Click ↓ on your preferred language to read on!
विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:
Page 283
उक्तमेवार्थं पुनरपि संक्षिप्याह गुरुः – हे सोम्य! त्वं विनाशिदेहादिसङ्घातरूपो नासि। किन्त्वविनाशिब्रह्मरूपोऽसि। १- वृक्ष रूपः संसारो मिथ्या। यथा नभसि नैल्यमधोमुखेन्द्रनीलकटाहरूपत्वादिकं चाविद्यमानमपि मिथ्या प्रतीयते तथा संसारोऽप्यात्मन्यविद्यमानोऽपि मिथ्या प्रतीयते। तथा चोक्तं भागवते –
अविद्यमानोऽप्यवभासते द्वयो
ध्यातुर्धिया स्वप्नमनोरथौ यथा ।
तत्कर्मसंकल्पविकल्पकं मनॊ
बुधो निरुन्ध्यादभयं ततः स्यात् ॥
अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते।
ध्यायतो विषयानस्य स्वप्नाऽनर्थागमो यथा ॥ (change suggested by Swamiji to स्वप्ने)
इत्यादि। श्रुतिस्मृत्योः संसारस्य वृक्षरूपककल्पनादत्रापि वृक्षशब्दः संसारे प्रयुक्तः।
(आ- ४१८-४१९) मोक्षस्य साधनं ज्ञानमिति प्रकारान्तरेण वर्णनम् –
(४१८) रागवैराग्ये क्रमेणाज्ञानिज्ञानिनोश्चिह्नभूते –
मोक्षस्य साधनं ज्ञानमेव। अयमर्थः प्रकारान्तरेण वर्ण्यते। हे सोम्य! देहाभिमानवानज्ञानी, तादृशाभिमानरहितो ज्ञानी च क्रमेण बन्धमोक्षयोर्भाजनभूतौ। अज्ञानी बन्धस्याश्रयः। ज्ञानी च मोक्षस्याश्रयः। रागो वैराग्यं च क्रमेण तयोर्ध्वजभूतौ। यथा ध्वजो राज्ञो नगरस्य चिह्नं तथा २- रागोऽज्ञानिनो
—————————————————————-
१- (१) सर्वेषामप्युत्कृष्टत्वादुच्छ्रितम् मायाविशिष्टं ब्रह्म यस्य मूलं, (२) महत्तत्वं यस्याङ्कुरः (३) अहङ्कारो यस्य स्कन्धः (४) पञ्चतन्मात्राः यस्य शाखाः (६) वेदादिरूपं शास्त्रं प्ररोचनऱूपमधुरवाक्यैर्यस्यानित्यत्वादि-दोषाच्छादकत्वात्पर्णानि (७) चत्वारः पुरुषार्थाः यस्य रसाः (८)धर्माधर्मौ यस्य पुष्पं (९) जननमरणादिदुःखं यस्य फलं (१०) अज्ञानिजीवरूपः पक्षी यस्य भोक्ता (११) वैराग्येण तीक्ष्णीकृतज्ञानरूपः कुठारो यस्य छेदकः, एतादृशोऽयं संसारऱूपोऽश्वत्थवृक्षः। इत्थं शास्त्रेषु संसाररूपो वॄक्षो बहुधा वर्णितः।
२- धूमाद्यथा वह्निरनुमीयते तथा रागवैराग्याभ्यामज्ञानिज्ञानिनोः स्वरूपमनुमीयते।
Top ↑
uktamevArthaM punarapi saMkShipyAha guruH – he somya! tvaM vinAshidehAdisa~NghAtarUpo nAsi. kintvavinAshibrahmarUpo.asi. 1- vR^ikSha rUpaH saMsAro mithyA. yathA nabhasi nailyamadhomukhendranIlakaTAha- rUpatvAdikaM chAvidyamAnamapi mithyA pratIyate tathA saMsAro.apyAtmanyavidya- mAno.api mithyA pratIyate. tathA choktaM bhAgavate –
avidyamAno.apyavabhAsate dvayo
dhyAturdhiyA svapnamanorathau yathA .
tatkarmasaMkalpavikalpakaM manO
budho nirundhyAdabhayaM tataH syAt ..
arthe hyavidyamAne.api saMsR^itirna nivartate.
dhyAyato viShayAnasya svapnA.anarthAgamo yathA .. (change suggested by Swamiji to svapne)
ityAdi. shrutismR^ityoH saMsArasya vR^ikSharUpakakalpanAdatrApi vR^ikShashabdaH saMsAre prayuktaH.
