Click ↓ on your preferred language to read on!
विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:
Page 279
भेदबुद्ध्योपासनमनुष्ठीयते। ते द्वे अपि बुद्धी सर्वं खल्विदं ब्रह्म इति बुद्धिं दूरीकृत्यैव भवतः। तस्मात्कर्मोपासने ज्ञानस्य विरोधिनी।
यद्यपि ज्ञानी आत्मानमसङ्गतया जानाति तथापि भोजनादिरूपं देहव्यवहारं वा, जनकादिवत् ततोऽप्यधिकं राज्यपालनादिव्यवहारं वा करोत्येव। तस्य व्यवहारस्य ज्ञानं न विरोधि भवति। न वा व्यवहारो ज्ञानस्य विरोधी भवति। तथाहि यदात्मस्वरूपं ज्ञानेनासङ्गतया ज्ञातं तस्मिन्नात्मनि यदि व्यवहारः प्रतीतो भवेत्तदा व्यवहारस्य ज्ञानं विरोधि स्यात्। ज्ञानस्य च १- व्यवहारो विरोधी भवेत्। विदुषस्तु स व्यवहारः आत्मनि न प्रतीयते। ‘सर्वो व्यवहारो देहाद्याश्रयः। व्यवहारसहितदेहादीनामात्मनि संबन्धो नास्ति।’ इत्यनया बुद्ध्या ज्ञानी सर्वव्यवहारान् करोति। अतो विदुषः प्रवृत्तिरपि निवृत्तिरेव।
(४११) ज्ञानिनः कर्म आभासरूपमेवः —-
यथा ज्ञानिनो भोजनादिरूपो व्यवहारो न ज्ञानस्य विरोधी तथा ‘आत्मा असङ्गः, क्रियाः सर्वाः मनोवाक्कायाश्रिताः’ इति ज्ञात्वा क्रियमाणे कर्मोपासने न ज्ञानस्य विरोधिनी। यदि विद्वानसङ्गत्वेन ज्ञातमात्मानं कर्तेति मत्वा कर्मोपासने कुर्यात्तदा ज्ञानस्य ते कर्मोपासने विरोधिनी भवेताम्। सोऽयमात्मनोऽसङ्गत्वविषयको दृढनिश्चयो विदुषः कर्मोपासनाभ्यां न दूरी भवति। २-तस्मादाभासरूपे कर्मोपासने दृढबोधस्य न विरोधिनी। अत एव जनकादयः आभासरूपं कर्मानुष्ठितवन्तः॥
१- “जगत्सत्यत्वमापाद्य प्रारब्धं भोजयेद्यदि। सदा विरोधि विद्यायाः भोगमात्रान्न सत्यता ॥ ” (प तृ – १७७)
यदि विद्याऽपह्नुवीत जगत्प्रारब्धधातिनी। तदा स्यान्न तु मायात्वबोधेन तदयह्नवः ॥ (प तृ -१७९)
मायामयः प्रपञ्चोऽयमात्मा चैतन्यरूपधृक् । इति बोधे विरोधः को लौकिकव्यवहारिणः ॥ (प ध्या – ८८)
अपेक्षते व्यवहृतिर्न प्रपञ्चस्य वस्तुताम्। नाप्यात्मजाड्यै किं त्वेषा साधनान्येव काङ्क्षति ॥ (प ध्या – ८९)
मनोवाक्कायतद्बाह्यपदार्थाः साधनानि तान्। तत्वविन्नोपमृद्राति व्यवहारोऽस्य नो कुतः ॥ (प ध्या – ९०)
ज्ञानं प्रारब्धजन्यव्यवहाराविरोधीति भावः।
२ – आत्मा सङ्गः। सर्वाः क्रियाः मनोवाक्कायाश्रिताः। इति ज्ञात्वा क्रियमाणे कर्मोपासने आभासरूपे भवतः।
Top ↑
bhedabuddhyopAsanamanuShThIyate. te dve api buddhI sarvaM khalvidaM brahma iti buddhiM dUrIkR^ityaiva bhavataH. tasmAtkarmopAsane GYAnasya virodhinI.
