Click ↓ on your preferred language to read on!
विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:
Page 287
‘शक्तिः’ ‘२-लक्षणा’ इति द्विविधा। तयोः स्वरूपं सलक्षणं वर्ण्यमानं शृणु इति गुरुरवदत्।
————————————-
१- शब्दगतं यत् स्वार्थावबोधनसामर्थ्यं तदेव शब्दस्य शक्तिः इति वर्ण्यते। सा शक्तिरूपा वृत्तिः कपालद्वयमध्यस्थितकपालसंयोगवत्, कार्यकारणात्मकपदार्थद्वयमध्यस्थितसमवायसंबन्धवत्, अथवा तादात्म्यसंबन्धवच्च शब्दार्थयोर्मध्येऽस्ति। तस्मात् सेयं शक्तिः शब्दस्यार्थेन सह विद्यमानः शक्तिवृत्तिरूपः साक्षात्संबन्धो भवति। इयं च साक्षात्संबन्धरूपा शक्तिवृत्तिः (१) योगः (२) रूढिः (३) योगरूढिः इति त्रिविधा।
(१) यस्य शब्दस्य स्वावयवयोगेना (मेलनेना) र्थज्ञानोत्पादन सामर्थ्यमस्ति तस्य शब्दस्य स्वार्थेन सह योगशक्तिरूपः संबन्धोऽस्ति। स संबन्ध एव शब्दस्य योगवृत्तिरिति वर्ण्यते। यथा ‘पादरक्षा‘ इति पदे ‘पाद‘ ‘रक्षा‘ इत्यवयवद्वयमस्ति। तयोर्द्वयोरवयवयोर्योगेन (मेलनेन) कण्टकादिभ्यः पादत्राणयोग्योपानदादिरूपार्थस्य ज्ञानं जायते। तस्मात् ‘पादरक्षा‘ इति पदस्य पादरक्षणयोग्योपानदादिरूपतदर्थेन सह योगशक्तिरूपः संबन्धोऽस्ति।
(२) यस्य पदस्यार्थज्ञानमवयवैर्न जायते, किन्तु अस्य पदस्यायमेवार्थः इत्येवं पदार्थबोधनविषयकः सङ्केतो (परिभाषा) यस्य पदस्य येनार्थेनास्ति, तस्य पदस्य तेनार्थेन सह रूढिशक्तिरूपः संबन्धोऽस्ति। स एव संबन्धः शब्दस्य रूढिवृत्तिः इत्यभिधीयते। यथा ‘उष्णीषः‘ इति पदस्यावयवेभ्यो न कस्याप्यर्थस्य बोधो जायते। किन्तु ‘उष्णीषः‘ इति पदात् शिरोवेष्टनरूपोऽर्थः लोके सङ्केतपूर्वकं ज्ञायते। तथा चोष्णीषयदस्य शिरोवेष्टनरूपार्थेन सह रूढिशक्तिरूपः संबन्धोऽस्ति।
(३) यस्य पदस्यावयवैर्यस्यार्थस्य बोधो जायते तस्य तमिन्नर्थे लौकिकसङ्केतोऽप्यस्ति तस्य पदस्य तेनार्थेन सह योगरूढिरित्युभयरूपा शक्तिरस्ति। यथा ‘अङ्गरक्षा‘ इति पदे ‘अङ्ग‘ ‘रक्षा‘ इत्यवयद्वयमस्ति। तयोर्योगेन (मेलनेन) ‘चोल‘ (कञ्चुक) इत्यर्थस्य ज्ञानं भवति। पादरूपाङ्गस्य रक्षणकत्त्रीं पादुकां बोधयितुमेवेदं पदं प्रयुञ्जीत। अस्मिन् कञ्चुकरूपेऽर्थे ‘अङ्गरक्षा‘ पदस्य लौकिकः सङ्केतोऽप्यस्ति। तस्मात् ‘अङ्गरक्षा‘ पदस्य स्वार्थेन कञ्चुकेन सह योगरूढिरित्युभयरूपशक्तिसंबन्धोऽस्ति। [पङ्कजादिपदमत्रप्रसिद्धोदाहरणं] सेयं शब्दस्य त्रिविधा शक्तिवृत्तिः मुख्यवृत्तिः इत्युच्यते।