(A- 418-419) mokShasya sAdhanaM GYAnamiti prakArAntareNa varNanam –
(418) rAgavairAgye krameNAGYAni- GYAninoshchihnabhUte –
mokShasya sAdhanaM GYAnameva. ayamarthaH prakArAntareNa varNyate. he somya! dehAbhimAnavAnaGYAnI, tAdR^ishAbhimAnarahito GYAnI cha krameNa bandhamokShayorbhAjanabhUtau. aGYAnI bandhasyAshrayaH. GYAnI cha mokShasyAshrayaH. rAgo vairAgyaM cha krameNa tayordhvajabhUtau. yathA dhvajo rAGYo nagarasya chihnaM tathA 2- rAgo.aGYAnino
—————————————————————-
1- (1) sarveShAmapyutkR^iShTatvA- duchChritam mAyAvishiShTaM brahma yasya mUlaM, (2) mahattatvaM yasyA~NkuraH (3) aha~NkAro yasya skandhaH (4) pa~nchatanmAtrAH yasya shAkhAH (6) vedAdirUpaM shAstraM prarochanaRUpamadhura- vAkyairyasyAnityatvAdidoShAchChAdakatvAtparNAni (7) chatvAraH puruShArthAH yasya rasAH (8)dharmAdharmau yasya puShpaM (9) jananamaraNAdiduHkhaM yasya phalaM (10) aGYAnijIvarUpaH pakShI yasya bhoktA (11) vairAgyeNa tIkShNIkR^itaGYAnarUpaH kuThAro yasya ChedakaH, etAdR^isho.ayaM saMsAraRUpo.ashvatthavR^ikShaH. itthaM shAstreShu saMsArarUpo vR^IkSho bahudhA varNitaH.
2- dhUmAdyathA vahniranumIyate tathA rAgavairAgyAbhyAmaGYAni- GYAninoH svarUpamanumIyate.
uktamevārthaṃ punarapi saṃkṣipyāha guruḥ – he somya! tvaṃ vināśidehādisaṅghātarūpo nāsi. kintvavināśibrahmarūpo’si. 1- vṛkṣa rūpaḥ saṃsāro mithyā. yathā nabhasi nailyamadhomukhendranīlakaṭāha- rūpatvādikaṃ cāvidyamānamapi mithyā pratīyate tathā saṃsāro’pyātmanyavidyamāno’pi mithyā pratīyate. tathā coktaṃ bhāgavate –
avidyamāno’pyavabhāsate dvayo dhyāturdhiyā svapnamanorathau yathā . tatkarmasaṃkalpavikalpakaṃ manŏ budho nirundhyādabhayaṃ tataḥ syāt .. arthe hyavidyamāne’pi saṃsṛtirna nivartate. dhyāyato viṣayānasya svapnā’narthāgamo yathā .. (change suggested by Swamiji to svapne
ityādi. śrutismṛtyoḥ saṃsārasya vṛkṣarūpakakalpanādatrāpi vṛkṣaśabdaḥ saṃsāre prayuktaḥ.
(ā- 418-419) mokṣasya sādhanaṃ jñānamiti prakārāntareṇa varṇanam –
(418) rāgavairāgye krameṇājñānijñāninościhnabhūte –
mokṣasya sādhanaṃ jñānameva. ayamarthaḥ prakārāntareṇa varṇyate. he somya! dehābhimānavānajñānī, tādṛśābhimānarahito jñānī ca krameṇa bandhamokṣayorbhājanabhūtau. ajñānī bandhasyāśrayaḥ. jñānī ca mokṣasyāśrayaḥ. rāgo vairāgyaṃ ca krameṇa tayordhvajabhūtau. yathā dhvajo rājño nagarasya cihnaṃ tathā 2- rāgo’jñānino
—————————————————————-
1- (1) sarveṣāmapyutkṛṣṭatvāducchritam māyāviśiṣṭaṃ brahma yasya mūlaṃ, (2) mahattatvaṃ yasyāṅkuraḥ (3) ahaṅkāro yasya skandhaḥ (4) pañcatanmātrāḥ yasya śākhāḥ (6) vedādirūpaṃ śāstraṃ prarocanaṟūpamadhura-vākyairyasyānityatvādi- doṣācchādakatvātparṇāni (7) catvāraḥ puruṣārthāḥ yasya rasāḥ (8)dharmādharmau yasya puṣpaṃ (9) jananamaraṇādiduḥkhaṃ yasya phalaṃ (10) ajñānijīvarūpaḥ pakṣī yasya bhoktā (11) vairāgyeṇa tīkṣṇīkṛtajñānarūpaḥ kuṭhāro yasya chedakaḥ, etādṛśo’yaṃ saṃsāraṟūpo’śvatthavṛkṣaḥ. itthaṃ śāstreṣu saṃsārarūpo vṝkṣo bahudhā varṇitaḥ.
2- dhūmādyathā vahniranumīyate tathā rāgavairāgyābhyāmajñānijñāninoḥ svarūpamanumīyate.
