Click ↓ on your preferred language to read on!
विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:
Page 282
ज्ञानं नोदियात्। तस्मात्तासां निवृत्तिर्जिज्ञासोरवश्यमपेक्षिता। इति जिज्ञासोर्हेयवर्गोपदेशः।
(४१६) ज्ञानस्य बहिरङ्गसाधनोपदेशः —–
विवेकः, वैराग्यं, शमादिषट्कसंपत्तिः, मुमुक्षुत्वं, इत्येतानि चत्वारि ज्ञानस्य साधनानि। तेषु विवेकः प्रधानं साधनम्। अतःप्रथमं तस्य कीर्तनम्। विवेकेनैव वैराग्यादिकमुत्पद्यते। अतश्चाचार्यः शिष्याय विवेकमेव प्रथममुपदिशति – हे सोम्य! संसार समुद्रं मृगतृष्णिकाजलसमं मिथ्येति वारं वारं चिन्तय। संसारस्य मिथ्यात्वोक्त्या मिथ्यासंसारकल्पनाधिष्ठानभूत आत्मा न मिथ्या। किन्तु सत्य इत्युक्तं भवति। ऐन्द्रजालिकेन प्रदर्श्यमानानद्भुतान् पदार्थान् पश्यन्तं पुत्रं पितैवमुवाच – ‘ऐन्द्रजालिकेन प्रदर्श्यमानमाम्रवृक्षादिकं सर्वं मिथ्या इति। पितुरिद वचन्ं शृण्वन् पुत्रः ऐन्द्रजालिकमपि मिथ्येति न जानाति। किन्तु सत्यमेव तं जानाति। एवमेव ‘जगन्मिथ्या’ इत्युपदेशेन ‘आत्मा सत्यः’ इति शिष्यो विजानात्वित्यभिप्रायेणैवाचार्यः संसारसमुद्रं मिथ्येत्यकथयत्।
इति ‘जगन्मिथ्या, आत्मा सत्यः’ इति गुरुर्विवेकमुपदिदेश। विवेके सिद्धे इतरसाधनानि स्वयमेवोपदेशं विनैव सिद्ध्येयुः। अतश्च विवेकोपदेशादेवेतरसाधनोपदेशोऽप्यर्थात्सिद्धः। इति ज्ञानस्य बहिरङ्गसाधनानि।
ज्ञानस्यान्तरङ्गसाधनं तु श्रवणादिकमेव। हे शिष्य! श्रवणरूपसाधनेन ज्ञानरूपं भानुमासाद्याज्ञानरूपं तमो विनाशय। तम इत्यन्धकारस्याज्ञानस्य च नाम। तत्रान्धकार उपमानमज्ञानमुपमेयम्। सादृश्यानुयोगि उपमेयम्। सादृश्यप्रतियोगि उपमानमिति ज्ञेयम्।
(४१७) ज्ञानस्वरूपम् —–
ज्ञानस्वरूपं साङ्ख्यन्यायादिशास्त्रेष्वन्यथान्यथा वर्णितम्। अतो महावाक्यानुसारेण ज्ञानस्वरूपमिदानीं वर्ण्यते – जीवेश्वरयोरुपाधिभूताविद्यामायाभागौ परित्यज्य तयोः प्रतीयमानं भेदं च विहाय तयोर्ज्ञानरूपो यश्चैतन्यांशस्तं भेदरहितं जानीहि। इत्थं महावाक्येषु भागत्यागलक्षणया जीवेश्वरयोरेकत्वं जानीयाः। इत्येवं वेदसारं वारं वारं विचिन्त्यात्मानं गोपाय। देहादिष्वासक्तिं कुर्वन् प्रपञ्चं मा पश्य।
Top ↑
GYAnaM nodiyAt. tasmAttAsAM nivR^ittirjiGYAsoravashyamapekShitA. iti jiGYAsorheyavargopadeshaH.
(416) GYAnasya bahira~NgasAdhanopadeshaH —–
vivekaH, vairAgyaM, shamAdiShaTkasaMpattiH, mumukShutvaM, ityetAni chatvAri GYAnasya sAdhanAni. teShu vivekaH pradhAnaM sAdhanam. ataHprathamaM tasya kIrtanam. vivekenaiva vairAgyAdikamutpadyate. atashchAchAryaH shiShyAya vivekameva prathamamupadishati – he saumya!saMsAra samudraM mR^igatR^iShNikAjalasamaM mithyeti vAraM vAraM chintaya. saMsArasya mithyAtvoktyA mithyAsaMsArakalpanAdhiShThAnabhUta AtmA na mithyA. kintu satya ityuktaM bhavati. aindrajAlikena pradarshyamAnAnadbhutAn padArthAn pashyantaM putraM pitaivamuvAcha – ‘aindrajAlikena pradarshyamAnamAmravR^ikShAdikaM sarvaM mithyA iti. piturida vachanM shR^iNvan putraH aindrajAlikamapi mithyeti na jAnAti. kintu satyameva taM jAnAti. evameva ‘jaganmithyA’ ityupadeshena ‘AtmA satyaH’ iti shiShyo vijAnAtvityabhiprAyeNaivAchAryaH saMsArasamudraM mithyetyakathayat.
iti ‘jaganmithyA, AtmA satyaH’ iti gururvivekamupadidesha. viveke siddhe itarasAdhnAni svayamevopadeshaM vinaiva siddhyeyuH. atashcha vivekopadeshAdevetarasAdhanopadesho.apyarthAtsiddhaH. iti GYAnasya bahira~NgasAdhanAni.
