Click ↓ on your preferred language to read on!
विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:
(१) यस्य तु मन्दबोधोऽस्ति स मनननिदिध्यासने एव कुर्यात्। तेन कर्मोपासने न कर्तव्ये। यस्य मन्दबोधोऽस्ति स उत्तमजिज्ञासुः। तस्य मनननिदिध्यासने विना कर्तव्यान्तरं नास्ति। सोऽयमर्थः शारीरिके सूत्रकारैर्भाष्यकारैश्च प्रतिपादितः। (ब्र सू भा – ४-१०-२)
(२) विदुषातु मनननिदिध्यासने अपि चोदनया १ कर्तव्यबुध्या नानुष्ठेये। किन्तु जीवन्मुक्त्यानन्दाय मनननिदिध्यासन्योर्विद्वान् प्रवर्तते। च प्रवृत्तिर्विदुषः स्’वेच्छयैव न चोदनया। यद्यहं वेदाज्ञारूपं कर्म न कुर्यां तदा मे जननमरणादिरूपः संसारो भवेत्’ इति बुद्ध्या क्रियमाणमेव कर्म कर्तव्यमित्युच्यते। सेयं जन्मादिविषयिणी बुद्धिर्विदुषो न भवति। तस्मात्स्वेच्छयैव विद्वान् मनननिदिध्यासने करोति। अतस्ते मनननिदिध्यासने’कर्तव्ये’ इति व्यपदेशानर्हे। एवं च यस्य मन्दबोधो वा दृढबोधो वा सञ्जातस्तस्य कर्मोपासने ‘कर्तव्ये’ न भवतः।
(१) यस्य बोधो न सञ्जातः। किन्तु तीव्रतरा आत्मज्ञानेच्छास्ति, भोगेच्छा च नास्ति तस्यान्तःकरणं शुद्धमेवास्ते। तस्मात्स उत्तमजिज्ञासुरित्युच्यते। तस्य बोध सिद्धये श्रवणादिकमेवानुष्ठेयं ; न कर्मोपासने। कर्मोपासनयोः फलभूतान्तःकरणशुद्धि नैश्चल्ययोस्तस्य सिद्धत्वात्।
(२) यः ज्ञाने सामान्येच्छया श्रवणदौ प्रवर्तते। यस्य चान्तःकरणं भोगे आसक्तं स मन्दजिज्ञासुः। सोऽपि श्रवणं परित्यज्य पुनरपि कर्मोपास
१- “शृण्वन्त्वज्ञाततत्त्वास्ते जानन्कस्माच्छृणोम्यहम्।
मन्यन्तां संशयापन्ना न मन्येऽहमसंशयः ॥ (प तृ २६०)
“विपर्यस्तो निदिध्यासेत् किं ध्यानमविपर्ययात् ।
देहात्मत्वविपर्यासं न कदाचिद्भजाम्यहम् ॥ ” (प तृ २६१)
तत्त्व बोध शून्य्स्य श्रवणं, संशयवतो र्मननं विपर्यस्तस्य (अन्यथाप्रतिपन्नस्य) निदिध्यासनं च कर्तव्यत्वेन चोदितम्। अज्ञान संशयविपर्यासशून्यस्य तत्त्वविदो न किञ्चिदपि कर्तव्यमस्ति।
(1) yasya tu mandabodho.asti sa manananididhyAsane eva kuryAt. tena karmopAsane na kartavye. yasya mandabodho.asti sa uttamajiGYAsuH. tasya manananididhyAsane vinA kartavyAntaraM nAsti. so.ayamarthaH shArIrike sUtrakArairbhAShyakAraishcha pratipAditaH. (bra sU bhA – 4-10-2)
(2) viduShAtu manananididhyAsane api chodanayA 1 kartavyabudhyA nAnuShTheye. kintu jIvanmuktyAnandAya manananididhyAsanyorvidvAn pravartate. cha pravR^ittirviduShaH s’vechChayaiva na chodanayA. yadyahaM vedAGYArUpaM karma na kuryAM tadA me jananamaraNAdirUpaH saMsAro bhavet’ iti buddhyA kriyamANameva karma kartavyamityuchyate. seyaM janmAdiviShayiNI buddhirviduSho na bhavati. tasmAtsvechChayaiva vidvAn manananididhyAsane karoti. ataste manananididhyAsane’kartavye’ iti vyapadeshAnarhe. evaM cha yasya mandabodho vA dR^iDhabodho vA sa~njAtastasya karmopAsane ‘kartavye’ na bhavataH.
