले सेचकत्वं, दाहशान्तिकरत्वं, चूर्णपिण्डीकारकत्वमित्यादि सामर्थ्यमस्ति। तत्सामर्थ्यमेव शक्तिरित्युच्यते। एवं सर्वपदार्थेषु स्वस्वकार्यजननानुकूलं सामर्थ्यमस्ति। तत्सामर्थ्यमेव शक्तिरिति श्रुतिसिद्धान्तः। अयमर्थः मनसि निश्चयेन धार्यः। नैयायिकादिसिद्धान्तस्तु हेयः।

——————————————

तादृशलक्षणावृत्तिबोध्यः शब्दस्य शक्यार्थद्वारा परंपरया संबद्धो योऽर्थः स शब्दस्य लक्षार्थ इत्युच्यते। यथा पितेति शब्दस्य शक्यर्थभूतजनकद्वारा परम्परया संबद्धः यः पितामहरूपोऽर्थः स पितेति शब्दस्य लक्ष्यार्थः। यस्य शब्दस्य येनार्थेन साक्षात्संबन्धं विनैवान्यद्वारा संबन्धो वर्तते तस्य शब्दस्य तेनार्थेन सह परंपरासंबन्ध उच्यते। तथाहि पौत्ररूपतृतीयपुरुषस्य पितामहात्मक प्रथमपुरुषेण सह साक्षात्संबन्धस्य (जन्यजनकभावस्या) भावेऽपि पुत्रस्य स्वपित्रा सह साक्षात् (जन्यजनकभाव) संबन्धोऽस्ति। पितुश्च (स्वपित्रा) पितामहेन सह संबन्धोऽस्ति। तस्मात्पौत्रस्य पितामहेन सह पितृद्वाऱा संबन्धोऽस्ति। अयमेव परंपरासंबन्धः।

तथैव शब्दस्य साक्षात्संबन्धी यः शक्यार्थस्तस्मादन्यः शक्यार्थसंबन्धी च योऽर्थः न तेन सह साक्षात्संबन्धोऽस्ति। अपि तु शब्दस्य शक्तिरूपः संबन्धः शक्यार्थेन सह वर्तते। शक्यार्थस्य च संयोगादिरूपो यः कश्चन संबन्धः वक्तृतात्पर्यविषयभूतेन स्वसंबद्धेनान्येनार्थेन सह वर्तते। तस्माच्छब्दस्य स्वशक्यसंबन्धिनान्यार्थेन सह शक्यार्थद्वारा संबन्धोऽस्ति। अत एव स परंपरासंबन्ध इत्युच्यते। शब्दस्यायमेव परंपरासंबन्धो लक्षणावृत्तिः। यस्य शब्दस्य परंपरासंबन्धो येनार्थेन भवति स तस्य शब्दस्य लक्ष्यार्थः। इत्थं लक्षणावृत्तेः सामान्यलक्षणमुदाहरणं चोक्तम्। जहल्लक्षणादित्रिविधमेदोदाहरणपुपरिष्टात्। ४३०-४३२ आवर्तटिप्पण्यां वक्ष्यते।

Top

 

(A- 423 -440) shaktilakShaNam –

(423) nyAyamatena shaktilakShaNam –

‘ghaTaH’ ityetatpadashravaNamAtreNa sakalakalasharUpasyArthasya GYAnaM sarveShAM bhavatu’ itIshvarechChaiva nyAyashAstre shaktirityuchyate.

(424) padaniShThamarthaGYAnotpAdanasAmarthyaM padashaktiriti siddhAnte shaktilakShaNam —

(1) ghaTapadaM shR^iNvataH kalasharUpArthabodhajananAnukUlaM ghaTapadaniShThaM sAmarthyameva ghaTapadasya shaktiH. evameva paTapadaM shR^iNvataH vastrarUpArthabodhajananAnukUlaM paTapadaniShThaM sAmarthyameva paTapadasya shaktiH. evameva sarvapadAnAM tattadarthabodhajananAnukUlaM tattadpadaniShTham sAmarthyameva tattadpadasya shaktiriti GYeyam.

atra dR^iShTAntaH — yathA vahneH svasaMbaddhapadArthadAhajananasAmarthyarUpA shaktirasti tathA shrotuH shravaNendriyasaMyuktashabdasya svasaMbaddhArthaGYAnajananasAmarthyarUpA shaktirasti. agnau dAhakatvashaktivat jale sechakatvaM, dAhashAntikaratvaM, chUrNapiNDIkArakatvamityAdi sAmarthyamasti. tatsAmarthyameva shaktirityuchyate. evaM sarvapadArtheShu svasvakAryajananAnukUlaM sAmarthyamasti. tatsAmarthyameva shaktiriti shrutisiddhAntaH. ayamarthaH manasi nishchayena dhAryaH. naiyAyikAdisiddhAntastu heyaH.

