Click ↓ on your preferred language to read on!
विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:
Page 280
आत्मानमसङ्गं ज्ञात्वेतरव्यवहारवत् वैदिकशुभकर्माद्यनुष्ठानमपि देहादिधर्म इत्येव ज्ञात्वा विदुषा क्रियमाणं शुभं कर्माप्याभासरूपमेव। तस्यापि ज्ञानेन सह विरोधो नास्ति। भाष्यकारादिभिः कर्मोपासनयोर्ज्ञानेन यो विरोध उक्तः सः ‘ आत्मा कर्ता भोक्ता च’ इति ज्ञानपूर्वकं क्रियमाणकर्मोपासनविषयः। न त्वाभासरूप कर्मोपासनविषयः।
(४१२) मन्दबोधस्य कर्मोपासन्योश्च विरोध एव ——-
मन्दबोधस्य त्वाभासरूपे अपि कर्मोपासने विरोधिनी। संशयादिसहितो बोधो मन्दबोध इत्युच्यते। यस्यान्तःकरणे ‘आत्मा असङ्गो वा किं वा न तथा’ इति कदाचित्संशयो जायते, स पुरुषः ‘आत्मा असङ्ग एव; न मे कर्तव्यं किञ्चिदप्यस्ति’ इति वारं वारमनुसन्धानं कुर्यात्। एवमनुचिन्तयतः कालेन संशयनिवृत्त्या धृढबोधो जायेत। तथा चिन्तनमकुर्वन् यदि कर्मोपासने एवानुतिष्ठेत्तदा जातोऽपि मन्दबोधो दूरीभवेत् अहं कर्ता भोक्ता इति विपरीतनिश्चय एव दृढीभवेत्। तस्मान्मन्दबोधोदयात्पूर्वमेव कर्मोपासने अनुष्ठेये मन्दबोधोदयादनन्तरं न ते अनुष्ठेयें
मन्दबोधः पुरुषः कर्मोपासने अनुतिष्ठति चेत्तदा तस्य जातोऽपि मन्दबोधो नश्यतीत्यत्रायं दृष्टान्तः – यथा पक्षिणी शिशूनां पक्षोत्पत्तिपर्यन्तमेव स्वाण्डानि सेवते। अभयं यथा भवेत्तथा सम्यग्रक्षतीति यावत्। शिशूनां पक्षोत्पत्यनन्तरमण्डानि न रक्षति। यदि पक्षोत्पत्यनन्तरमप्यण्डानि रक्षेत् तदा अण्डान्तर्गत जलेनातिसुकुमारशिशुपक्षा द्रवीभूय विनश्येयुः। तथा ज्ञानोत्पत्तेः पूर्वमेव कर्मोपासने अनुष्ठेये। न तु ज्ञानोत्पत्तेरनन्तरमपि। यदि ज्ञानोप्तत्यनन्तरमपि कर्मोपासने सेव्येते तदा बालपक्षिन्यायेन मन्दबोधोऽपि नश्येत्। यथा मातृरूपवृद्धपक्षिण्याः अण्डसंबन्धेन न कापि हानिस्तथा दृढबोधस्य कर्मोपासनाभ्यां हानिर्न भवति। यथा वृद्ध पक्षिण्या अण्डेन कर्तव्य उपकारो नास्ति तथा दृढबोधस्यापि कर्मोपासनाभ्यां कर्तव्यः उपकारः नास्ति। तथा न ज्ञानिनो मोक्षार्थमनुष्ठेयं किन्ञ्चिदपि नास्ति। इति मोक्षस्य किं कारणं। इति तृतीयप्रश्नस्योत्तरमभिहितम्।
(४१३) उपसंहारः
हे सौम्य! मयोपदिष्टः सर्वोऽयमर्थः सर्ववेदसारः। तस्मादत्र त्वं श्रद्धत्स्व। एतदर्थज्ञानेन जननमरणप्रवाहरूपोऽपारोयः संसारमहोदधिस्तस्य तरणमनायासेन ते सिद्ध्येत्।
Top ↑
AtmAnamasa~NgaM GYAtvetaravyavahAravat vaidikashubhakarmAdyanuShThAnamapi dehAdidharma ityeva GYAtvA viduShA kriyamANaM shubhaM karmApyAbhAsarUpameva. tasyApi GYAnena saha virodho nAsti. bhAShyakArAdibhiH karmopAsanayorGYAnena yo virodha uktaH saH ‘ AtmA kartA bhoktA cha’ iti GYAnapUrvakaM kriyamANakarmopAsanaviShayaH. na tvAbhAsarUpa karmopAsanaviShayaH.
