|
dhṛtarāṣṭra uvāca dharmakṣetre kurukṣetre samavetā yuyutsavaḥ . |
|
sañjaya uvāca dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanastadā . |
|
paśyaitāṃ pāṇḍu putrāṇāṃ ācārya mahatīṃ camūm . |
|
atra śūrā maheṣvāsā bhīmārjuna samā yudhi . |
|
dhṛṣṭa ketuḥ caikitānaḥ kāśirājaśca vīryavān . |
|
yudhāmanyuḥca vikrānta uttamaujāśca vīryavān . |
|
asmākaṃ tu viśiṣṭā ye tānnibodha dvijottama . |
|
bhavān bhīṣmaśca karṇaśca kṛpaśca samitiñjayaḥ . |
|
anye ca bahavāḥ śurā madarthe tyakta jīvitāḥ . |
|
aparyāptaṃ tadasmākaṃ balaṃ bhīṣmābhirakṣitam . |
|
ayaneṣu ca sarveṣu yathābhāgamavasthitāḥ . |
|
tasya sañjanayan harṣaṃ kuru vṛddhaḥ pitāmahaḥ . |
|
tataḥ śaṅkhāśca bheryaśca paṇavānaka gomukhāḥ . |
|
tataḥ śvetairhayairyukte mahati syandane sthitau . |
|
pāñcajanyaṃ hṛṣīkeśo devadattaṃ dhanañjayaḥ . |
|
ananta vijayaṃ rājā kuntīputro yudhiṣṭhiraḥ . |
|
kāśyaśca parameṣvāsaḥ śikhaṇḍī ca mahārathaḥ . |
|
drupado draupadeyāśca sarvaśaḥ pṛthivīpate . |
|
sa ghoṣo dhārtarāṣṭrāṇāṃ hṛdayāni vyadārayat . |
|
atha vyavasthitān dṛṣṭvā dhārtarāṣṭrān kapidhvajaḥ . |
|
hṛṣīkeśaṃ tadā vākyaṃ idamāha mahīpate . 1 :21 |
|
arjuna uvāca senayorubhayormadhye rathaṃ sthāpaya me’cyuta .. 1 :21 |
|
yāvadetānnirīkṣe’haṃ yoddhukāmānavasthitān . |
|
yotsyamānānavekṣe’haṃ ya ete’tra samāgatāḥ . |
|
sañjaya uvāca evamukto hṛṣīkeśo guḍākeśena bhārata . |
|
bhīṣma droṇa pramukhataḥ sarveṣāṃ ca mahīkṣitām . |
|
tatrāpaśyatsthitān pārthaḥ pitṝnatha pihāmahān . |
|
śvaśurān suhṛdaścaiva senayorubhayorapi . |
|
kṛpayā parayāviṣṭo viṣīdannidamabravīt .. 1 :28 |
|
arjuna uvāca dṛṣṭvemaṃ svajanaṃ kṛṣṇa yuyutsuṃ samupasthitam .. 1 :28 |
|
sīdanti mama gātrāṇi mukhaṃ ca pariśuṣyati . |
|
gāṇḍīvaṃ sraṃsate hastāt tvakcaiva paridahyate . |
|
nimittāni ca paśyāmi viparītāni keśava . |
|
na kāṅkṣe vijayaṃ kṛṣṇa na ca rājyaṃ sukhāni ca . |
|
yeṣāmarthe kāṅkṣitaṃ no rājyaṃ bhogāḥ sukhāni ca . |
|
ācāryāḥ pitarāḥ putrāḥ tathaiva ca pitāmahāḥ . |
|
etānna hantumicchāmi ghnato’pi madhusūdana . |
|
nihatya dhārtarāṣṭrānnaḥ kā prītiḥ syājjanārdana . |
|
tasmānnārhā vayaṃ hantuṃ dhārtarāṣṭrān svabāndhavān . |
|
yadyapyete na paśyanti lobhopahatacetasaḥ . |
|
kathaṃ na jñeyamasmābhiḥ pāpādasmānnivartitum . |
|
kulakṣaye praṇaśyanti kula dharmāḥ sanātanāḥ . |
|
adharmābhibhavāt kṛṣṇa praduṣyanti kulastriyaḥ . |
|
saṅkaro narakāyaiva kulaghnānāṃ kulasya ca . |
|
doṣeraitaiḥ kulaghnānāṃ varṇa saṅkara kārakaiḥ . |
|
utsanna kuladharmāṇāṃ manuṣyāṇāṃ janārdana . |
|
aho bata mahāpāpaṃ kartuṃ vyavasitā vayam . |
|
yadi māṃ apratīkāraṃ aśastraṃ śastra pāṇayaḥ . |
|
sañjaya uvāca evamuktvārjunaḥ saṅkhye rathopastha upāviśat . |
oṁ tatsat iti śrīmadbhagavadgītāsu upaniṣatsu brahmavidyāyāṁ yogaśāstre śrī kṛṣṇārjuna saṁvāde arjuna viṣāda yogo nāma prathamo’dhyāyaḥ