Click ↓ on your preferred language to read on!
विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:
Page 284
लिङ्गम्। वैराग्यं च ज्ञानिनो लिङ्गम्। यद्यप्यज्ञानिनोऽपि वैराग्यमुत्पद्यते तथापि तस्य वैराग्यं ज्ञानिवैराग्याद्विलक्षणम्। हे सोम्य! शब्दादिविषयेषु सत्यत्वभ्रान्तिः, रज्जुसर्पवद्विषयो भ्रमरूप इति निश्चयबुद्धिश्च क्रमेण, वायुर्लतामिव, रागं वैराग्यं च सदा चालयतः। रागवैराग्योः शैथिल्यं न जनयत इति यावत्। विषयेषु सत्यत्वबुद्ध्या रागस्य शैथिल्यं दूरीक्रियते। विषयेषु भ्रमत्वमिथ्यात्वबुद्ध्या वैराग्यस्य शैथिल्यं दूरीक्रियते इति तात्पर्यार्थः।
(४१९) ज्ञान्यज्ञानिनोर्वैराग्ये वैलक्षण्यप्रदर्शनं; अज्ञानिनोऽन्तःकरणस्य साक्ष्यविषयकत्वस्य ज्ञानिनोऽन्तःकरणस्य साक्षिविषयकत्वस्य च वर्णनम् –
ज्ञानिनस्त्वयं निश्चयः – ‘विषयोऽसत्यः अतस्तत्र सत्यत्वबुद्धिर्भ्रान्तिरेव’ ; इति। भ्रान्तिज्ञानं तद्विषयभूत मिथ्यावस्तु चेत्युभयमपि भ्रम इत्युच्यते। अनेन च ज्ञानिनो वैराग्यापेक्षयाऽज्ञानिनो वैराग्यस्य भेद उक्तो भवति। तथाहि अज्ञानिनो वैराग्यं विषयमिथ्यात्वबुद्ध्या नोत्पन्नम्। किं तु तात्कालिकविषयदोषज्ञनेनैवोत्पन्नम्। अत एव तद्वैराग्यं मन्दं भवति। ‘विषयो मिथ्या’ इत्येषा बुद्धिरज्ञानिनो नोदेति।
(१) यद्यपि शास्त्रेण युक्त्या चाज्ञान्यपि ‘विषयो मिथ्या’ इति जानाति। तथापि ‘विषयो मिथ्या’ इत्यपरोक्षबुद्धिर्ज्ञानिन एव भवति। न तु शास्त्रपरिचयवतोऽप्यज्ञानिनो भवति। तस्मादज्ञानिनः परोक्षया विषयमिथ्यात्वबुद्ध्या नापरोक्षा विषयसत्यत्वबुद्धिर्निवर्तते। इत्तमज्ञानिनो यदा विषये वैराग्यमुत्पद्यते तदा परोक्षा मिथ्यात्वबुद्धिरस्ति। परं तु परोक्षमिथ्यात्वबुद्द्यपेक्षया प्रबला विषयसत्यत्वबुद्धिरस्ति। तस्मादज्ञानिनः परोक्षमिथ्यात्वबुद्धिर्वैराग्यस्य हेतुर्न भवति। किं तु प्रबलया सत्यत्वबुद्ध्या विषयेषु राग एवोत्पद्यते। कदाचिद्वैराग्योदतेऽपि तत्र विषयमिथ्यात्वबुद्धिर्न हेतुः। किन्तु तात्कालिकं विषयदोषज्ञानमेव।
(२) ज्ञानवान् हि सर्वप्रपञ्चमपि मिथ्यात्वेनापरोक्षतया जानाति।तया अपरोक्षमिथ्यात्वबुद्ध्या अपरोक्षसत्यत्वबुद्धिर्दूरीक्रियते। तस्माद्रागहेतुभूतविषयसत्यत्वबुद्धिर्ज्ञानिनो नास्ति। वैराग्यहेतुभूतविषयमिथ्यात्वबुद्धिरेवास्ति। यदि ज्ञानिनो विषये सत्यत्वबुद्धिः पुनर्भवेत्तदा पुनरपि रागोद्भवेन वैराग्यं दूरीभवेत्। किन्तु अपरोक्षतया मिथ्येति निश्चितेऽर्थे पुनरपि सत्यत्व
Top ↑
li~Ngam. vairAgyaM cha GYAnino li~Ngam. yadyapyaGYAnino.api vairAgyamutpadyate tathApi tasya vairAgyaM GYAnivairAgyAdvilakShaNam. he somya! shabdAdiviShayeShu satyatvabhrAntiH, rajjusarpavadviShayo bhramarUpa iti nishchayabuddhishcha krameNa, vAyurlatAmiva, rAgaM vairAgyaM cha sadA chAlayataH. rAgavairAgyoH shaithilyaM na janayata iti yAvat. viShayeShu satyatvabuddhyA rAgasya shaithilyaM dUrIkriyate. viShayeShu bhramatvamithyAtvabuddhyA vairAgyasya shaithilyaM dUrIkriyate iti tAtparyArthaH.