——————————————

tAdR^ishalakShaNAvR^ittibodhyaH shabdasya shakyArthadvArA paraMparayA saMbaddho yo.arthaH sa shabdasya lakShArtha ityuchyate. yathA piteti shabdasya shakyarthabhUtajanakadvArA paramparayA saMbaddhaH yaH pitAmaharUpo.arthaH sa piteti shabdasya lakShyArthaH. yasya shabdasya yenArthena sAkShAtsaMbandhaM vinaivAnyadvArA saMbandho vartate tasya shabdasya tenArthena saha paraMparAsaMbandha uchyate. tathAhi pautrarUpatR^itIyapuruShasya pitAmahAtmaka prathamapuruSheNa saha sAkShAtsaMbandhasya (janyajanakabhAvasyA) bhAve.api putrasya svapitrA saha sAkShAt (janyajanakabhAva) saMbandho.asti. pitushcha (svapitrA) pitAmahena saha saMbandho.asti. tasmAtpautrasya pitAmahena saha pitR^idvARA saMbandho.asti. ayameva paraMparAsaMbandhaH.

tathaiva shabdasya sAkShAtsaMbandhI yaH shakyArthastasmAdanyaH shakyArthasaMbandhI cha yo.arthaH na tena saha sAkShAtsaMbandho.asti. api tu shabdasya shaktirUpaH saMbandhaH shakyArthena saha vartate. shakyArthasya cha saMyogAdirUpo yaH kashchana saMbandhaH vaktR^itAtparyaviShayabhUtena svasaMbaddhenAnyenArthena saha vartate. tasmAchChabdasya svashakyasaMbandhinAnyArthena saha shakyArthadvArA saMbandho.asti. ata eva sa paraMparAsaMbandha ityuchyate. shabdasyAyameva paraMparAsaMbandho lakShaNAvR^ittiH. yasya shabdasya paraMparAsaMbandho yenArthena bhavati sa tasya shabdasya lakShyArthaH. itthaM lakShaNAvR^itteH sAmAnyalakShaNamudAharaNaM choktam. jahallakShaNAditrividhamedodAharaNapupariShTAt. 430-432 AvartaTippaNyAM vakShyate.

Top

 
 

(ā- 423 -440) śaktilakṣaṇam –

(423) nyāyamatena śaktilakṣaṇam –

‘ghaṭaḥ’ ityetatpadaśravaṇamātreṇa sakalakalaśarūpasyārthasya jñānaṁ sarveṣāṁ bhavatu’ itīśvarecchaiva nyāyaśāstre śaktirityucyate.

(424) padaniṣṭhamarthajñānotpādanasāmarthyaṁ padaśaktiriti siddhānte śaktilakṣaṇam —

(1) ghaṭapadaṁ śṛṇvataḥ kalaśarūpārthabodhajananānukūlaṁ ghaṭapadaniṣṭhaṁ sāmarthyameva ghaṭapadasya śaktiḥ. evameva paṭapadaṁ śṛṇvataḥ vastrarūpārthabodhajananānukūlaṁ paṭapadaniṣṭhaṁ sāmarthyameva paṭapadasya śaktiḥ. evameva sarvapadānāṁ tattadarthabodhajananānukūlaṁ tattadpadaniṣṭham sāmarthyameva tattadpadasya śaktiriti jñeyam.

atra dṛṣṭāntaḥ — yathā vahneḥ svasambaddhapadārthadāhajananasāmarthyarūpā śaktirasti tathā śrotuḥ śravaṇendriyasaṁyuktaśabdasya svasambaddhārthajñānajananasāmarthyarūpā śaktirasti. agnau dāhakatvaśaktivat jale secakatvaṁ, dāhaśāntikaratvaṁ, cūrṇapiṇḍīkārakatvamityādi sāmarthyamasti. tatsāmarthyameva śaktirityucyate. evaṁ sarvapadārtheṣu svasvakāryajananānukūlaṁ sāmarthyamasti. tatsāmarthyameva śaktiriti śrutisiddhāntaḥ. ayamarthaḥ manasi niścayena dhāryaḥ. naiyāyikādisiddhāntastu heyaḥ.