yadyapi GYAnI AtmAnamasa~NgatayA jAnAti tathApi bhojanAdirUpaM dehavyavahAraM vA, janakAdivat tato.apyadhikaM rAjyapAlanAdivyavahAraM vA karotyeva. tasya vyavahArasya GYAnaM na virodhi bhavati. na vA vyavahAro GYAnasya virodhI bhavati. tathAhi yadAtmasvarUpaM GYAnenAsa~NgatayA GYAtaM tasminnAtmani yadi vyavahAraH pratIto bhavettadA vyavahArasya GYAnaM virodhi syAt. GYAnasya cha 1- vyavahAro virodhI bhavet. viduShastu sa vyavahAraH Atmani na pratIyate. ‘sarvo vyavahAro dehAdyAshrayaH. vyavahArasahitadehAdInAmAtmani saMbandho nAsti.’ ityanayA buddhyA GYAnI sarvavyavahArAn karoti. ato viduShaH pravR^ittirapi nivR^ittireva.
(411) GYAninaH karma AbhAsarUpamevaH —-
yathA GYAnino bhojanAdirUpo vyavahAro na GYAnasya virodhI tathA ‘AtmA asa~NgaH, kriyAH sarvAH manovAkkAyAshritAH’ iti GYAtvA kriyamANe karmopAsane na GYAnasya virodhinI. yadi vidvAnasa~Ngatvena GYAtamAtmAnaM karteti matvA karmopAsane kuryAttadA GYAnasya te karmopAsane virodhinI bhavetAm. so.ayamAtmano.asa~NgatvaviShayako dR^iDhanishchayo viduShaH karmopAsanAbhyAM na dUrI bhavati. 2-tasmAdAbhAsarUpe karmopAsane dR^iDhabodhasya na virodhinI. ata eva janakAdayaH AbhAsarUpaM karmAnuShThitavantaH..
1- “jagatsatyatvamApAdya prArabdhaM bhojayedyadi. sadA virodhi vidyAyAH bhogamAtrAnna satyatA .. ” (pa tR^i – 177)
yadi vidyA.apahnuvIta jagatprArabdhadhAtinI. tadA syAnna tu mAyAtvabodhena tadayahnavaH .. (pa tR^i -179)
mAyAmayaH prapa~ncho.ayamAtmA chaitanyarUpadhR^ik . iti bodhe virodhaH ko laukikavyavahAriNaH .. (pa dhyA – 88)
apekShate vyavahR^itirna prapa~nchasya vastutAm. nApyAtmajADyai kiM tveShA sAdhanAnyeva kA~NkShati .. (pa dhyA – 89)
manovAkkAyatadbAhyapadArthAH sAdhanAni tAn. tatvavinnopamR^idrAti vyavahAro.asya no kutaH .. (pa dhyA – 90)
GYAnaM prArabdhajanyavyavahArAvirodhIti bhAvaH.
2 – AtmA sa~NgaH. sarvAH kriyAH manovAkkAyAshritAH. iti GYAtvA kriyamANe karmopAsane AbhAsarUpe bhavataH.
bhedabuddhyopāsanamanuṣṭhīyate. te dve api buddhī sarvaṃ khalvidaṃ brahma iti buddhiṃ dūrīkṛtyaiva bhavataḥ. tasmātkarmopāsane jñānasya virodhinī.
yadyapi jñānī ātmānamasaṅgatayā jānāti tathāpi bhojanādirūpaṃ dehavyavahāraṃ vā, janakādivat tato’pyadhikaṃ rājyapālanādivyavahāraṃ vā karotyeva. tasya vyavahārasya jñānaṃ na virodhi bhavati. na vā vyavahāro jñānasya virodhī bhavati. tathāhi yadātmasvarūpaṃ jñānenāsaṅgatayā jñātaṃ tasminnātmani yadi vyavahāraḥ pratīto bhavettadā vyavahārasya jñānaṃ virodhi syāt. jñānasya ca 1- vyavahāro virodhī bhavet. viduṣastu sa vyavahāraḥ ātmani na pratīyate. ‘sarvo vyavahāro dehādyāśrayaḥ. vyavahārasahitadehādīnāmātmani saṃbandho nāsti.’ ityanayā buddhyā jñānī sarvavyavahārān karoti. ato viduṣaḥ pravṛttirapi nivṛttireva.