உக்தமேவார்த²ம் புனரபி ஸங்க்ஷிப்யாஹ கு³ரு꞉ – ஹே ஸோம்ய! த்வம் விநாஶிதே³ஹாதி³ஸங்கா⁴தரூபோ நாஸி. கிந்த்வவிநாஶிப்³ரஹ்மரூபோ(அ)ஸி. 1- வ்ருக்ஷ ரூப꞉ ஸம்ஸாரோ மித்²யா. யதா² நப⁴ஸி நைல்யமதோ⁴முகே²ந்த்³ரநீலகடாஹ- ரூபத்வாதி³கம் சாவித்³யமானமபி மித்²யா ப்ரதீயதே ததா² ஸம்ஸாரோ(அ)ப்யாத்மன்யவித்³ய- மானோ(அ)பி மித்²யா ப்ரதீயதே. ததா² சோக்தம் பா⁴க³வதே –
அவித்³யமானோ(அ)ப்யவபா⁴ஸதே த்³வயோ த்⁴யாதுர்தி⁴யா ஸ்வப்னமனோரதௌ² யதா² . தத்கர்மஸங்கல்பவிகல்பகம் மனொ பு³தோ⁴ நிருந்த்⁴யாத³ப⁴யம் தத꞉ ஸ்யாத் .. அர்தே² ஹ்யவித்³யமானே(அ)பி ஸம்ஸ்ருதிர்ன நிவர்ததே. த்⁴யாயதோ விஷயானஸ்ய ஸ்வப்னா(அ)னர்தா²க³மோ யதா² .. (change suggested by Swamiji to ஸ்வப்னே )
இத்யாதி³. ஶ்ருதிஸ்ம்ருத்யோ꞉ ஸம்ஸாரஸ்ய வ்ருக்ஷரூபககல்பநாத³த்ராபி வ்ருக்ஷஶப்³த³꞉ ஸம்ஸாரே ப்ரயுக்த꞉.
(ஆ- 418-419) மோக்ஷஸ்ய ஸாத⁴னம் ஜ்ஞானமிதி ப்ரகாராந்தரேண வர்ணனம் –
(418) ராக³வைராக்³யே க்ரமேணாஜ்ஞாநிஜ்ஞானினோஶ்- சிஹ்னபூ⁴தே –
மோக்ஷஸ்ய ஸாத⁴னம் ஜ்ஞானமேவ. அயமர்த²꞉ ப்ரகாராந்தரேண வர்ண்யதே. ஹே ஸோம்ய! தே³ஹாபி⁴மானவானஜ்ஞானீ, தாத்³ருஶாபி⁴மானரஹிதோ ஜ்ஞானீ ச க்ரமேண ப³ந்த⁴மோக்ஷயோர்பா⁴ஜனபூ⁴தௌ. அஜ்ஞானீ ப³ந்த⁴ஸ்யாஶ்ரய꞉. ஜ்ஞானீ ச மோக்ஷஸ்யாஶ்ரய꞉. ராகோ³ வைராக்³யம் ச க்ரமேண தயோர்த்⁴வஜபூ⁴தௌ. யதா² த்⁴வஜோ ராஜ்ஞோ நக³ரஸ்ய சிஹ்னம் ததா² 2- ராகோ³(அ)ஜ்ஞானினோ
—————————————————————-
1- (1) ஸர்வேஷாமப்யுத்க்ருஷ்டத்வாது³ச்ச்²ரிதம் மாயாவிஶிஷ்டம் ப்³ரஹ்ம யஸ்ய மூலம், (2) மஹத்தத்வம் யஸ்யாங்குர꞉ (3) அஹங்காரோ யஸ்ய ஸ்கந்த⁴꞉ (4) பஞ்சதன்மாத்ரா꞉ யஸ்ய ஶாகா²꞉ (6) வேதா³தி³ரூபம் ஶாஸ்த்ரம் ப்ரரோசனறூபமது⁴ரவாக்யைர்யஸ்யாநித்யத்வாதி³தோ³ஷாச்சா²த³கத்வாத்பர்ணானி (7) சத்வார꞉ புருஷார்தா²꞉ யஸ்ய ரஸா꞉ (8)த⁴ர்மாத⁴ர்மௌ யஸ்ய புஷ்பம் (9) ஜனனமரணாதி³து³꞉க²ம் யஸ்ய ப²லம் (10) அஜ்ஞாநிஜீவரூப꞉ பக்ஷீ யஸ்ய போ⁴க்தா (11) வைராக்³யேண தீக்ஷ்ணீக்ருதஜ்ஞானரூப꞉ குடா²ரோ யஸ்ய சே²த³க꞉, ஏதாத்³ருஶோ(அ)யம் ஸம்ஸாரறூபோ(அ)ஶ்வத்த²வ்ருக்ஷ꞉. இத்த²ம் ஶாஸ்த்ரேஷு ஸம்ஸாரரூபோ வ்ரூக்ஷோ ப³ஹுதா⁴ வர்ணித꞉.
2- தூ⁴மாத்³யதா² வஹ்நிரனுமீயதே ததா² ராக³வைராக்³யாப்⁴யாமஜ்ஞாநிஜ்ஞானினோ꞉ ஸ்வரூபமனுமீயதே.