शब्दस्य शक्तिवृत्तिरूपसंबन्धाज्ज्ञायमानः शब्दस्य साक्षात्संबन्धी योऽर्थः स शक्यार्थ इति वर्ण्यते। यथा ‘पिता‘ इति शब्दस्य शक्तिवृत्तिरूपः साक्षात्संबन्धः जनकरूपार्थेन सह वर्तते। तस्मात् पिता इति शब्दस्य शाक्तिवृत्तिरूपसंबन्धेन ज्ञातुं योग्यः, साक्षात्संबन्धी च जनकरूपो योऽर्थः सः पितृशब्दस्य शक्यार्थ इति कथ्यते।
(२) शक्यार्थसंबन्धिनि वक्तृतात्पर्यविषयीभृते चार्थान्तरे शब्दस्य यः परंपरासंबन्धः स शब्दस्य लक्षणावृत्तिरित्युच्यते। यथा कृतोद्वाहमङ्गलं पितामहसमीपवर्तिनं पौत्रं प्रति सर्वेभ्यः पूर्वं पितरं नमस्कुरु इत्याप्तवाक्यगतेन पितेति शब्देन पितामहबोधनं लक्षणावृत्या। तत्र शक्यार्थरूपजनकसंबन्धिनि वक्तृपुरुषतात्पर्यविषयीभूते पितामहरूपार्थान्तरे यः पितृशब्दस्य परंपरासंबन्धः स पितेति शब्दस्य लक्षणावृत्तिः।
Top ↑
‘shaktiH’ ‘2-lakShaNA’ iti dvividhA. tayoH svarUpaM salakShaNaM varNyamAnaM shR^iNu iti gururavadat.
————————————-
1- shabdagataM yat svArthAvabodhanasAmarthyaM tadeva shabdasya shaktiH iti varNyate. sA shaktirUpA vR^ittiH kapAladvayamadhyasthita-kapAlasaMyogavat, kAryakAraNAtmakapadArtha-dvayamadhyasthitasamavAyasaMbandhavat, athavA tAdAtmyasaMbandhavachcha shabdArthayormadhye.asti. tasmAt seyaM shaktiH shabdasyArthena saha vidyamAnaH shaktivR^ittirUpaH sAkShAtsaMbandho bhavati. iyaM cha sAkShAtsaMbandharUpA shaktivR^ittiH (1) yogaH (2) rUDhiH (3) yogarUDhiH iti trividhA.
(1) yasya shabdasya svAvayavayogenA (melanenA) rthaGYAnotpAdana sAmarthyamasti tasya shabdasya svArthena saha yogashaktirUpaH saMbandho.asti. sa saMbandha eva shabdasya yogavR^ittiriti varNyate. yathA ‘pAdarakShA’ iti pade ‘pAda’ ‘rakShA’ ityavayavadvayamasti. tayordvayoravayavayoryogena (melanena) kaNTakAdibhyaH pAdatrANayogyopAnadAdirUpArthasya GYAnaM jAyate. tasmAt ‘pAdarakShA’ iti padasya pAdarakShaNayogyopAnadAdirUpa-tadarthena saha yogashaktirUpaH saMbandho.asti.
(2) yasya padasyArthaGYAnamavayavairna jAyate, kintu asya padasyAyamevArthaH ityevaM padArthabodhanaviShayakaH sa~Nketo (paribhAShA) yasya padasya yenArthenAsti, tasya padasya tenArthena saha rUDhishaktirUpaH saMbandho.asti. sa eva saMbandhaH shabdasya rUDhivR^ittiH ityabhidhIyate. yathA ‘uShNIShaH’ iti padasyAvayavebhyo na kasyApyarthasya bodho jAyate. kintu ‘uShNIShaH’ iti padAt shiroveShTanarUpo.arthaH loke sa~NketapUrvakaM GYAyate. tathA choShNIShayadasya shiroveShTanarUpArthena saha rUDhishaktirUpaH saMbandho.asti.
