dhṛtarāṣṭra uvāca

dharmakṣetre kurukṣetre samavetā yuyutsavaḥ .      
māmakāḥ pāṇḍavāḥ caiva kimakurvata sañjaya ..  1 :1

sañjaya uvāca

dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanastadā .
ācāryamupasaṅgamya rājā vacanamabravīt ..  1 :2

paśyaitāṃ pāṇḍu putrāṇāṃ ācārya mahatīṃ camūm .
vyūḍhāṃ drupada putreṇa tava śiṣyeṇa dhīmatā ..  1 :3

atra śūrā maheṣvāsā bhīmārjuna samā yudhi .
yuyudhāno virāṭaśca drupadaśca mahārathaḥ ..  1 :4

dhṛṣṭa ketuḥ caikitānaḥ kāśirājaśca vīryavān .
purujit kunti bhojaśca śaibyaśca nara puṅgavaḥ ..  1 :5

yudhāmanyuḥca vikrānta uttamaujāśca vīryavān .
saubhadro draupadeyāśca sarva eva mahārathāḥ ..  1 :6

asmākaṃ tu viśiṣṭā ye tānnibodha dvijottama .
nāyakā mama sainyasya saṃjñārthaṃ tānbravīmi te ..  1 :7

bhavān bhīṣmaśca karṇaśca kṛpaśca samitiñjayaḥ .
aśvatthāmā vikarṇaśca saumadattirjayadrathaḥ ..  1 :8

anye ca bahavāḥ śurā madarthe tyakta jīvitāḥ .
nānā śastra praharaṇāḥ sarve yuddha viśāradāḥ ..  1 :9

aparyāptaṃ tadasmākaṃ balaṃ bhīṣmābhirakṣitam .
paryāptaṃ tvidameteṣāṃ balaṃ bhīmābhirakṣitam ..  1 :1

ayaneṣu ca sarveṣu yathābhāgamavasthitāḥ .
bhīṣmamevābhirakṣantu bhavantaḥ sarva eva hi ..  1 :11

tasya sañjanayan harṣaṃ kuru vṛddhaḥ pitāmahaḥ .
siṃhanādaṃ vinadyoccaiḥ śaṅkhaṃ dadhmau pratāpavān ..  1 :12

tataḥ śaṅkhāśca bheryaśca paṇavānaka gomukhāḥ .
sahasaivābhyahanyanta sa śabdastumulo’bhavat ..  1 :13

tataḥ śvetairhayairyukte mahati syandane sthitau .
mādhavaḥ pāṇḍavaścaiva divyau śaṅkhau pradadhmatuḥ ..  1 :14

pāñcajanyaṃ hṛṣīkeśo devadattaṃ dhanañjayaḥ .
pauṇḍraṃ dadhmau mahā śaṅkhaṃ bhīmakarmā vṛkodaraḥ ..  1 :15

ananta vijayaṃ rājā kuntīputro yudhiṣṭhiraḥ .
nakulaḥ sahadevaśca sughoṣa maṇipuṣpakau ..  1 :16

kāśyaśca parameṣvāsaḥ śikhaṇḍī ca mahārathaḥ .
dhṛṣṭadyumno virāṭaśca sātyakiścāparājitaḥ ..  1 :17

drupado draupadeyāśca sarvaśaḥ pṛthivīpate .
saubhadraśca mahābāhuḥ śaṅkhān dadhmuḥ pṛthak pṛthak ..  1 :18

sa ghoṣo dhārtarāṣṭrāṇāṃ hṛdayāni vyadārayat .
nabhaśca pṛthivīṃ caiva tumulo vyanunādayan ..  1 :19

atha vyavasthitān dṛṣṭvā dhārtarāṣṭrān kapidhvajaḥ .
pravṛtte śastra sampāte dhanurudyamya pāṇḍavaḥ ..  1 :2

hṛṣīkeśaṃ tadā vākyaṃ idamāha mahīpate .        1 :21

arjuna uvāca

senayorubhayormadhye rathaṃ sthāpaya me’cyuta ..  1 :21

yāvadetānnirīkṣe’haṃ yoddhukāmānavasthitān .
kairmayā saha yoddhavyaṃ asmin raṇa samudyame ..  1 :22

yotsyamānānavekṣe’haṃ ya ete’tra samāgatāḥ .
dhārtarāṣṭrasya durbhuddheḥ yuddhe priya cikīrṣavaḥ ..  1 :23

sañjaya uvāca

evamukto hṛṣīkeśo guḍākeśena bhārata .
senayorubhayormadhye sthāpayitvā rathottamam ..  1 :24

bhīṣma droṇa pramukhataḥ sarveṣāṃ ca mahīkṣitām .
uvāca pārtha paśyaitān samavetān kurūniti ..  1 :25

tatrāpaśyatsthitān pārthaḥ pitṝnatha pihāmahān .
ācāryān mātulān bhrātṝn putrān pautrān sakhīṃstathā ..  1 :26

