Click ↓ on your preferred language to read on!

विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥவிசாரஸாகர: 

Previous page                               Next page

Page 285

बुद्धिर्न जायत एव। यथा अपरोक्षतया मिथेति ज्ञाते रज्जुसर्पे सत्यत्वबुद्धिः पुनर्नोदेति तथा ज्ञानिनः पुनरपि विषये सत्यत्वबुद्धिर्न जायते। इत्थम् ज्ञानिनो रागस्योत्पत्तिर्वैराग्यस्य निवृत्तिश्च न संभवतः। तस्माज्ज्ञानिनो वैराग्यं दृढं भवति।

(३) विषयदोषदृष्टिजन्यमज्ञानिनो वैराग्यं तु कालेन दूरीभवेत्। तथाहि, यस्मिन् विषये दोषदृष्टिर्जायते तस्मिन्नेव विषये कालान्तरे सम्यक्त्वबुद्धिर्भवति। यथा सर्वेषां पुरुषाणां पशुधर्मान्ते, स्त्रीविषये दोषदृष्टिर्जायते, पुनश्च क्षणान्तरे तस्यां सम्यक्त्वबुद्धिरपि जायते; तद्वत्। तथा च यदा दोषदृष्टिर्दूरीभवति, तदा वैराग्यमपि दूरीभवति। तस्मादज्ञानिनो दृढं १-वैराग्यं नास्ति।

इत्थं रागवैराग्ये क्रमेणाज्ञानिनो ज्ञानिनश्च लिन्ङ्गत्वेनोक्ते। अन्यदप्यज्ञानिज्ञानिनोश्चिह्नमुच्यते – यथा प्रासादोपरि गजादिमूर्तिरूपं चिह्नमस्ति तथा (१) बन्धधामन्यज्ञानिनोऽन्तःकरणे साक्ष्यरूपा मूर्तिर्वर्तते; (२) मोक्षधामानि ज्ञानिनोऽन्तःकरणे साक्षिऱुपा मूर्तिर्वर्तते। साक्षिणो विषयभूतः प्रपञ्चः साक्ष्य इति कथ्यते। (१) साक्ष्यरूपा मूर्तिर्मलिना। साक्षिरूपा मूर्तिः शुद्धा। तत्र साक्ष्यरूपमूर्तावासक्तो रागी। साक्षिरूपमूर्तावासक्तस्त्यागी विरागी च। चञ्चलं भ्रमरूपं जगद्यो निजस्वरूपमिति मन्यते सः दुःखस्वरूपे कूपे निमज्जति । अचञ्चलं ब्रह्मैव निजस्वरूपमिति यो मन्यते स आनन्दस्वरूपो भवति।

(आ- ४२०-४६२) महावाक्यार्थज्ञानम् –

(आ- ४२०-४४२) लक्षणानिरूपणम् –

(आ – ४२०) त्रिविधलक्षणानिर्देशः –

पूर्वस्मिन् ३२७ आवर्ते भागत्यागलक्षणा प्रपञ्चिता। तत्र हेतुवर्णनायेदानीं लक्षणाभेदः कथ्यते। पण्डिता हि (१) जहती लक्षणा, (२) अज –

————————————————————————–

१- अज्ञानिनो दृढवैराग्यं न भवतीत्ययमभिप्रायः भगवता भगवद्गीतायां ” विषया विनिवर्तन्ते निराहारस्य देहिनः । रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥ ” (२-५९) इत्युक्तम्।

निराहारस्य = बाह्यविषयत्यागिनो जिज्ञासोर्विषयेषु स्थूलरागो निवर्तते। परं तु रसशब्दवाच्यः वासनारूपो यः सूक्ष्मरागः सोऽपि परब्रह्मापरोक्षज्ञानेन निवर्तते इत्यर्थः।

Top

 

buddhirna jAyata eva. yathA aparokShatayA mitheti GYAte rajjusarpe satyatvabuddhiH punarnodeti tathA GYAninaH punarapi viShaye satyatvabuddhirna jAyate. ittham GYAnino rAgasyotpattirvairAgyasya nivR^ittishcha na saMbhavataH. tasmAjGYAnino vairAgyaM dR^iDhaM bhavati.