GYAnasyAntara~NgasAdhanaM tu shravaNAdikameva. he shiShya! shravaNarUpasAdhanena GYAnarUpaM bhAnumAsAdyAGYAnarUpaM tamo vinAshaya. tama ityandhakArasyAGYAnasya cha nAma. tatrAndhakAra upamAnamaGYAnamupameyam. sAdR^ishyAnuyogi upameyam. sAdR^ishyapratiyogi upamAnamiti GYeyam.
(417) GYAnasvarUpam —–
GYAnasvarUpaM sA~NkhyanyAyAdishAstreShvanyathAnyathA varNitam. ato mahAvAkyAnusAreNa GYAnasvarUpamidAnIM varNyate – jIveshvarayorupAdhibhUtAvidyAmAyAbhAgau parityajya tayoH pratIyamAnaM bhedaM cha vihAya tayorGYAnarUpo yashchaitanyAMshastaM bhedarahitaM jAnIhi. itthaM mahAvAkyeShu bhAgatyAgalakShaNayA jIveshvarayorekatvaM jAnIyAH. ityevaM vedasAraM vAraM vAraM vichintyAtmAnaM gopAya. dehAdiShvAsaktiM kurvan prapa~nchaM mA pashya.
jñānaṃ nodiyāt. tasmāttāsāṃ nivṛttirjijñāsoravaśyamapekṣitā. iti jijñāsorheyavargopadeśaḥ.
(416) jñānasya bahiraṅgasādhanopadeśaḥ —–
vivekaḥ, vairāgyaṃ, śamādiṣaṭkasaṃpattiḥ, mumukṣutvaṃ, ityetāni catvāri jñānasya sādhanāni. teṣu vivekaḥ pradhānaṃ sādhanam. ataḥprathamaṃ tasya kīrtanam. vivekenaiva vairāgyādikamutpadyate. ataścācāryaḥ śiṣyāya vivekameva prathamamupadiśati – he saumya!saṃsāra samudraṃ mṛgatṛṣṇikājalasamaṃ mithyeti vāraṃ vāraṃ cintaya. saṃsārasya mithyātvoktyā mithyāsaṃsārakalpanādhiṣṭhānabhūta ātmā na mithyā. kintu satya ityuktaṃ bhavati. aindrajālikena pradarśyamānānadbhutān padārthān paśyantaṃ putraṃ pitaivamuvāca – ‘aindrajālikena pradarśyamānamāmravṛkṣādikaṃ sarvaṃ mithyā iti. piturida vacanṃ śṛṇvan putraḥ aindrajālikamapi mithyeti na jānāti. kintu satyameva taṃ jānāti. evameva ‘jaganmithyā’ ityupadeśena ‘ātmā satyaḥ’ iti śiṣyo vijānātvityabhiprāyeṇaivācāryaḥ saṃsārasamudraṃ mithyetyakathayat.
iti ‘jaganmithyā, ātmā satyaḥ’ iti gururvivekamupadideśa. viveke siddhe itarasādhanāni svayamevopadeśaṃ vinaiva siddhyeyuḥ. ataśca vivekopadeśādevetarasādhanopadeśo’pyarthātsiddhaḥ. iti jñānasya bahiraṅgasādhanāni.
jñānasyāntaraṅgasādhanaṃ tu śravaṇādikameva. he śiṣya! śravaṇarūpasādhanena jñānarūpaṃ bhānumāsādyājñānarūpaṃ tamo vināśaya. tama ityandhakārasyājñānasya ca nāma. tatrāndhakāra upamānamajñānamupameyam. sādṛśyānuyogi upameyam. sādṛśyapratiyogi upamānamiti jñeyam.
(417) jñānasvarūpam —–
jñānasvarūpaṃ sāṅkhyanyāyādiśāstreṣvanyathānyathā varṇitam. ato mahāvākyānusāreṇa jñānasvarūpamidānīṃ varṇyate – jīveśvarayorupādhibhūtāvidyāmāyābhāgau parityajya tayoḥ pratīyamānaṃ bhedaṃ ca vihāya tayorjñānarūpo yaścaitanyāṃśastaṃ bhedarahitaṃ jānīhi. itthaṃ mahāvākyeṣu bhāgatyāgalakṣaṇayā jīveśvarayorekatvaṃ jānīyāḥ. ityevaṃ vedasāraṃ vāraṃ vāraṃ vicintyātmānaṃ gopāya. dehādiṣvāsaktiṃ kurvan prapañcaṃ mā paśya.
ஜ்ஞானம் நோதி³யாத். தஸ்மாத்தாஸாம் நிவ்ருத்திர்ஜிஜ்ஞாஸோரவஶ்யமபேக்ஷிதா. இதி ஜிஜ்ஞாஸோர்ஹேயவர்கோ³பதே³ஶ꞉.