(412) mandabodhasya karmopAsanyoshcha virodha eva ——-
mandabodhasya tvAbhAsarUpe api karmopAsane virodhinI. saMshayAdisahito bodho mandabodha ityuchyate. yasyAntaHkaraNe ‘AtmA asa~Ngo vA kiM vA na tathA’ iti kadAchitsaMshayo jAyate, sa puruShaH ‘AtmA asa~Nga eva; na me kartavyaM ki~nchidapyasti’ iti vAraM vAramanusandhAnaM kuryAt. evamanuchintayataH kAlena saMshayanivR^ittyA dhR^iDhabodho jAyeta. tathA chintanamakurvan yadi karmopAsane evAnutiShThettadA jAto.api mandabodho dUrIbhavet ahaM kartA bhoktA iti viparItanishchaya eva dR^iDhIbhavet. tasmAnmandabodhodayAtpUrvameva karmopAsane anuShTheye mandabodhodayAdanantaraM na te anuShTheye.n
mandabodhaH puruShaH karmopAsane anutiShThati chettadA tasya jAto.api mandabodho nashyatItyatrAyaM dR^iShTAntaH – yathA pakShiNI shishUnAM pakShotpattiparyantameva svANDAni sevate. abhayaM yathA bhavettathA samyagrakShatIti yAvat. shishUnAM pakShotpatyanantaramaNDAni na rakShati. yadi pakShotpatyanantaramapyaNDAni rakShet tadA aNDAntargata jalenAtisukumArashishupakShA dravIbhUya vinashyeyuH. tathA GYAnotpatteH pUrvameva karmopAsane anuShTheye. na tu GYAnotpatteranantaramapi. yadi GYAnoptatyanantaramapi karmopAsane sevyete tadA bAlapakShinyAyena mandabodho.api nashyet. yathA mAtR^irUpavR^iddhapakShiNyAH aNDasaMbandhena na kApi hAnistathA dR^iDhabodhasya karmopAsanAbhyAM hAnirna bhavati. yathA vR^iddha pakShiNyA aNDena kartavya upakAro nAsti tathA dR^iDhabodhasyApi karmopAsanAbhyAM kartavyaH upakAraH nAsti. tathA na GYAnino mokShArthamanuShTheyaM kin~nchidapi nAsti. iti mokShasya kiM kAraNaM. iti tR^itIyaprashnasyottaramabhihitam.
(413) upasaMhAraH
he saumya! mayopadiShTaH sarvo.ayamarthaH sarvavedasAraH. tasmAdatra tvaM shraddhatsva. etadarthaGYAnena jananamaraNapravAharUpo.apAroyaH saMsAramahodadhistasya taraNamanAyAsena te siddhyet.
ātmānamasaṅgaṃ jñātvetaravyavahāravat vaidikaśubhakarmādyanuṣṭhānamapi dehādidharma ityeva jñātvā viduṣā kriyamāṇaṃ śubhaṃ karmāpyābhāsarūpameva. tasyāpi jñānena saha virodho nāsti. bhāṣyakārādibhiḥ karmopāsanayorjñānena yo virodha uktaḥ saḥ ‘ ātmā kartā bhoktā ca’ iti jñānapūrvakaṃ kriyamāṇakarmopāsanaviṣayaḥ. na tvābhāsarūpa karmopāsanaviṣayaḥ.