śvaśurān suhṛdaścaiva senayorubhayorapi .
tān samīkṣya sa kaunteyaḥ sarvān bandhūnavasthitān ..  1 :27

kṛpayā parayāviṣṭo viṣīdannidamabravīt ..        1 :28

 arjuna uvāca

dṛṣṭvemaṃ svajanaṃ kṛṣṇa yuyutsuṃ samupasthitam ..  1 :28

sīdanti mama gātrāṇi mukhaṃ ca pariśuṣyati .
vepathuśca śarīre me romaharṣaśca jāyate ..  1 :29

gāṇḍīvaṃ sraṃsate hastāt tvakcaiva paridahyate .
na ca śaknomyavasthātuṃ bhramatīva ca me manaḥ ..  1 :3

nimittāni ca paśyāmi viparītāni keśava .
na ca śreyo’ nupaśyāmi hatvā svajanamāhave ..  1 :31

na kāṅkṣe vijayaṃ kṛṣṇa na ca rājyaṃ sukhāni ca .
kiṃ no rājyena govinda kiṃ bhogairjīvitena vā ..  1 :32

yeṣāmarthe kāṅkṣitaṃ no rājyaṃ bhogāḥ sukhāni ca .
ta ime’vasthitā yuddhe prāṇāṃstyaktvā dhanāni ca ..  1 :33

ācāryāḥ pitarāḥ putrāḥ tathaiva ca pitāmahāḥ .
mātulāḥ śvaśurāḥ pautrāḥ śyālāḥ sambandhinastathā ..  1 :34

etānna hantumicchāmi ghnato’pi madhusūdana .
api trailokya rājyasya hetoḥ kiṃ nu mahīkṛte ..  1 :35

nihatya dhārtarāṣṭrānnaḥ kā prītiḥ syājjanārdana .
pāpamevāśrayedasmān hatvaitān ātatāyinaḥ ..  1 :36

tasmānnārhā vayaṃ hantuṃ dhārtarāṣṭrān svabāndhavān .
svajanaṃ hi kathaṃ hatvā sukhinaḥ syāma mādhava ..  1 :37

yadyapyete na paśyanti lobhopahatacetasaḥ .
kulakṣaya kṛtaṃ doṣaṃ mitradrohe ca pātakam ..  1 :38

kathaṃ na jñeyamasmābhiḥ pāpādasmānnivartitum .
kulakṣaya kṛtaṃ doṣaṃ prapaśyadbhirjanārdana ..  1 :39

kulakṣaye praṇaśyanti kula dharmāḥ sanātanāḥ .
dharme naṣṭe kulaṃ kṛtsnaṃ adharmo’bhibhavatyuta ..  1 :4

adharmābhibhavāt kṛṣṇa praduṣyanti kulastriyaḥ .
strīṣu duṣṭāsu vārṣṇeya jāyate varṇa saṅkaraḥ ..  1 :41

saṅkaro narakāyaiva kulaghnānāṃ kulasya ca .
patanti pitaro hyeṣāṃ lupta piṇḍodaka kriyāḥ ..  1 :42

doṣeraitaiḥ kulaghnānāṃ  varṇa saṅkara kārakaiḥ .
utsādyante jāti dharmāḥ kuladharmāśca śāśvatāḥ ..   1 :43

utsanna kuladharmāṇāṃ manuṣyāṇāṃ janārdana .
narake niyataṃ vāso bhavatītyanuśuśruma ..  1 :44

aho bata mahāpāpaṃ kartuṃ vyavasitā vayam .
yadrājya sukha lobhena hantuṃ svajanamudyatāḥ ..  1 :45

yadi māṃ apratīkāraṃ aśastraṃ śastra pāṇayaḥ .
dhārtarāṣṭrā raṇe hanyuḥ tanme kṣemataraṃ bhavet ..  1 :46

sañjaya uvāca

evamuktvārjunaḥ saṅkhye rathopastha upāviśat .
visṛjya saśaraṃ cāpaṃ śoka saṃvigna mānasaḥ ..  1 :47


oṁ tatsat iti śrīmadbhagavadgītāsu upaniṣatsu brahmavidyāyāṁ yogaśāstre śrī kṛṣṇārjuna saṁvāde arjuna viṣāda yogo nāma prathamo’dhyāyaḥ

 
Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.