(416) ஜ்ஞானஸ்ய ப³ஹிரங்க³ஸாத⁴னோபதே³ஶ꞉ —-–
விவேக꞉, வைராக்³யம், ஶமாதி³ஷட்கஸம்பத்தி꞉, முமுக்ஷுத்வம், இத்யேதானி சத்வாரி ஜ்ஞானஸ்ய ஸாத⁴னானி. தேஷு விவேக꞉ ப்ரதா⁴னம் ஸாத⁴னம். அத꞉ப்ரத²மம் தஸ்ய கீர்தனம். விவேகேனைவ வைராக்³யாதி³கமுத்பத்³யதே. அதஶ்சாசார்ய꞉ ஶிஷ்யாய விவேகமேவ ப்ரத²மமுபதி³ஶதி – ஹே ஸௌம்ய!ஸம்ஸார ஸமுத்³ரம் ம்ருக³த்ருஷ்ணிகாஜலஸமம் மித்²யேதி வாரம் வாரம் சிந்தய. ஸம்ஸாரஸ்ய மித்²யாத்வோக்த்யா மித்²யாஸம்ஸாரகல்பனாதி⁴ஷ்டா²னபூ⁴த ஆத்மா ந மித்²யா. கிந்து ஸத்ய இத்யுக்தம் ப⁴வதி. ஐந்த்³ரஜாலிகேன ப்ரத³ர்ஶ்யமானானத்³பு⁴தான் பதா³ர்தா²ன் பஶ்யந்தம் புத்ரம் பிதைவமுவாச – ‘ஐந்த்³ரஜாலிகேன ப்ரத³ர்ஶ்யமாநமாம்ரவ்ருக்ஷாதி³கம் ஸர்வம் மித்²யா இதி. பிதுரித³ வசன்ம் ஶ்ருண்வன் புத்ர꞉ ஐந்த்³ரஜாலிகமபி மித்²யேதி ந ஜானாதி. கிந்து ஸத்யமேவ தம் ஜானாதி. ஏவமேவ ‘ஜக³ன்மித்²யா’ இத்யுபதே³ஶேன ‘ஆத்மா ஸத்ய꞉’ இதி ஶிஷ்யோ விஜானாத்வித்யபி⁴ப்ராயேணைவாசார்ய꞉ ஸம்ஸாரஸமுத்³ரம் மித்²யேத்யகத²யத்.
இதி ‘ஜக³ன்மித்²யா, ஆத்மா ஸத்ய꞉’ இதி கு³ருர்விவேகமுபதி³தே³ஶ. விவேகே ஸித்³தே⁴ இதரஸாத⁴னானி ஸ்வயமேவோபதே³ஶம் வினைவ ஸித்³த்⁴யேயு꞉. அதஶ்ச விவேகோபதே³ஶாதே³வேதரஸாத⁴னோபதே³ஶோ(அ)ப்யர்தா²த்ஸித்³த⁴꞉. இதி ஜ்ஞானஸ்ய ப³ஹிரங்க³ஸாத⁴னானி.
ஜ்ஞானஸ்யாந்தரங்க³ஸாத⁴னம் து ஶ்ரவணாதி³கமேவ. ஹே ஶிஷ்ய! ஶ்ரவணரூபஸாத⁴னேன ஜ்ஞானரூபம் பா⁴னுமாஸாத்³யாஜ்ஞானரூபம் தமோ விநாஶய. தம இத்யந்த⁴காரஸ்யாஜ்ஞானஸ்ய ச நாம. தத்ராந்த⁴கார உபமானமஜ்ஞானமுபமேயம். ஸாத்³ருஶ்யானுயோகி³ உபமேயம். ஸாத்³ருஶ்யப்ரதியோகி³ உபமானமிதி ஜ்ஞேயம்.
(417) ஜ்ஞானஸ்வரூபம் —–
ஜ்ஞானஸ்வரூபம் ஸாங்க்²யந்யாயாதி³ஶாஸ்த்ரேஷ்வன்யதா²ன்யதா² வர்ணிதம். அதோ மஹாவாக்யானுஸாரேண ஜ்ஞானஸ்வரூபமிதா³னீம் வர்ண்யதே – ஜீவேஶ்வரயோருபாதி⁴பூ⁴தாவித்³யாமாயாபா⁴கௌ³ பரித்யஜ்ய தயோ꞉ ப்ரதீயமானம் பே⁴த³ம் ச விஹாய தயோர்ஜ்ஞானரூபோ யஶ்சைதன்யாம்ஶஸ்தம் பே⁴த³ரஹிதம் ஜானீஹி. இத்த²ம் மஹாவாக்யேஷு பா⁴க³த்யாக³லக்ஷணயா ஜீவேஶ்வரயோரேகத்வம் ஜானீயா꞉. இத்யேவம் வேத³ஸாரம் வாரம் வாரம் விசிந்த்யாத்மானம் கோ³பாய. தே³ஹாதி³ஷ்வாஸக்திம் குர்வன் ப்ரபஞ்சம் மா பஶ்ய.