(412) mandabodhasya karmopāsanyośca virodha eva ——-
mandabodhasya tvābhāsarūpe api karmopāsane virodhinī. saṃśayādisahito bodho mandabodha ityucyate. yasyāntaḥkaraṇe ‘ātmā asaṅgo vā kiṃ vā na tathā’ iti kadācitsaṃśayo jāyate, sa puruṣaḥ ‘ātmā asaṅga eva; na me kartavyaṃ kiñcidapyasti’ iti vāraṃ vāramanusandhānaṃ kuryāt. evamanucintayataḥ kālena saṃśayanivṛttyā dhṛḍhabodho jāyeta. tathā cintanamakurvan yadi karmopāsane evānutiṣṭhettadā jāto’pi mandabodho dūrībhavet ahaṃ kartā bhoktā iti viparītaniścaya eva dṛḍhībhavet. tasmānmandabodhodayātpūrvameva karmopāsane anuṣṭheye mandabodhodayādanantaraṃ na te anuṣṭheye.
mandabodhaḥ puruṣaḥ karmopāsane anutiṣṭhati cettadā tasya jāto’pi mandabodho naśyatītyatrāyaṃ dṛṣṭāntaḥ – yathā pakṣiṇī śiśūnāṃ pakṣotpattiparyantameva svāṇḍāni sevate. abhayaṃ yathā bhavettathā samyagrakṣatīti yāvat. śiśūnāṃ pakṣotpatyanantaramaṇḍāni na rakṣati. yadi pakṣotpatyanantaramapyaṇḍāni rakṣet tadā aṇḍāntargata jalenātisukumāraśiśupakṣā dravībhūya vinaśyeyuḥ. tathā jñānotpatteḥ pūrvameva karmopāsane anuṣṭheye. na tu jñānotpatteranantaramapi. yadi jñānoptatyanantaramapi karmopāsane sevyete tadā bālapakṣinyāyena mandabodho’pi naśyet. yathā mātṛrūpavṛddhapakṣiṇyāḥ aṇḍasaṃbandhena na kāpi hānistathā dṛḍhabodhasya karmopāsanābhyāṃ hānirna bhavati. yathā vṛddha pakṣiṇyā aṇḍena kartavya upakāro nāsti tathā dṛḍhabodhasyāpi karmopāsanābhyāṃ kartavyaḥ upakāraḥ nāsti. tathā na jñānino mokṣārthamanuṣṭheyaṃ kinñcidapi nāsti. iti mokṣasya kiṃ kāraṇaṃ. iti tṛtīyapraśnasyottaramabhihitam.
(413) upasaṃhāraḥ
he saumya! mayopadiṣṭaḥ sarvo’yamarthaḥ sarvavedasāraḥ. tasmādatra tvaṃ śraddhatsva. etadarthajñānena jananamaraṇapravāharūpo’pāroyaḥ saṃsāramahodadhistasya taraṇamanāyāsena te siddhyet.
ஆத்மானமஸங்க³ம் ஜ்ஞாத்வேதரவ்யவஹாரவத் வைதி³கஶுப⁴கர்மாத்³யனுஷ்டா²னமபி தே³ஹாதி³த⁴ர்ம இத்யேவ ஜ்ஞாத்வா விது³ஷா க்ரியமாணம் ஶுப⁴ம் கர்மாப்யாபா⁴ஸரூபமேவ. தஸ்யாபி ஜ்ஞானேன ஸஹ விரோதோ⁴ நாஸ்தி. பா⁴ஷ்யகாராதி³பி⁴꞉ கர்மோபாஸனயோர்ஜ்ஞானேன யோ விரோத⁴ உக்த꞉ ஸ꞉ ‘ ஆத்மா கர்தா போ⁴க்தா ச’ இதி ஜ்ஞானபூர்வகம் க்ரியமாணகர்மோபாஸனவிஷய꞉. ந த்வாபா⁴ஸரூப கர்மோபாஸனவிஷய꞉.