(3) yasya padasyAvayavairyasyArthasya bodho jAyate tasya taminnarthe laukikasa~Nketo.apyasti tasya padasya tenArthena saha yogarUDhirityubhayarUpA shaktirasti. yathA ‘a~NgarakShA’ iti pade ‘a~Nga’ ‘rakShA’ ityavayadvayamasti. tayoryogena (melanena) ‘chola’ (ka~nchuka) ityarthasya GYAnaM bhavati. pAdarUpA~Ngasya rakShaNakattrIM pAdukAM bodhayitumevedaM padaM prayu~njIta. asmin ka~nchukarUpe.arthe ‘a~NgarakShA’ padasya laukikaH sa~Nketo.apyasti. tasmAt ‘a~NgarakShA’ padasya svArthena ka~nchukena saha yogarUDhirityubhayarUpashaktisaMbandho.asti. [pa~NkajAdipadamatraprasiddhodAharaNaM] seyaM shabdasya trividhA shaktivR^ittiH mukhyavR^ittiH ityuchyate.
shabdasya shaktivR^ittirUpasaMbandhAjGYAyamAnaH shabdasya sAkShAtsaMbandhI yo.arthaH sa shakyArtha iti varNyate. yathA ‘pitA’ iti shabdasya shaktivR^ittirUpaH sAkShAtsaMbandhaH janakarUpArthena saha vartate. tasmAt pitA iti shabdasya shaaktivR^ittirUpasaMbandhena GYAtuM yogyaH, sAkShAtsaMbandhI cha janakarUpo yo.arthaH saH pitR^ishabdasya shakyArtha iti kathyate.
(2) shakyArthasaMbandhini vaktR^itAtparyaviShayIbhR^ite chArthAntare shabdasya yaH paraMparAsaMbandhaH sa shabdasya lakShaNAvR^ittirityuchyate. yathA kR^itodvAhama~NgalaM pitAmahasamIpavartinaM pautraM prati sarvebhyaH pUrvaM pitaraM namaskuru ityAptavAkyagatena piteti shabdena pitAmahabodhanaM lakShaNAvR^ityA. tatra shakyArtharUpajanakasaMbandhini vaktR^ipuruShatAtparyaviShayIbhUte pitAmaharUpArthAntare yaH pitR^ishabdasya paraMparAsaMbandhaH sa piteti shabdasya lakShaNAvR^ittiH.
‘śaktiḥ’ ‘2-lakṣaṇā’ iti dvividhā. tayoḥ svarūpaṁ salakṣaṇaṁ varṇyamānaṁ śṛṇu iti gururavadat.
————————————-
1- śabdagataṁ yat svārthāvabodhanasāmarthyaṁ tadeva śabdasya śaktiḥ iti varṇyate. sā śaktirūpā vṛttiḥ kapāladvayamadhyasthitakapālasaṁyogavat, kāryakāraṇātmakapadārthadvayamadhyasthitasamavāyasambandhavat, athavā tādātmyasambandhavacca śabdārthayormadhye’sti. tasmāt seyaṁ śaktiḥ śabdasyārthena saha vidyamānaḥ śaktivṛttirūpaḥ sākṣātsambandho bhavati. iyaṁ ca sākṣātsambandharūpā śaktivṛttiḥ (1) yogaḥ (2) rūḍhiḥ (3) yogarūḍhiḥ iti trividhā.
(1) yasya śabdasya svāvayavayogenā (melanenā) rthajñānotpādana sāmarthyamasti tasya śabdasya svārthena saha yogaśaktirūpaḥ sambandho’sti. sa sambandha eva śabdasya yogavṛttiriti varṇyate. yathā ‘pādarakṣā’ iti pade ‘pāda’ ‘rakṣā’ ityavayavadvayamasti. tayordvayoravayavayoryogena (melanena) kaṇṭakādibhyaḥ pādatrāṇayogyopānadādirūpārthasya jñānaṁ jāyate. tasmāt ‘pādarakṣā’ iti padasya pādarakṣaṇayogyopānadādirūpatadarthena saha yogaśaktirūpaḥ sambandho’sti.