(411) jñāninaḥ karma ābhāsarūpamevaḥ —-
yathā jñānino bhojanādirūpo vyavahāro na jñānasya virodhī tathā ‘ātmā asaṅgaḥ, kriyāḥ sarvāḥ manovākkāyāśritāḥ’ iti jñātvā kriyamāṇe karmopāsane na jñānasya virodhinī. yadi vidvānasaṅgatvena jñātamātmānaṃ karteti matvā karmopāsane kuryāttadā jñānasya te karmopāsane virodhinī bhavetām. so’yamātmano’saṅgatvaviṣayako dṛḍhaniścayo viduṣaḥ karmopāsanābhyāṃ na dūrī bhavati. 2-tasmādābhāsarūpe karmopāsane dṛḍhabodhasya na virodhinī. ata eva janakādayaḥ ābhāsarūpaṃ karmānuṣṭhitavantaḥ..
1- “jagatsatyatvamāpādya prārabdhaṃ bhojayedyadi. sadā virodhi vidyāyāḥ bhogamātrānna satyatā .. ” (pa tṛ – 177)
yadi vidyā’pahnuvīta jagatprārabdhadhātinī. tadā syānna tu māyātvabodhena tadayahnavaḥ .. (pa tṛ -179)
māyāmayaḥ prapañco’yamātmā caitanyarūpadhṛk . iti bodhe virodhaḥ ko laukikavyavahāriṇaḥ .. (pa dhyā – 88)
apekṣate vyavahṛtirna prapañcasya vastutām. nāpyātmajāḍyai kiṃ tveṣā sādhanānyeva kāṅkṣati .. (pa dhyā – 89)
manovākkāyatadbāhyapadārthāḥ sādhanāni tān. tatvavinnopamṛdrāti vyavahāro’sya no kutaḥ .. (pa dhyā – 90)
jñānaṃ prārabdhajanyavyavahārāvirodhīti bhāvaḥ.
2 – ātmā saṅgaḥ. sarvāḥ kriyāḥ manovākkāyāśritāḥ. iti jñātvā kriyamāṇe karmopāsane ābhāsarūpe bhavataḥ.
பே⁴த³பு³த்³த்⁴யோபாஸனமனுஷ்டீ²யதே. தே த்³வே அபி பு³த்³தீ⁴ ஸர்வம் க²ல்வித³ம் ப்³ரஹ்ம இதி பு³த்³தி⁴ம் தூ³ரீக்ருத்யைவ ப⁴வத꞉. தஸ்மாத்கர்மோபாஸனே ஜ்ஞானஸ்ய விரோதி⁴னீ.
யத்³யபி ஜ்ஞானீ ஆத்மானமஸங்க³தயா ஜானாதி ததா²பி போ⁴ஜநாதி³ரூபம் தே³ஹவ்யவஹாரம் வா, ஜனகாதி³வத் ததோ(அ)ப்யதி⁴கம் ராஜ்யபாலநாதி³வ்யவஹாரம் வா கரோத்யேவ. தஸ்ய வ்யவஹாரஸ்ய ஜ்ஞானம் ந விரோதி⁴ ப⁴வதி. ந வா வ்யவஹாரோ ஜ்ஞானஸ்ய விரோதீ⁴ ப⁴வதி. ததா²ஹி யதா³த்மஸ்வரூபம் ஜ்ஞானேனாஸங்க³தயா ஜ்ஞாதம் தஸ்மின்னாத்மனி யதி³ வ்யவஹார꞉ ப்ரதீதோ ப⁴வேத்ததா³ வ்யவஹாரஸ்ய ஜ்ஞானம் விரோதி⁴ ஸ்யாத். ஜ்ஞானஸ்ய ச 1- வ்யவஹாரோ விரோதீ⁴ ப⁴வேத். விது³ஷஸ்து ஸ வ்யவஹார꞉ ஆத்மனி ந ப்ரதீயதே. ‘ஸர்வோ வ்யவஹாரோ தே³ஹாத்³யாஶ்ரய꞉. வ்யவஹாரஸஹிததே³ஹாதீ³நாமாத்மனி ஸம்ப³ந்தோ⁴ நாஸ்தி.’ இத்யனயா பு³த்³த்⁴யா ஜ்ஞானீ ஸர்வவ்யவஹாரான் கரோதி. அதோ விது³ஷ꞉ ப்ரவ்ருத்திரபி நிவ்ருத்திரேவ.