(3) viShayadoShadR^iShTijanyamaGYAnino vairAgyaM tu kAlena dUrIbhavet. tathAhi, yasmin viShaye doShadR^iShTirjAyate tasminneva viShaye kAlAntare samyaktvabuddhirbhavati. yathA sarveShAM puruShANAM pashudharmAnte, strIviShaye doShadR^iShTirjAyate, punashcha kShaNAntare tasyAM samyaktvabuddhirapi jAyate; tadvat. tathA cha yadA doShadR^iShTirdUrIbhavati, tadA vairAgyamapi dUrIbhavati. tasmAdaGYAnino dR^iDhaM 1- vairAgyaM nAsti.

itthaM rAgavairAgye krameNAGYAnino GYAninashcha lin~Ngatvenokte. anyadapyaGYAniGYAninoshchihnamuchyate – yathA prAsAdopari gajAdimUrtirUpaM chihnamasti tathA (1) bandhadhAmanyaGYAnino.antaHkaraNe sAkShyarUpA mUrtirvartate; (2) mokShadhAmAni GYAnino.antaHkaraNe sAkShiRupA mUrtirvartate. sAkShiNo viShayabhUtaH prapa~nchaH sAkShya iti kathyate. (1) sAkShyarUpA mUrtirmalinA. sAkShirUpA mUrtiH shuddhA. tatra sAkShyarUpamUrtAvAsakto rAgI. sAkShirUpamUrtAvAsaktastyAgI virAgI cha. cha~nchalaM bhramarUpaM jagadyo nijasvarUpamiti manyate saH duHkhasvarUpe kUpe nimajjati . acha~nchalaM brahmaiva nijasvarUpamiti yo manyate sa AnandasvarUpo bhavati.

(A- 420-462) mahAvAkyArthaGYAnam –

(A- 420-442) lakShaNAnirUpaNam –

(A – 420) trividhalakShaNAnirdeshaH –

pUrvasmin 327 Avarte bhAgatyAgalakShaNA prapa~nchitA. tatra hetuvarNanAyedAnIM lakShaNAbhedaH kathyate. paNDitA hi (1) jahatI lakShaNA, (2) aja –

————————————————————————–

1- aGYAnino dR^iDhavairAgyaM na bhavatItyayamabhiprAyaH bhagavatA bhagavadgItAyAM ” viShayA vinivartante nirAhArasya dehinaH . rasavarjaM raso.apyasya paraM dR^iShTvA nivartate .. ” (2-59) ityuktam.

nirAhArasya = bAhyaviShayatyAgino jiGYAsorviShayeShu sthUlarAgo nivartate. paraM tu rasashabdavAchyaH vAsanArUpo yaH sUkShmarAgaH so.api parabrahmAparokShaGYAnena nivartate ityarthaH.

Top

 
 

buddhirna jāyata eva. yathā aparokṣatayā mitheti jñāte rajjusarpe satyatvabuddhiḥ punarnodeti tathā jñāninaḥ punarapi viṣaye satyatvabuddhirna jāyate. ittham jñānino rāgasyotpattirvairāgyasya nivṛttiśca na saṃbhavataḥ. tasmājjñānino vairāgyaṃ dṛḍhaṃ bhavati.