(2) yasya padasyārthajñānamavayavairna jāyate, kintu asya padasyāyamevārthaḥ ityevaṁ padārthabodhanaviṣayakaḥ saṅketo (paribhāṣā) yasya padasya yenārthenāsti, tasya padasya tenārthena saha rūḍhiśaktirūpaḥ sambandho’sti. sa eva sambandhaḥ śabdasya rūḍhivṛttiḥ ityabhidhīyate. yathā ‘uṣṇīṣaḥ’ iti padasyāvayavebhyo na kasyāpyarthasya bodho jāyate. kintu ‘uṣṇīṣaḥ’ iti padāt śiroveṣṭanarūpo’rthaḥ loke saṅketapūrvakaṁ jñāyate. tathā coṣṇīṣayadasya śiroveṣṭanarūpārthena saha rūḍhiśaktirūpaḥ sambandho’sti.
(3) yasya padasyāvayavairyasyārthasya bodho jāyate tasya taminnarthe laukikasaṅketo’pyasti tasya padasya tenārthena saha yogarūḍhirityubhayarūpā śaktirasti. yathā ‘aṅgarakṣā’ iti pade ‘aṅga’ ‘rakṣā’ ityavayadvayamasti. tayoryogena (melanena) ‘cola’ (kañcuka) ityarthasya jñānaṁ bhavati. pādarūpāṅgasya rakṣaṇakattrīṁ pādukāṁ bodhayitumevedaṁ padaṁ prayuñjīta. asmin kañcukarūpe’rthe ‘aṅgarakṣā’ padasya laukikaḥ saṅketo’pyasti. tasmāt ‘aṅgarakṣā’ padasya svārthena kañcukena saha yogarūḍhirityubhayarūpaśaktisambandho’sti. [paṅkajādipadamatraprasiddhodāharaṇaṁ] seyaṁ śabdasya trividhā śaktivṛttiḥ mukhyavṛttiḥ ityucyate.
śabdasya śaktivṛttirūpasambandhājjñāyamānaḥ śabdasya sākṣātsambandhī yo’rthaḥ sa śakyārtha iti varṇyate. yathā ‘pitā’ iti śabdasya śaktivṛttirūpaḥ sākṣātsambandhaḥ janakarūpārthena saha vartate. tasmāt pitā iti śabdasya śāktivṛttirūpasambandhena jñātuṁ yogyaḥ, sākṣātsambandhī ca janakarūpo yo’rthaḥ saḥ pitṛśabdasya śakyārtha iti kathyate.
(2) śakyārthasambandhini vaktṛtātparyaviṣayībhṛte cārthāntare śabdasya yaḥ paramparāsambandhaḥ sa śabdasya lakṣaṇāvṛttirityucyate. yathā kṛtodvāhamaṅgalaṁ pitāmahasamīpavartinaṁ pautraṁ prati sarvebhyaḥ pūrvaṁ pitaraṁ namaskuru ityāptavākyagatena piteti śabdena pitāmahabodhanaṁ lakṣaṇāvṛtyā. tatra śakyārtharūpajanakasambandhini vaktṛpuruṣatātparyaviṣayībhūte pitāmaharūpārthāntare yaḥ pitṛśabdasya paramparāsambandhaḥ sa piteti śabdasya lakṣaṇāvṛttiḥ.
‘ஶக்தி꞉’ ‘2-லக்ஷணா’ இதி த்³விவிதா⁴. தயோ꞉ ஸ்வரூபம் ஸலக்ஷணம் வர்ண்யமானம் ஶ்ருணு இதி கு³ருரவத³த்.