——————————————

tādṛśalakṣaṇāvṛttibodhyaḥ śabdasya śakyārthadvārā paramparayā sambaddho yo’rthaḥ sa śabdasya lakṣārtha ityucyate. yathā piteti śabdasya śakyarthabhūtajanakadvārā paramparayā sambaddhaḥ yaḥ pitāmaharūpo’rthaḥ sa piteti śabdasya lakṣyārthaḥ. yasya śabdasya yenārthena sākṣātsambandhaṁ vinaivānyadvārā sambandho vartate tasya śabdasya tenārthena saha paramparāsambandha ucyate. tathāhi pautrarūpatṛtīyapuruṣasya pitāmahātmaka prathamapuruṣeṇa saha sākṣātsambandhasya (janyajanakabhāvasyā) bhāve’pi putrasya svapitrā saha sākṣāt (janyajanakabhāva) sambandho’sti. pituśca (svapitrā) pitāmahena saha sambandho’sti. tasmātpautrasya pitāmahena saha pitṛdvāṟā sambandho’sti. ayameva paramparāsambandhaḥ.

tathaiva śabdasya sākṣātsambandhī yaḥ śakyārthastasmādanyaḥ śakyārthasambandhī ca yo’rthaḥ na tena saha sākṣātsambandho’sti. api tu śabdasya śaktirūpaḥ sambandhaḥ śakyārthena saha vartate. śakyārthasya ca saṁyogādirūpo yaḥ kaścana sambandhaḥ vaktṛtātparyaviṣayabhūtena svasambaddhenānyenārthena saha vartate. tasmācchabdasya svaśakyasambandhinānyārthena saha śakyārthadvārā sambandho’sti. ata eva sa paramparāsambandha ityucyate. śabdasyāyameva paramparāsambandho lakṣaṇāvṛttiḥ. yasya śabdasya paramparāsambandho yenārthena bhavati sa tasya śabdasya lakṣyārthaḥ. itthaṁ lakṣaṇāvṛtteḥ sāmānyalakṣaṇamudāharaṇaṁ coktam. jahallakṣaṇāditrividhamedodāharaṇapupariṣṭāt. 430-432 āvartaṭippaṇyāṁ vakṣyate.

Top

 

(ஆ- 423 -440) ஶக்திலக்ஷணம் –

(423) ந்யாயமதேன ஶக்திலக்ஷணம் –

‘க⁴ட꞉’ இத்யேதத்பத³ஶ்ரவணமாத்ரேண ஸகலகலஶரூபஸ்யார்த²ஸ்ய ஜ்ஞானம் ஸர்வேஷாம் ப⁴வது’ இதீஶ்வரேச்சை²வ ந்யாயஶாஸ்த்ரே ஶக்திரித்யுச்யதே.

(424) பத³நிஷ்ட²மர்த²ஜ்ஞானோத்பாத³னஸாமர்த்²யம் பத³ஶக்திரிதி ஸித்³தாந்தே ஶக்திலக்ஷணம் —

(1) க⁴டபத³ம் ஶ்ருண்வத꞉ கலஶரூபார்த²போ³த⁴ஜனனானுகூலம் க⁴டபத³நிஷ்ட²ம் ஸாமர்த்²யமேவ க⁴டபத³ஸ்ய ஶக்தி꞉. ஏவமேவ படபத³ம் ஶ்ருண்வத꞉ வஸ்த்ரரூபார்த²போ³த⁴ஜனனானுகூலம் படபத³நிஷ்ட²ம் ஸாமர்த்²யமேவ படபத³ஸ்ய ஶக்தி꞉. ஏவமேவ ஸர்வபதா³னாம் தத்தத³ர்த²போ³த⁴ஜனனானுகூலம் தத்தத்³பத³நிஷ்ட²ம் ஸாமர்த்²யமேவ தத்தத்³பத³ஸ்ய ஶக்திரிதி ஜ்ஞேயம்.

அத்ர த்³ருஷ்டாந்த꞉ — யதா² வஹ்னே꞉ ஸ்வஸம்ப³த்³த⁴பதா³ர்த²தா³ஹஜனனஸாமர்த்²யரூபா ஶக்திரஸ்தி ததா² ஶ்ரோது꞉ ஶ்ரவணேந்த்³ரியஸம்யுக்தஶப்³த³ஸ்ய ஸ்வஸம்ப³த்³தா⁴ர்த²ஜ்ஞானஜனனஸாமர்த்²யரூபா ஶக்திரஸ்தி. அக்³னௌ தா³ஹகத்வஶக்திவத் ஜலே ஸேசகத்வம், தா³ஹஶாந்திகரத்வம், சூர்ணபிண்டீ³காரகத்வமித்யாதி³ ஸாமர்த்²யமஸ்தி. தத்ஸாமர்த்²யமேவ ஶக்திரித்யுச்யதே. ஏவம் ஸர்வபதா³ர்தே²ஷு ஸ்வஸ்வகார்யஜனனானுகூலம் ஸாமர்த்²யமஸ்தி. தத்ஸாமர்த்²யமேவ ஶக்திரிதி ஶ்ருதிஸித்³தா⁴ந்த꞉. அயமர்த²꞉ மனஸி நிஶ்சயேன தா⁴ர்ய꞉. நையாயிகாதி³ஸித்³தா⁴ந்தஸ்து ஹேய꞉.