(411) ஜ்ஞானின꞉ கர்ம ஆபா⁴ஸரூபமேவ꞉ —–
யதா² ஜ்ஞானினோ போ⁴ஜநாதி³ரூபோ வ்யவஹாரோ ந ஜ்ஞானஸ்ய விரோதீ⁴ ததா² ‘ஆத்மா அஸங்க³꞉, க்ரியா꞉ ஸர்வா꞉ மனோவாக்காயாஶ்ரிதா꞉’ இதி ஜ்ஞாத்வா க்ரியமாணே கர்மோபாஸனே ந ஜ்ஞானஸ்ய விரோதி⁴னீ. யதி³ வித்³வானஸங்க³த்வேன ஜ்ஞாதமாத்மானம் கர்தேதி மத்வா கர்மோபாஸனே குர்யாத்ததா³ ஜ்ஞானஸ்ய தே கர்மோபாஸனே விரோதி⁴னீ ப⁴வேதாம். ஸோ(அ)யமாத்மனோ(அ)ஸங்க³த்வவிஷயகோ த்³ருட⁴நிஶ்சயோ விது³ஷ꞉ கர்மோபாஸநாப்⁴யாம் ந தூ³ரீ ப⁴வதி. 2-தஸ்மாதா³பா⁴ஸரூபே கர்மோபாஸனே த்³ருட⁴போ³த⁴ஸ்ய ந விரோதி⁴னீ. அத ஏவ ஜனகாத³ய꞉ ஆபா⁴ஸரூபம் கர்மானுஷ்டி²தவந்த꞉..
1- “ஜக³த்ஸத்யத்வமாபாத்³ய ப்ராரப்³த⁴ம் போ⁴ஜயேத்³யதி³. ஸதா³ விரோதி⁴ வித்³யாயா꞉ போ⁴க³மாத்ரான்ன ஸத்யதா .. ” (ப த்ரு – 177)
யதி³ வித்³யா(அ)பஹ்னுவீத ஜக³த்ப்ராரப்³த⁴தா⁴தினீ. ததா³ ஸ்யான்ன து மாயாத்வபோ³தே⁴ன தத³யஹ்னவ꞉ .. (ப த்ரு –179)
மாயாமய꞉ ப்ரபஞ்சோ(அ)யமாத்மா சைதன்யரூபத்⁴ருக் . இதி போ³தே⁴ விரோத⁴꞉ கோ லௌகிகவ்யவஹாரிண꞉ .. (ப த்⁴யா – 88)
அபேக்ஷதே வ்யவஹ்ருதிர்ன ப்ரபஞ்சஸ்ய வஸ்துதாம். நாப்யாத்மஜாட்³யை கிம் த்வேஷா ஸாத⁴னான்யேவ காங்க்ஷதி .. (ப த்⁴யா – 89)
மனோவாக்காயதத்³பா³ஹ்யபதா³ர்தா²꞉ ஸாத⁴னானி தான். தத்வவின்னோபம்ருத்³ராதி வ்யவஹாரோ(அ)ஸ்ய நோ குத꞉ .. (ப த்⁴யா – 90)
ஜ்ஞானம் ப்ராரப்³த⁴ஜன்யவ்யவஹாராவிரோதீ⁴தி பா⁴வ꞉.
2 – ஆத்மா ஸங்க³꞉. ஸர்வா꞉ க்ரியா꞉ மனோவாக்காயாஶ்ரிதா꞉. இதி ஜ்ஞாத்வா க்ரியமாணே கர்மோபாஸனே ஆபா⁴ஸரூபே ப⁴வத꞉.