(3) viṣayadoṣadṛṣṭijanyamajñānino vairāgyaṃ tu kālena dūrībhavet. tathāhi, yasmin viṣaye doṣadṛṣṭirjāyate tasminneva viṣaye kālāntare samyaktvabuddhirbhavati. yathā sarveṣāṃ puruṣāṇāṃ paśudharmānte, strīviṣaye doṣadṛṣṭirjāyate, punaśca kṣaṇāntare tasyāṃ samyaktvabuddhirapi jāyate; tadvat. tathā ca yadā doṣadṛṣṭirdūrībhavati, tadā vairāgyamapi dūrībhavati. tasmādajñānino dṛḍhaṃ 1- vairāgyaṃ nāsti.

itthaṃ rāgavairāgye krameṇājñānino jñāninaśca linṅgatvenokte. anyadapyajñānijñāninościhnamucyate – yathā prāsādopari gajādimūrtirūpaṃ cihnamasti tathā (1) bandhadhāmanyajñānino’ntaḥkaraṇe sākṣyarūpā mūrtirvartate; (2) mokṣadhāmāni jñānino’ntaḥkaraṇe sākṣiṟupā mūrtirvartate. sākṣiṇo viṣayabhūtaḥ prapañcaḥ sākṣya iti kathyate. (1) sākṣyarūpā mūrtirmalinā. sākṣirūpā mūrtiḥ śuddhā. tatra sākṣyarūpamūrtāvāsakto rāgī. sākṣirūpamūrtāvāsaktastyāgī virāgī ca. cañcalaṃ bhramarūpaṃ jagadyo nijasvarūpamiti manyate saḥ duḥkhasvarūpe kūpe nimajjati . acañcalaṃ brahmaiva nijasvarūpamiti yo manyate sa ānandasvarūpo bhavati.

(ā- 420-462) mahāvākyārthajñānam –

(ā- 420-442) lakṣaṇānirūpaṇam –

(ā – 420) trividhalakṣaṇānirdeśaḥ –

pūrvasmin 327 āvarte bhāgatyāgalakṣaṇā prapañcitā. tatra hetuvarṇanāyedānīṃ lakṣaṇābhedaḥ kathyate. paṇḍitā hi (1) jahatī lakṣaṇā, (2) aja –

————————————————————————–

1- ajñānino dṛḍhavairāgyaṃ na bhavatītyayamabhiprāyaḥ bhagavatā bhagavadgītāyāṃ ” viṣayā vinivartante nirāhārasya dehinaḥ . rasavarjaṃ raso’pyasya paraṃ dṛṣṭvā nivartate .. ” (2-59) ityuktam.

nirāhārasya = bāhyaviṣayatyāgino jijñāsorviṣayeṣu sthūlarāgo nivartate. paraṃ tu rasaśabdavācyaḥ vāsanārūpo yaḥ sūkṣmarāgaḥ so’pi parabrahmāparokṣajñānena nivartate ityarthaḥ.

Top

 

பு³த்³தி⁴ர்ன ஜாயத ஏவ. யதா² அபரோக்ஷதயா மிதே²தி ஜ்ஞாதே ரஜ்ஜுஸர்பே ஸத்யத்வபு³த்³தி⁴꞉ புனர்னோதே³தி ததா² ஜ்ஞானின꞉ புனரபி விஷயே ஸத்யத்வபு³த்³தி⁴ர்ன ஜாயதே. இத்த²ம் ஜ்ஞானினோ ராக³ஸ்யோத்பத்திர்வைராக்³யஸ்ய நிவ்ருத்திஶ்ச ந ஸம்ப⁴வத꞉. தஸ்மாஜ்ஜ்ஞானினோ வைராக்³யம் த்³ருட⁴ம் ப⁴வதி.

(3) விஷயதோ³ஷத்³ருஷ்டிஜன்யமஜ்ஞானினோ வைராக்³யம் து காலேன தூ³ரீப⁴வேத். ததா²ஹி, யஸ்மின் விஷயே தோ³ஷத்³ருஷ்டிர்ஜாயதே தஸ்மின்னேவ விஷயே காலாந்தரே ஸம்யக்த்வபு³த்³தி⁴ர்ப⁴வதி. யதா² ஸர்வேஷாம் புருஷாணாம் பஶுத⁴ர்மாந்தே, ஸ்த்ரீவிஷயே தோ³ஷத்³ருஷ்டிர்ஜாயதே, புனஶ்ச க்ஷணாந்தரே தஸ்யாம் ஸம்யக்த்வபு³த்³தி⁴ரபி ஜாயதே; தத்³வத். ததா² ச யதா³ தோ³ஷத்³ருஷ்டிர்தூ³ரீப⁴வதி, ததா³ வைராக்³யமபி தூ³ரீப⁴வதி. தஸ்மாத³ஜ்ஞானினோ த்³ருட⁴ம் 1- வைராக்³யம் நாஸ்தி.

