Click ↓ on your preferred language to read on!
विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:
नयोः प्रवर्तितुं १- नार्हति। कर्मोपासन फलभूतान्तःकरणशुद्धिनैश्चल्ये श्वणेनैव तस्य सिद्धे भवतः। श्रवणस्यावृत्यैवान्तःकरणदोषस्य निवृत्त्या तस्येह जन्मनि जन्मान्तरे वा ब्रह्मलोके वा ज्ञानं सिद्ध्येत्। आवृत्तिर्नामाभ्यासः। पुनः पुनरनुष्ठानम्। साधनानुष्ठाने प्रयत्नधारेति यावत्। श्रवणं परित्यज्य कर्मोपासनयोः प्रवर्तमानः २- आरूढपतित इत्यभिधीयते।
इत्थं च ज्ञानिनः, उत्तमजिज्ञासोश्च कर्मोपासनयोरधिकारो नास्ति। मन्दजिज्ञासुर्यो वेदान्तश्रवणे प्रवृत्तस्तस्याप्यधिकारो नास्ति। यस्य ज्ञाने इच्छास्ति। परं तु बुद्धिमार्गे आसक्ता, तस्मात् श्रवणे न प्रवर्तते तस्य मन्द जिज्ञासोः निष्कामकर्मण्युपासने चाधिकारोऽस्ति।
यस्य तु भोगे एवेच्छास्ति ज्ञानेच्छा नास्ति। स बहिर्मुख इति कीर्त्यते। तस्य सकामकर्मण्यप्यधिकारोऽस्ति।
तस्माज्ज्ञानिनः कर्मोपासनयोरधिकारो नास्ति। कर्मोपासने ज्ञानस्य विरोधिनी।
(आ – ४१०-४१२) कर्मोपासने दृढबोधस्य न विरोधिनी किन्तु मन्दबोधस्यैव —-
(४१०) दृढबोधस्य कर्मोपासनयोश्चाविरोधः —-
यद्यपि कर्मोपासने अप्यन्तःकरणस्य शुद्धिनैश्चल्यसंपादनद्वारा ज्ञानोत्पत्तिं प्रति हेतु भवतस्तथापि ज्ञानोत्पत्तेरनन्तरं कर्मोपासनयोरनुष्ठाने उत्पन्नमपि ज्ञानं नश्येदिति हेतोस्ते ज्ञानविरोधिनी। न ज्ञानेच्छाहेतू भवतः।
(१) “अहं कर्ता, यज्ञादिकं मया कर्तव्यं, यज्ञादेः स्वर्गः फलं” इति भेदबुद्ध्या कर्मानुष्ठीयते।(२) “अहमुपासकः, देव उपास्यः।” इति
१- “निवृत्तं कर्म देवेत प्रवृत्तं मत्परस्त्यजेत्।
जिज्ञासायां संप्रवृत्तौ नाद्रियेत् कर्मचोदनाम्॥ “
२- मोक्षसोपानमारुह्य ततश्च्युतस्यारूढपतितस्य विषये ” करस्यै पायसं त्यक्त्वा कर्पूरं लेढि दुर्मतिः” इति प्रसिद्धः करंलेढिन्यायः प्रसज्यते।
उपेक्ष्य तत्तीर्थयात्राजपादीनेव कुर्वताम्।
पिण्डम् समुत्सृज्य करं लेढीति न्याय आपतेत्॥ (प ध्या -१३०)
उपेक्ष्य = अपरोक्ष ज्ञानसाधननिर्गुणोपासन श्रवणादिकं परित्यज्येत्यर्थः।
Top ↑
nayoH pravartituM 1- nArhati. karmopAsana phalabhUtAntaHkaraNashuddhinaishchalye shvaNenaiva tasya siddhe bhavataH. shravaNasyAvR^ityaivAntaHkaraNadoShasya nivR^ittyA tasyeha janmani janmAntare vA brahmaloke vA GYAnaM siddhyet. AvR^ittirnAmAbhyAsaH. punaH punaranuShThAnam. sAdhanAnuShThAne prayatnadhAreti yAvat. shravaNaM parityajya karmopAsanayoH pravartamAnaH 2- ArUDhapatita ityabhidhIyate.
itthaM cha GYAninaH, uttamajiGYAsoshcha karmopAsanayoradhikAro nAsti. mandajiGYAsuryo vedAntashravaNe pravR^ittastasyApyadhikAro nAsti. yasya GYAne ichChAsti. paraM tu buddhimArge AsaktA, tasmAt shravaNe na pravartate tasya manda jiGYAsoH niShkAmakarmaNyupAsane chAdhikAro.asti.
yasya tu bhoge evechChAsti GYAnechChA nAsti. sa bahirmukha iti kIrtyate. tasya sakAmakarmaNyapyadhikAro.asti.
tasmAjGYAninaH karmopAsanayoradhikAro nAsti. karmopAsane GYAnasya virodhinI.
