dhṛtarāṣṭra uvāca dharmakṣetre kurukṣetre samavetā yuyutsavaḥ . |
sañjaya uvāca dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanastadā . |
paśyaitāṃ pāṇḍu putrāṇāṃ ācārya mahatīṃ camūm . |
atra śūrā maheṣvāsā bhīmārjuna samā yudhi . |
dhṛṣṭa ketuḥ caikitānaḥ kāśirājaśca vīryavān . |
yudhāmanyuḥca vikrānta uttamaujāśca vīryavān . |
asmākaṃ tu viśiṣṭā ye tānnibodha dvijottama . |
bhavān bhīṣmaśca karṇaśca kṛpaśca samitiñjayaḥ . |
anye ca bahavāḥ śurā madarthe tyakta jīvitāḥ . |
aparyāptaṃ tadasmākaṃ balaṃ bhīṣmābhirakṣitam . |
ayaneṣu ca sarveṣu yathābhāgamavasthitāḥ . |
tasya sañjanayan harṣaṃ kuru vṛddhaḥ pitāmahaḥ . |
tataḥ śaṅkhāśca bheryaśca paṇavānaka gomukhāḥ . |
tataḥ śvetairhayairyukte mahati syandane sthitau . |
pāñcajanyaṃ hṛṣīkeśo devadattaṃ dhanañjayaḥ . |
ananta vijayaṃ rājā kuntīputro yudhiṣṭhiraḥ . |
kāśyaśca parameṣvāsaḥ śikhaṇḍī ca mahārathaḥ . |
drupado draupadeyāśca sarvaśaḥ pṛthivīpate . |
sa ghoṣo dhārtarāṣṭrāṇāṃ hṛdayāni vyadārayat . |
atha vyavasthitān dṛṣṭvā dhārtarāṣṭrān kapidhvajaḥ . |
hṛṣīkeśaṃ tadā vākyaṃ idamāha mahīpate . 1 :21 |
arjuna uvāca senayorubhayormadhye rathaṃ sthāpaya me’cyuta .. 1 :21 |
yāvadetānnirīkṣe’haṃ yoddhukāmānavasthitān . |
yotsyamānānavekṣe’haṃ ya ete’tra samāgatāḥ . |
sañjaya uvāca evamukto hṛṣīkeśo guḍākeśena bhārata . |
bhīṣma droṇa pramukhataḥ sarveṣāṃ ca mahīkṣitām . |
tatrāpaśyatsthitān pārthaḥ pitṝnatha pihāmahān . |
śvaśurān suhṛdaścaiva senayorubhayorapi . |
kṛpayā parayāviṣṭo viṣīdannidamabravīt .. 1 :28 |
arjuna uvāca dṛṣṭvemaṃ svajanaṃ kṛṣṇa yuyutsuṃ samupasthitam .. 1 :28 |
sīdanti mama gātrāṇi mukhaṃ ca pariśuṣyati . |
gāṇḍīvaṃ sraṃsate hastāt tvakcaiva paridahyate . |
nimittāni ca paśyāmi viparītāni keśava . |
na kāṅkṣe vijayaṃ kṛṣṇa na ca rājyaṃ sukhāni ca . |
yeṣāmarthe kāṅkṣitaṃ no rājyaṃ bhogāḥ sukhāni ca . |
ācāryāḥ pitarāḥ putrāḥ tathaiva ca pitāmahāḥ . |
etānna hantumicchāmi ghnato’pi madhusūdana . |
nihatya dhārtarāṣṭrānnaḥ kā prītiḥ syājjanārdana . |
tasmānnārhā vayaṃ hantuṃ dhārtarāṣṭrān svabāndhavān . |
yadyapyete na paśyanti lobhopahatacetasaḥ . |
kathaṃ na jñeyamasmābhiḥ pāpādasmānnivartitum . |
kulakṣaye praṇaśyanti kula dharmāḥ sanātanāḥ . |
adharmābhibhavāt kṛṣṇa praduṣyanti kulastriyaḥ . |
saṅkaro narakāyaiva kulaghnānāṃ kulasya ca . |
doṣeraitaiḥ kulaghnānāṃ varṇa saṅkara kārakaiḥ . |
utsanna kuladharmāṇāṃ manuṣyāṇāṃ janārdana . |
aho bata mahāpāpaṃ kartuṃ vyavasitā vayam . |
yadi māṃ apratīkāraṃ aśastraṃ śastra pāṇayaḥ . |
sañjaya uvāca evamuktvārjunaḥ saṅkhye rathopastha upāviśat . |
oṁ tatsat iti śrīmadbhagavadgītāsu upaniṣatsu brahmavidyāyāṁ yogaśāstre śrī kṛṣṇārjuna saṁvāde arjuna viṣāda yogo nāma prathamo’dhyāyaḥ