(412) மந்த³போ³த⁴ஸ்ய கர்மோபாஸன்யோஶ்ச விரோத⁴ ஏவ ——-
மந்த³போ³த⁴ஸ்ய த்வாபா⁴ஸரூபே அபி கர்மோபாஸனே விரோதி⁴னீ. ஸம்ஶயாதி³ஸஹிதோ போ³தோ⁴ மந்த³போ³த⁴ இத்யுச்யதே. யஸ்யாந்த꞉கரணே ‘ஆத்மா அஸங்கோ³ வா கிம் வா ந ததா²’ இதி கதா³சித்ஸம்ஶயோ ஜாயதே, ஸ புருஷ꞉ ‘ஆத்மா அஸங்க³ ஏவ; ந மே கர்தவ்யம் கிஞ்சித³ப்யஸ்தி’ இதி வாரம் வாரமனுஸந்தா⁴னம் குர்யாத். ஏவமனுசிந்தயத꞉ காலேன ஸம்ஶயநிவ்ருத்த்யா த்⁴ருட⁴போ³தோ⁴ ஜாயேத. ததா² சிந்தனமகுர்வன் யதி³ கர்மோபாஸனே ஏவானுதிஷ்டே²த்ததா³ ஜாதோ(அ)பி மந்த³போ³தோ⁴ தூ³ரீப⁴வேத் அஹம் கர்தா போ⁴க்தா இதி விபரீதநிஶ்சய ஏவ த்³ருடீ⁴ப⁴வேத். தஸ்மான்மந்த³போ³தோ⁴த³யாத்பூர்வமேவ கர்மோபாஸனே அனுஷ்டே²யே மந்த³போ³தோ⁴த³யாத³னந்தரம் ந தே அனுஷ்டே²யே.
மந்த³போ³த⁴꞉ புருஷ꞉ கர்மோபாஸனே அனுதிஷ்ட²தி சேத்ததா³ தஸ்ய ஜாதோ(அ)பி மந்த³போ³தோ⁴ நஶ்யதீத்யத்ராயம் த்³ருஷ்டாந்த꞉ – யதா² பக்ஷிணீ ஶிஶூனாம் பக்ஷோத்பத்திபர்யந்தமேவ ஸ்வாண்டா³னி ஸேவதே. அப⁴யம் யதா² ப⁴வேத்ததா² ஸம்யக்³ரக்ஷதீதி யாவத். ஶிஶூனாம் பக்ஷோத்பத்யனந்தரமண்டா³னி ந ரக்ஷதி. யதி³ பக்ஷோத்பத்யனந்தரமப்யண்டா³னி ரக்ஷேத் ததா³ அண்டா³ந்தர்க³த ஜலேனாதிஸுகுமாரஶிஶுபக்ஷா த்³ரவீபூ⁴ய வினஶ்யேயு꞉. ததா² ஜ்ஞானோத்பத்தே꞉ பூர்வமேவ கர்மோபாஸனே அனுஷ்டே²யே. ந து ஜ்ஞானோத்பத்தேரனந்தரமபி. யதி³ ஜ்ஞானோப்தத்யனந்தரமபி கர்மோபாஸனே ஸேவ்யேதே ததா³ பா³லபக்ஷிந்யாயேன மந்த³போ³தோ⁴(அ)பி நஶ்யேத். யதா² மாத்ருரூபவ்ருத்³த⁴பக்ஷிண்யா꞉ அண்ட³ஸம்ப³ந்தே⁴ன ந காபி ஹாநிஸ்ததா² த்³ருட⁴போ³த⁴ஸ்ய கர்மோபாஸநாப்⁴யாம் ஹாநிர்ன ப⁴வதி. யதா² வ்ருத்³த⁴ பக்ஷிண்யா அண்டே³ன கர்தவ்ய உபகாரோ நாஸ்தி ததா² த்³ருட⁴போ³த⁴ஸ்யாபி கர்மோபாஸநாப்⁴யாம் கர்தவ்ய꞉ உபகார꞉ நாஸ்தி. ததா² ந ஜ்ஞானினோ மோக்ஷார்த²மனுஷ்டே²யம் கின்ஞ்சித³பி நாஸ்தி. இதி மோக்ஷஸ்ய கிம் காரணம். இதி த்ருதீயப்ரஶ்னஸ்யோத்தரமபி⁴ஹிதம்.
(413) உபஸம்ஹார꞉
ஹே ஸௌம்ய! மயோபதி³ஷ்ட꞉ ஸர்வோ(அ)யமர்த²꞉ ஸர்வவேத³ஸார꞉. தஸ்மாத³த்ர த்வம் ஶ்ரத்³த⁴த்ஸ்வ. ஏதத³ர்த²ஜ்ஞானேன ஜனனமரணப்ரவாஹரூபோ(அ)பாரோய꞉ ஸம்ஸாரமஹோத³தி⁴ஸ்தஸ்ய தரணமனாயாஸேன தே ஸித்³த்⁴யேத்.