(419) GYAnyaGYAninorvairAgye vailakShaNyapradarshanaM; aGYAnino.antaHkaraNasya sAkShyaviShayakatvasya GYAnino.antaHkaraNasya sAkShiviShayakatvasya cha varNanam –
GYAninastvayaM nishchayaH – ‘viShayo.asatyaH atastatra satyatvabuddhirbhrAntireva’ ; iti. bhrAntiGYAnaM tadviShayabhUta mithyAvastu chetyubhayamapi bhrama ityuchyate. anena cha GYAnino vairAgyApekShayA.aGYAnino vairAgyasya bheda ukto bhavati. tathAhi aGYAnino vairAgyaM viShayamithyAtvabuddhyA notpannam. kiM tu tAtkAlikaviShayadoShaGYanenaivotpannam. ata eva tadvairAgyaM mandaM bhavati. ‘viShayo mithyA’ ityeShA buddhiraGYAnino nodeti.
(1) yadyapi shAstreNa yuktyA chAGYAnyapi ‘viShayo mithyA’ iti jAnAti. tathApi ‘viShayo mithyA’ ityaparokShabuddhirGYAnina eva bhavati. na tu shAstraparichayavato.apyaGYAnino bhavati. tasmAdaGYAninaH parokShayA viShayamithyAtvabuddhyA nAparokShA viShayasatyatvabuddhirnivartate. ittamaGYAnino yadA viShaye vairAgyamutpadyate tadA parokShA mithyAtvabuddhirasti. paraM tu parokShamithyAtvabuddyapekShayA prabalA viShayasatyatvabuddhirasti. tasmAdaGYAninaH parokShamithyAtvabuddhirvairAgyasya heturna bhavati. kiM tu prabalayA satyatvabuddhyA viShayeShu rAga evotpadyate. kadAchidvairAgyodate.api tatra viShayamithyAtvabuddhirna hetuH. kintu tAtkAlikaM viShayadoShaGYAnameva.
(2) GYAnavAn hi sarvaprapa~nchamapi mithyAtvenAparokShatayA jAnAti.tayA aparokShamithyAtvabuddhyA aparokShasatyatvabuddhirdUrIkriyate. tasmAdrAgahetubhUtaviShayasatyatvabuddhirGYAnino nAsti. vairAgyahetubhUtaviShayamithyAtvabuddhirevAsti. yadi GYAnino viShaye satyatvabuddhiH punarbhavettadA punarapi rAgodbhavena vairAgyaM dUrIbhavet. kintu aparokShatayA mithyeti nishchite.arthe punarapi satyatva
liṅgam. vairāgyaṃ ca jñānino liṅgam. yadyapyajñānino’pi vairāgyamutpadyate tathāpi tasya vairāgyaṃ jñānivairāgyādvilakṣaṇam. he somya! śabdādiviṣayeṣu satyatvabhrāntiḥ, rajjusarpavadviṣayo bhramarūpa iti niścayabuddhiśca krameṇa, vāyurlatāmiva, rāgaṃ vairāgyaṃ ca sadā cālayataḥ. rāgavairāgyoḥ śaithilyaṃ na janayata iti yāvat. viṣayeṣu satyatvabuddhyā rāgasya śaithilyaṃ dūrīkriyate. viṣayeṣu bhramatvamithyātvabuddhyā vairāgyasya śaithilyaṃ dūrīkriyate iti tātparyārthaḥ.