(A – 410-412) karmopAsane dR^iDhabodhasya na virodhinI kintu mandabodhasyaiva —-
(410) dR^iDhabodhasya karmopAsanayoshchAvirodhaH —-
yadyapi karmopAsane apyantaHkaraNasya shuddhinaishchalyasaMpAdanadvArA GYAnotpattiM prati hetu bhavatastathApi GYAnotpatteranantaraM karmopAsanayoranuShThAne utpannamapi GYAnaM nashyediti hetoste GYAnavirodhinI. na GYAnechChAhetU bhavataH.
(1) “ahaM kartA, yaGYAdikaM mayA kartavyaM, yaGYAdeH svargaH phalaM” iti bhedabuddhyA karmAnuShThIyate.(2) “ahamupAsakaH, deva upAsyaH.” iti
1- “nivR^ittaM karma deveta pravR^ittaM matparastyajet.
jiGYAsAyAM saMpravR^ittau nAdriyet karmachodanAm.. “
2- mokShasopAnamAruhya tatashchyutasyArUDhapatitasya viShaye ” karasyai pAyasaM tyaktvA karpUraM leDhi durmatiH” iti prasiddhaH karaMleDhinyAyaH prasajyate.
upekShya tattIrthayAtrAjapAdIneva kurvatAm.
piNDam samutsR^ijya karaM leDhIti nyAya Apatet.. (pa dhyA -130)
upekShya = aparokSha GYAnasAdhananirguNopAsana shravaNAdikaM parityajyetyarthaH.
nayoḥ pravartituṃ 1- nārhati. karmopāsana phalabhūtāntaḥkaraṇaśuddhinaiścalye śvaṇenaiva tasya siddhe bhavataḥ. śravaṇasyāvṛtyaivāntaḥkaraṇadoṣasya nivṛttyā tasyeha janmani janmāntare vā brahmaloke vā jñānaṃ siddhyet. āvṛttirnāmābhyāsaḥ. punaḥ punaranuṣṭhānam. sādhanānuṣṭhāne prayatnadhāreti yāvat. śravaṇaṃ parityajya karmopāsanayoḥ pravartamānaḥ 2- ārūḍhapatita ityabhidhīyate.
itthaṃ ca jñāninaḥ, uttamajijñāsośca karmopāsanayoradhikāro nāsti. mandajijñāsuryo vedāntaśravaṇe pravṛttastasyāpyadhikāro nāsti. yasya jñāne icchāsti. paraṃ tu buddhimārge āsaktā, tasmāt śravaṇe na pravartate tasya manda jijñāsoḥ niṣkāmakarmaṇyupāsane cādhikāro’sti.
yasya tu bhoge evecchāsti jñānecchā nāsti. sa bahirmukha iti kīrtyate. tasya sakāmakarmaṇyapyadhikāro’sti.
tasmājjñāninaḥ karmopāsanayoradhikāro nāsti. karmopāsane jñānasya virodhinī.
(ā – 410-412) karmopāsane dṛḍhabodhasya na virodhinī kintu mandabodhasyaiva —-
(410) dṛḍhabodhasya karmopāsanayoścāvirodhaḥ —-
yadyapi karmopāsane apyantaḥkaraṇasya śuddhinaiścalyasaṃpādanadvārā jñānotpattiṃ prati hetu bhavatastathāpi jñānotpatteranantaraṃ karmopāsanayoranuṣṭhāne utpannamapi jñānaṃ naśyediti hetoste jñānavirodhinī. na jñānecchāhetū bhavataḥ.
(1) “ahaṃ kartā, yajñādikaṃ mayā kartavyaṃ, yajñādeḥ svargaḥ phalaṃ” iti bhedabuddhyā karmānuṣṭhīyate.(2) “ahamupāsakaḥ, deva upāsyaḥ.” iti
1- “nivṛttaṃ karma deveta pravṛttaṃ matparastyajet.
jijñāsāyāṃ saṃpravṛttau nādriyet karmacodanām.. “
2- mokṣasopānamāruhya tataścyutasyārūḍhapatitasya viṣaye ” karasyai pāyasaṃ tyaktvā karpūraṃ leḍhi durmatiḥ” iti prasiddhaḥ karaṃleḍhinyāyaḥ prasajyate.
upekṣya tattīrthayātrājapādīneva kurvatām.
piṇḍam samutsṛjya karaṃ leḍhīti nyāya āpatet.. (pa dhyā -130)
upekṣya = aparokṣa jñānasādhananirguṇopāsana śravaṇādikaṃ parityajyetyarthaḥ.