——————————————

தாத்³ருஶலக்ஷணாவ்ருத்திபோ³த் ஶப்³³ஸ்ய ஶக்யார்த²த்³வாரா பரம்பரயா ஸம்ப³த்³தோயோ(அ)ர்த² ஸ ஶப்³³ஸ்ய லக்ஷார்த² இத்யுச்யதே. யதா² பிதேதி ஶப்³³ஸ்ய ஶக்யர்த²பூதஜனகத்³வாரா பரம்பரயா ஸம்ப³த்³ பிதாமஹரூபோ(அ)ர்த² ஸ பிதேதி ஶப்³³ஸ்ய லக்ஷ்யார்த². யஸ்ய ஶப்³³ஸ்ய யேனார்தே²ன ஸாக்ஷாத்ஸம்ப³ந்தம் வினைவான்யத்³வாரா ஸம்ப³ந்தோவர்ததே தஸ்ய ஶப்³³ஸ்ய தேனார்தே²ன ஸஹ பரம்பராஸம்ப³ந்தஉச்யதே. ததா²ஹி பௌத்ரரூபத்ருதீயபுருஷஸ்ய பிதாமஹாத்மக ப்ரத²மபுருஷேண ஸஹ ஸாக்ஷாத்ஸம்ப³ந்தஸ்ய (ஜன்யஜனகபாவஸ்யா) பாவே(அ)பி புத்ரஸ்ய ஸ்வபித்ரா ஸஹ ஸாக்ஷாத் (ஜன்யஜனகபாவ) ஸம்ப³ந்தோ⁴(அ)ஸ்தி. பிதுஶ்ச (ஸ்வபித்ரா) பிதாமஹேன ஸஹ ஸம்ப³ந்தோ⁴(அ)ஸ்தி. தஸ்மாத்பௌத்ரஸ்ய பிதாமஹேன ஸஹ பித்ருத்³வாறா ஸம்ப³ந்தோ⁴(அ)ஸ்தி. அயமேவ பரம்பராஸம்ப³ந்த.

ததை²வ ஶப்³³ஸ்ய ஸாக்ஷாத்ஸம்ப³ந்தீ ஶக்யார்த²ஸ்தஸ்மாத³ன்ய ஶக்யார்த²ஸம்ப³ந்தீச யோ(அ)ர்த² ந தேன ஸஹ ஸாக்ஷாத்ஸம்ப³ந்தோ⁴(அ)ஸ்தி. அபி து ஶப்³³ஸ்ய ஶக்திரூப ஸம்ப³ந்த ஶக்யார்தே²ன ஸஹ வர்ததே. ஶக்யார்த²ஸ்ய ச ஸம்யோகா³தி³ரூபோ ய கஶ்சன ஸம்ப³ந்த வக்த்ருதாத்பர்யவிஷயபூதேன ஸ்வஸம்ப³த்³தேனான்யேனார்தே²ன ஸஹ வர்ததே. தஸ்மாச்ச²ப்³³ஸ்ய ஸ்வஶக்யஸம்ப³ந்தினான்யார்தே²ன ஸஹ ஶக்யார்த²த்³வாரா ஸம்ப³ந்தோ⁴(அ)ஸ்தி. அத ஏவ ஸ பரம்பராஸம்ப³ந்தஇத்யுச்யதே. ஶப்³³ஸ்யாயமேவ பரம்பராஸம்ப³ந்தோலக்ஷணாவ்ருத்தி. யஸ்ய ஶப்³³ஸ்ய பரம்பராஸம்ப³ந்தோயேனார்தே²ன பவதி ஸ தஸ்ய ஶப்³³ஸ்ய லக்ஷ்யார்த². இத்த²ம் லக்ஷணாவ்ருத்தே ஸாமான்யலக்ஷணமுதா³ஹரணம் சோக்தம். ஜஹல்லக்ஷணாதி³த்ரிவிதமேதோ³தா³ஹரணபுபரிஷ்டாத். 430-432 ஆவர்தடிப்பண்யாம் வக்ஷ்யதே.

 

Top