(419) jñānyajñāninorvairāgye vailakṣaṇyapradarśanaṃ; ajñānino’ntaḥkaraṇasya sākṣyaviṣayakatvasya jñānino’ntaḥkaraṇasya sākṣiviṣayakatvasya ca varṇanam –
jñāninastvayaṃ niścayaḥ – ‘viṣayo’satyaḥ atastatra satyatvabuddhirbhrāntireva’ ; iti. bhrāntijñānaṃ tadviṣayabhūta mithyāvastu cetyubhayamapi bhrama ityucyate. anena ca jñānino vairāgyāpekṣayā’jñānino vairāgyasya bheda ukto bhavati. tathāhi ajñānino vairāgyaṃ viṣayamithyātvabuddhyā notpannam. kiṃ tu tātkālikaviṣayadoṣajñanenaivotpannam. ata eva tadvairāgyaṃ mandaṃ bhavati. ‘viṣayo mithyā’ ityeṣā buddhirajñānino nodeti.
(1) yadyapi śāstreṇa yuktyā cājñānyapi ‘viṣayo mithyā’ iti jānāti. tathāpi ‘viṣayo mithyā’ ityaparokṣabuddhirjñānina eva bhavati. na tu śāstraparicayavato’pyajñānino bhavati. tasmādajñāninaḥ parokṣayā viṣayamithyātvabuddhyā nāparokṣā viṣayasatyatvabuddhirnivartate. ittamajñānino yadā viṣaye vairāgyamutpadyate tadā parokṣā mithyātvabuddhirasti. paraṃ tu parokṣamithyātvabuddyapekṣayā prabalā viṣayasatyatvabuddhirasti. tasmādajñāninaḥ parokṣamithyātvabuddhirvairāgyasya heturna bhavati. kiṃ tu prabalayā satyatvabuddhyā viṣayeṣu rāga evotpadyate. kadācidvairāgyodate’pi tatra viṣayamithyātvabuddhirna hetuḥ. kintu tātkālikaṃ viṣayadoṣajñānameva.
(2) jñānavān hi sarvaprapañcamapi mithyātvenāparokṣatayā jānāti.tayā aparokṣamithyātvabuddhyā aparokṣasatyatvabuddhirdūrīkriyate. tasmādrāgahetubhūtaviṣayasatyatvabuddhirjñānino nāsti. vairāgyahetubhūtaviṣayamithyātvabuddhirevāsti. yadi jñānino viṣaye satyatvabuddhiḥ punarbhavettadā punarapi rāgodbhavena vairāgyaṃ dūrībhavet. kintu aparokṣatayā mithyeti niścite’rthe punarapi satyatva
லிங்க³ம். வைராக்³யம் ச ஜ்ஞானினோ லிங்க³ம். யத்³யப்யஜ்ஞானினோ(அ)பி வைராக்³யமுத்பத்³யதே ததா²பி தஸ்ய வைராக்³யம் ஜ்ஞானிவைராக்³யாத்³விலக்ஷணம். ஹே ஸோம்ய! ஶப்³தா³தி³விஷயேஷு ஸத்யத்வப்⁴ராந்தி꞉, ரஜ்ஜுஸர்பவத்³விஷயோ ப்⁴ரமரூப இதி நிஶ்சய பு³த்³தி⁴ஶ்ச க்ரமேண, வாயுர்லதாமிவ, ராக³ம் வைராக்³யம் ச ஸதா³ சாலயத꞉. ராக³வைராக்³யோ꞉ ஶைதி²ல்யம் ந ஜனயத இதி யாவத். விஷயேஷு ஸத்யத்வபு³த்³த்⁴யா ராக³ஸ்ய ஶைதி²ல்யம் தூ³ரீக்ரியதே. விஷயேஷு ப்⁴ரமத்வமித்²யாத்வபு³த்³த்⁴யா வைராக³ஸ்ய ஶைதி²ல்யம் தூ³ரீக்ரியதே இதி தாத்பர்யார்த²꞉.