நயோ꞉ ப்ரவர்திதும்ʼ 1- நார்ஹதி. கர்மோபாஸன ப²லபூ⁴தாந்த꞉கரணஶுத்³தி⁴னைஶ்சல்யே ஶ்வணேனைவ தஸ்ய ஸித்³தே⁴ ப⁴வத꞉. ஶ்ரவணஸ்யாவ்ருʼத்யைவாந்த꞉கரணதோ³ஷஸ்ய நிவ்ருʼத்த்யா தஸ்யேஹ ஜன்மனி ஜன்மாந்தரே வா ப்³ரஹ்மலோகே வா ஜ்ஞானம்ʼ ஸித்³த்⁴யேத். ஆவ்ருʼத்திர்நாமாப்⁴யாஸ꞉. புன꞉ புனரனுஷ்டா²னம். ஸாத⁴னானுஷ்டா²னே ப்ரயத்னதா⁴ரேதி யாவத். ஶ்ரவணம்ʼ பரித்யஜ்ய கர்மோபாஸனயோ꞉ ப்ரவர்தமான꞉ 2- ஆரூட⁴பதித இத்யபி⁴தீ⁴யதே.
இத்த²ம்ʼ ச ஜ்ஞானின꞉, உத்தமஜிஜ்ஞாஸோஶ்ச கர்மோபாஸனயோரதி⁴காரோ நாஸ்தி. மந்த³ஜிஜ்ஞாஸுர்யோ வேதா³ந்தஶ்ரவணே ப்ரவ்ருʼத்தஸ்தஸ்யாப்யதி⁴காரோ நாஸ்தி. யஸ்ய ஜ்ஞானே இச்சா²ஸ்தி. பரம்ʼ து பு³த்³தி⁴மார்கே³ ஆஸக்தா, தஸ்மாத் ஶ்ரவணே ந ப்ரவர்ததே தஸ்ய மந்த³ ஜிஜ்ஞாஸோ꞉ நிஷ்காமகர்மண்யுபாஸனே சாதி⁴காரோ(அ)ஸ்தி.
யஸ்ய து போ⁴கே³ ஏவேச்சா²ஸ்தி ஜ்ஞானேச்சா² நாஸ்தி. ஸ ப³ஹிர்முக² இதி கீர்த்யதே. தஸ்ய ஸகாமகர்மண்யப்யதி⁴காரோ(அ)ஸ்தி.
தஸ்மாஜ்ஜ்ஞானின꞉ கர்மோபாஸனயோரதி⁴காரோ நாஸ்தி. கர்மோபாஸனே ஜ்ஞானஸ்ய விரோதி⁴னீ.
(ஆ – 410-412) கர்மோபாஸனே த்³ருʼட⁴போ³த⁴ஸ்ய ந விரோதி⁴னீ கிந்து மந்த³போ³த⁴ஸ்யைவ —-
(410) த்³ருʼட⁴போ³த⁴ஸ்ய கர்மோபாஸனயோஶ்சாவிரோத⁴꞉ —–
யத்³யபி கர்மோபாஸனே அப்யந்த꞉கரணஸ்ய ஶுத்³தி⁴னைஶ்சல்யஸம்பாத³னத்³வாரா ஜ்ஞானோத்பத்திம்ʼ ப்ரதி ஹேது ப⁴வதஸ்ததா²பி ஜ்ஞானோத்பத்தேரனந்தரம்ʼ கர்மோபாஸனயோரனுஷ்டா²னே உத்பன்னமபி ஜ்ஞானம்ʼ நஶ்யேதி³தி ஹேதோஸ்தே ஜ்ஞானவிரோதி⁴னீ. ந ஜ்ஞானேச்சா²ஹேதூ ப⁴வத꞉.
(1) “அஹம்ʼ கர்தா, யஜ்ஞாதி³கம்ʼ மயா கர்தவ்யம்ʼ, யஜ்ஞாதே³꞉ ஸ்வர்க³꞉ ப²லம்ʼ” இதி பே⁴த³பு³த்³த்⁴யா கர்மானுஷ்டீ²யதே.(2) “அஹமுபாஸக꞉, தே³வ உபாஸ்ய꞉.” இதி
1- “நிவ்ருʼத்தம்ʼ கர்ம தே³வேத ப்ரவ்ருʼத்தம்ʼ மத்பரஸ்த்யஜேத்.
ஜிஜ்ஞாஸாயாம்ʼ ஸம்ப்ரவ்ருʼத்தௌ நாத்³ரியேத் கர்மசோத³னாம்.. “
2- மோக்ஷஸோபானமாருஹ்ய ததஶ்ச்யுதஸ்யாரூட⁴பதிதஸ்ய விஷயே ” கரஸ்யை பாயஸம்ʼ த்யக்த்வா கர்பூரம்ʼ லேடி⁴ து³ர்மதி꞉” இதி ப்ரஸித்³த⁴꞉ கரம்ʼலேடி⁴ந்யாய꞉ ப்ரஸஜ்யதே.
உபேக்ஷ்ய தத்தீர்த²யாத்ராஜபாதீ³னேவ குர்வதாம்.
பிண்ட³ம் ஸமுத்ஸ்ருʼஜ்ய கரம்ʼ லேடீ⁴தி ந்யாய ஆபதேத்.. (ப த்⁴யா –130)
உபேக்ஷ்ய = அபரோக்ஷ ஜ்ஞானஸாத⁴னநிர்கு³ணோபாஸன ஶ்ரவணாதி³கம்ʼ பரித்யஜ்யேத்யர்த²꞉.