இத்த²ம் ராக³வைராக்³யே க்ரமேணாஜ்ஞானினோ ஜ்ஞானினஶ்ச லின்ங்க³த்வேனோக்தே. அன்யத³ப்யஜ்ஞாநிஜ்ஞானினோஶ்சிஹ்னமுச்யதே – யதா² ப்ராஸாதோ³பரி க³ஜாதி³மூர்திரூபம் சிஹ்நமஸ்தி ததா² (1) ப³ந்த⁴தா⁴மன்யஜ்ஞானினோ(அ)ந்த꞉கரணே ஸாக்ஷ்யரூபா மூர்திர்வர்ததே; (2) மோக்ஷதா⁴மானி ஜ்ஞானினோ(அ)ந்த꞉கரணே ஸாக்ஷிறுபா மூர்திர்வர்ததே. ஸாக்ஷிணோ விஷயபூ⁴த꞉ ப்ரபஞ்ச꞉ ஸாக்ஷ்ய இதி கத்²யதே. (1) ஸாக்ஷ்யரூபா மூர்திர்மலினா. ஸாக்ஷிரூபா மூர்தி꞉ ஶுத்³தா⁴. தத்ர ஸாக்ஷ்யரூபமூர்தாவாஸக்தோ ராகீ³. ஸாக்ஷிரூபமூர்தாவாஸக்தஸ்த்யாகீ³ விராகீ³ ச. சஞ்சலம் ப்⁴ரமரூபம் ஜக³த்³யோ நிஜஸ்வரூபமிதி மன்யதே ஸ꞉ து³꞉க²ஸ்வரூபே கூபே நிமஜ்ஜதி . அசஞ்சலம் ப்³ரஹ்மைவ நிஜஸ்வரூபமிதி யோ மன்யதே ஸ ஆனந்த³ஸ்வரூபோ ப⁴வதி.

(ஆ- 420-462) மஹாவாக்யார்த²ஜ்ஞானம் –

(ஆ- 420-442) லக்ஷணாநிரூபணம் –

(ஆ – 420) த்ரிவிதலக்ஷணாநிர்தே³

பூர்வஸ்மின் 327 ஆவர்தே பா⁴க³த்யாக³லக்ஷணா ப்ரபஞ்சிதா. தத்ர ஹேதுவர்ணனாயேதா³னீம் லக்ஷணாபே⁴த³꞉ கத்²யதே. பண்டி³தா ஹி (1) ஜஹதீ லக்ஷணா, (2) அஜ –

————————————————————————–

1- அஜ்ஞானினோ த்³ருட⁴வைராக்³யம் ந ப⁴வதீத்யயமபி⁴ப்ராய꞉ ப⁴க³வதா ப⁴க³வத்³கீ³தாயாம் ” விஷயா விநிவர்தந்தே நிராஹாரஸ்ய தே³ஹின꞉ . ரஸவர்ஜம் ரஸோ(அ)ப்யஸ்ய பரம் த்³ருஷ்ட்வா நிவர்ததே .. ” (2-59) இத்யுக்தம்.

நிராஹாரஸ்ய = பா³ஹ்யவிஷயத்யாகி³னோ ஜிஜ்ஞாஸோர்விஷயேஷு ஸ்தூ²லராகோ³ நிவர்ததே. பரம் து ரஸஶப்³த³வாச்ய꞉ வாஸனாரூபோ ய꞉ ஸூக்ஷ்மராக³꞉ ஸோ(அ)பி பரப்³ரஹ்மாபரோக்ஷஜ்ஞானேன நிவர்ததே இத்யர்த² ꞉.

Top