————————————-
1- ஶப்³த³க³தம் யத் ஸ்வார்தா²வபோ³த⁴னஸாமர்த்²யம் ததே³வ ஶப்³த³ஸ்ய ஶக்தி꞉ இதி வர்ண்யதே. ஸா ஶக்திரூபா வ்ருத்தி꞉ கபாலத்³வயமத்⁴யஸ்தி²தகபாலஸம்யோக³வத், கார்யகாரணாத்மகபதா³ர்த²த்³வயமத்⁴யஸ்தி²தஸமவாயஸம்ப³ந்த⁴வத், அத²வா தாதா³த்ம்யஸம்ப³ந்த⁴வச்ச ஶப்³தா³ர்த²யோர்மத்⁴யே(அ)ஸ்தி. தஸ்மாத் ஸேயம் ஶக்தி꞉ ஶப்³த³ஸ்யார்தே²ன ஸஹ வித்³யமான꞉ ஶக்திவ்ருத்திரூப꞉ ஸாக்ஷாத்ஸம்ப³ந்தோ⁴ ப⁴வதி. இயம் ச ஸாக்ஷாத்ஸம்ப³ந்த⁴ரூபா ஶக்திவ்ருத்தி꞉ (1) யோக³꞉ (2) ரூடி⁴꞉ (3) யோக³ரூடி⁴꞉ இதி த்ரிவிதா⁴.
(1) யஸ்ய ஶப்³த³ஸ்ய ஸ்வாவயவயோகே³னா (மேலனேனா) ர்த²ஜ்ஞானோத்பாத³ன ஸாமர்த்²யமஸ்தி தஸ்ய ஶப்³த³ஸ்ய ஸ்வார்தே²ன ஸஹ யோக³ஶக்திரூப꞉ ஸம்ப³ந்தோ⁴(அ)ஸ்தி. ஸ ஸம்ப³ந்த⁴ ஏவ ஶப்³த³ஸ்ய யோக³வ்ருத்திரிதி வர்ண்யதே. யதா² ‘பாத³ரக்ஷா‘ இதி பதே³ ‘பாத³’ ‘ரக்ஷா‘ இத்யவயவத்³வயமஸ்தி. தயோர்த்³வயோரவயவயோர்யோகே³ன (மேலனேன) கண்டகாதி³ப்⁴ய꞉ பாத³த்ராணயோக்³யோபானதா³தி³ரூபார்த²ஸ்ய ஜ்ஞானம் ஜாயதே. தஸ்மாத் ‘பாத³ரக்ஷா‘ இதி பத³ஸ்ய பாத³ரக்ஷணயோக்³யோபானதா³தி³ரூபதத³ர்தே²ன ஸஹ யோக³ஶக்திரூப꞉ ஸம்ப³ந்தோ⁴(அ)ஸ்தி.
(2) யஸ்ய பத³ஸ்யார்த²ஜ்ஞானமவயவைர்ன ஜாயதே, கிந்து அஸ்ய பத³ஸ்யாயமேவார்த²꞉ இத்யேவம் பதா³ர்த²போ³த⁴னவிஷயக꞉ ஸங்கேதோ (பரிபா⁴ஷா) யஸ்ய பத³ஸ்ய யேனார்தே²னாஸ்தி, தஸ்ய பத³ஸ்ய தேனார்தே²ன ஸஹ ரூடி⁴ஶக்திரூப꞉ ஸம்ப³ந்தோ⁴(அ)ஸ்தி. ஸ ஏவ ஸம்ப³ந்த⁴꞉ ஶப்³த³ஸ்ய ரூடி⁴வ்ருத்தி꞉ இத்யபி⁴தீ⁴யதே. யதா² ‘உஷ்ணீஷ꞉‘ இதி பத³ஸ்யாவயவேப்⁴யோ ந கஸ்யாப்யர்த²ஸ்ய போ³தோ⁴ ஜாயதே. கிந்து ‘உஷ்ணீஷ꞉‘ இதி பதா³த் ஶிரோவேஷ்டனரூபோ(அ)ர்த²꞉ லோகே ஸங்கேதபூர்வகம் ஜ்ஞாயதே. ததா² சோஷ்ணீஷயத³ஸ்ய ஶிரோவேஷ்டனரூபார்தே²ன ஸஹ ரூடி⁴ஶக்திரூப꞉ ஸம்ப³ந்தோ⁴(அ)ஸ்தி.