(419) ஜ்ஞான்யஜ்ஞானினோர்வைராக்³யே வைலக்ஷண்யப்ரத³ர்ஶனம்; அஜ்ஞானினோ(அ)ந்த꞉கரணஸ்ய ஸாக்ஷ்யவிஷயகத்வஸ்ய ஜ்ஞானினோ(அ)ந்த꞉கரணஸ்ய ஸாக்ஷிவிஷயகத்வஸ்ய ச வர்ணனம் –
ஜ்ஞானினஸ்த்வயம் நிஶ்சய꞉ – ‘விஷயோ(அ)ஸத்ய꞉ அதஸ்தத்ர ஸத்யத்வபு³த்³தி⁴ர்ப்⁴ராந்திரேவ’ ; இதி. ப்⁴ராந்திஜ்ஞானம் தத்³விஷயபூ⁴த மித்²யாவஸ்து சேத்யுப⁴யமபி ப்⁴ரம இத்யுச்யதே. அனேன ச ஜ்ஞானினோ வைராக்³யாபேக்ஷயா(அ)ஜ்ஞானினோ வைராக்³யஸ்ய பே⁴த³ உக்தோ ப⁴வதி. ததா²ஹி அஜ்ஞானினோ வைராக்³யம் விஷயமித்²யாத்வபு³த்³த்⁴யா நோத்பன்னம். கிம் து தாத்காலிகவிஷயதோ³ஷஜ்ஞனேனைவோத்பன்னம். அத ஏவ தத்³வைராக்³யம் மந்த³ம் ப⁴வதி. ‘விஷயோ மித்²யா’ இத்யேஷா பு³த்³தி⁴ரஜ்ஞானினோ நோதே³தி.
(1) யத்³யபி ஶாஸ்த்ரேண யுக்த்யா சாஜ்ஞான்யபி ‘விஷயோ மித்²யா’ இதி ஜானாதி. ததா²பி ‘விஷயோ மித்²யா’ இத்யபரோக்ஷபு³த்³தி⁴ர்ஜ்ஞானின ஏவ ப⁴வதி. ந து ஶாஸ்த்ரபரிசயவதோ(அ)ப்யஜ்ஞானினோ ப⁴வதி. தஸ்மாத³ஜ்ஞானின꞉ பரோக்ஷயா விஷயமித்²யாத்வபு³த்³த்⁴யா நாபரோக்ஷா விஷயஸத்யத்வபு³த்³தி⁴ர்நிவர்ததே. இத்தமஜ்ஞானினோ யதா³ விஷயே வைராக்³யமுத்பத்³யதே ததா³ பரோக்ஷா மித்²யாத்வபு³த்³தி⁴ரஸ்தி. பரம் து பரோக்ஷமித்²யாத்வபு³த்³த்³யபேக்ஷயா ப்ரப³லா விஷயஸத்யத்வபு³த்³தி⁴ரஸ்தி. தஸ்மாத³ஜ்ஞானின꞉ பரோக்ஷமித்²யாத்வபு³த்³தி⁴ர்வைராக்³யஸ்ய ஹேதுர்ன ப⁴வதி. கிம் து ப்ரப³லயா ஸத்யத்வபு³த்³த்⁴யா விஷயேஷு ராக³ ஏவோத்பத்³யதே. கதா³சித்³வைராக்³யோத³தே(அ)பி தத்ர விஷயமித்²யாத்வபு³த்³தி⁴ர்ன ஹேது꞉. கிந்து தாத்காலிகம் விஷயதோ³ஷஜ்ஞானமேவ.
(2) ஜ்ஞானவான் ஹி ஸர்வப்ரபஞ்சமபி மித்²யாத்வேனாபரோக்ஷதயா ஜானாதி.தயா அபரோக்ஷமித்²யாத்வபு³த்³த்⁴யா அபரோக்ஷஸத்யத்வபு³த்³தி⁴ர்தூ³ரீக்ரியதே. தஸ்மாத்³ராக³ஹேதுபூ⁴தவிஷயஸத்யத்வபு³த்³தி⁴ர்ஜ்ஞானினோ நாஸ்தி. வைராக்³யஹேதுபூ⁴தவிஷயமித்²யாத்வபு³த்³தி⁴ரேவாஸ்தி. யதி³ ஜ்ஞானினோ விஷயே ஸத்யத்வபு³த்³தி⁴꞉ புனர்ப⁴வேத்ததா³ புனரபி ராகோ³த்³ப⁴வேன வைராக்³யம் தூ³ரீப⁴வேத். கிந்து அபரோக்ஷதயா மித்²யேதி நிஶ்சிதே(அ)ர்தே² புனரபி ஸத்யத்வ