(3) யஸ்ய பத³ஸ்யாவயவைர்யஸ்யார்த²ஸ்ய போ³தோ⁴ ஜாயதே தஸ்ய தமின்னர்தே² லௌகிகஸங்கேதோ(அ)ப்யஸ்தி தஸ்ய பத³ஸ்ய தேனார்தே²ன ஸஹ யோக³ரூடி⁴ரித்யுப⁴யரூபா ஶக்திரஸ்தி. யதா² ‘அங்க³ரக்ஷா‘ இதி பதே³ ‘அங்க³’ ‘ரக்ஷா‘ இத்யவயத்³வயமஸ்தி. தயோர்யோகே³ன (மேலனேன) ‘சோல‘ (கஞ்சுக) இத்யர்த²ஸ்ய ஜ்ஞானம் ப⁴வதி. பாத³ரூபாங்க³ஸ்ய ரக்ஷணகத்த்ரீம் பாது³காம் போ³த⁴யிதுமேவேத³ம் பத³ம் ப்ரயுஞ்ஜீத. அஸ்மின் கஞ்சுகரூபே(அ)ர்தே² ‘அங்க³ரக்ஷா‘ பத³ஸ்ய லௌகிக꞉ ஸங்கேதோ(அ)ப்யஸ்தி. தஸ்மாத் ‘அங்க³ரக்ஷா‘ பத³ஸ்ய ஸ்வார்தே²ன கஞ்சுகேன ஸஹ யோக³ரூடி⁴ரித்யுப⁴யரூபஶக்திஸம்ப³ந்தோ⁴(அ)ஸ்தி. [பங்கஜாதி³பத³மத்ரப்ரஸித்³தோ⁴தா³ஹரணம்] ஸேயம் ஶப்³த³ஸ்ய த்ரிவிதா⁴ ஶக்திவ்ருத்தி꞉ முக்²யவ்ருத்தி꞉ இத்யுச்யதே.
ஶப்³த³ஸ்ய ஶக்திவ்ருத்திரூபஸம்ப³ந்தா⁴ஜ்ஜ்ஞாயமான꞉ ஶப்³த³ஸ்ய ஸாக்ஷாத்ஸம்ப³ந்தீ⁴ யோ(அ)ர்த²꞉ ஸ ஶக்யார்த² இதி வர்ண்யதே. யதா² ‘பிதா‘ இதி ஶப்³த³ஸ்ய ஶக்திவ்ருத்திரூப꞉ ஸாக்ஷாத்ஸம்ப³ந்த⁴꞉ ஜனகரூபார்தே²ன ஸஹ வர்ததே. தஸ்மாத் பிதா இதி ஶப்³த³ஸ்ய ஶாக்திவ்ருத்திரூபஸம்ப³ந்தே⁴ன ஜ்ஞாதும் யோக்³ய꞉, ஸாக்ஷாத்ஸம்ப³ந்தீ⁴ ச ஜனகரூபோ யோ(அ)ர்த²꞉ ஸ꞉ பித்ருஶப்³த³ஸ்ய ஶக்யார்த² இதி கத்²யதே.
(2) ஶக்யார்த²ஸம்ப³ந்தி⁴னி வக்த்ருதாத்பர்யவிஷயீப்⁴ருதே சார்தா²ந்தரே ஶப்³த³ஸ்ய ய꞉ பரம்பராஸம்ப³ந்த⁴꞉ ஸ ஶப்³த³ஸ்ய லக்ஷணாவ்ருத்திரித்யுச்யதே. யதா² க்ருதோத்³வாஹமங்க³லம் பிதாமஹஸமீபவர்தினம் பௌத்ரம் ப்ரதி ஸர்வேப்⁴ய꞉ பூர்வம் பிதரம் நமஸ்குரு இத்யாப்தவாக்யக³தேன பிதேதி ஶப்³தே³ன பிதாமஹபோ³த⁴னம் லக்ஷணாவ்ருத்யா. தத்ர ஶக்யார்த²ரூபஜனகஸம்ப³ந்தி⁴னி வக்த்ருபுருஷதாத்பர்யவிஷயீபூ⁴தே பிதாமஹரூபார்தா²ந்தரே ய꞉ பித்ருஶப்³த³ஸ்ய பரம்பராஸம்ப³ந்த⁴꞉ ஸ பிதேதி ஶப்³த³ஸ்ய லக்ஷணாவ்ருத்தி꞉.