(1) yasya bodho na sa~njAtaH. kintu tIvratarA AtmaGYAnechChAsti, bhogechChA cha nAsti tasyAntaHkaraNaM shuddhamevAste. tasmAtsa uttamajiGYAsurityuchyate. tasya bodha siddhaye shravaNAdikamevAnuShTheyaM ; na karmopAsane. karmopAsanayoH phalabhUtAntaHkaraNashuddhi naishchalyayostasya siddhatvAt.
(2) yaH GYAne sAmAnyechChayA shravaNadau pravartate. yasya chAntaHkaraNaM bhoge AsaktaM sa mandajiGYAsuH. so.api shravaNaM parityajya punarapi karmopAsa
viparyasto nididhyAset kiM dhyAnamaviparyayAt .
dehAtmatvaviparyAsaM na kadAchidbhajAmyaham .. (pa tR^i 261)
tattva bodha shUnysya shravaNaM, saMshayavato rmananaM viparyastasya (anyathApratipannasya) nididhyAsanaM cha kartavyatvena choditam. aGYAna saMshayaviparyAsashUnyasya tattvavido na ki~nchidapi kartavyamasti.
(1) yasya tu mandabodho’sti sa manananididhyāsane eva kuryāt. tena karmopāsane na kartavye. yasya mandabodho’sti sa uttamajijñāsuḥ. tasya manananididhyāsane vinā kartavyāntaraṃ nāsti. so’yamarthaḥ śārīrike sūtrakārairbhāṣyakāraiśca pratipāditaḥ. (bra sū bhā – 4-10-2)
(2) viduṣātu manananididhyāsane api codanayā 1 kartavyabudhyā nānuṣṭheye. kintu jīvanmuktyānandāya manananididhyāsanyorvidvān pravartate. ca pravṛttirviduṣaḥ s’vecchayaiva na codanayā. yadyahaṃ vedājñārūpaṃ karma na kuryāṃ tadā me jananamaraṇādirūpaḥ saṃsāro bhavet’ iti buddhyā kriyamāṇameva karma kartavyamityucyate. seyaṃ janmādiviṣayiṇī buddhirviduṣo na bhavati. tasmātsvecchayaiva vidvān manananididhyāsane karoti. ataste manananididhyāsane’kartavye’ iti vyapadeśānarhe. evaṃ ca yasya mandabodho vā dṛḍhabodho vā sañjātastasya karmopāsane ‘kartavye’ na bhavataḥ.
(1) yasya bodho na sañjātaḥ. kintu tīvratarā ātmajñānecchāsti, bhogecchā ca nāsti tasyāntaḥkaraṇaṃ śuddhamevāste. tasmātsa uttamajijñāsurityucyate. tasya bodha siddhaye śravaṇādikamevānuṣṭheyaṃ ; na karmopāsane. karmopāsanayoḥ phalabhūtāntaḥkaraṇaśuddhi naiścalyayostasya siddhatvāt.
(2) yaḥ jñāne sāmānyecchayā śravaṇadau pravartate. yasya cāntaḥkaraṇaṃ bhoge āsaktaṃ sa mandajijñāsuḥ. so’pi śravaṇaṃ parityajya punarapi karmopāsa
“viparyasto nididhyāset kiṃ dhyānamaviparyayāt .
dehātmatvaviparyāsaṃ na kadācidbhajāmyaham .. ” (pa tṛ 261)
tattva bodha śūnysya śravaṇaṃ, saṃśayavato rmananaṃ viparyastasya (anyathāpratipannasya) nididhyāsanaṃ ca kartavyatvena coditam. ajñāna saṃśayaviparyāsaśūnyasya tattvavido na kiñcidapi kartavyamasti.
(1) யஸ்ய து மந்த³போ³தோ⁴(அ)ஸ்தி ஸ மனனனிதி³த்⁴யாஸனே ஏவ குர்யாத். தேன கர்மோபாஸனே ந கர்தவ்யே. யஸ்ய மந்த³போ³தோ⁴(அ)ஸ்தி ஸ உத்தமஜிஜ்ஞாஸு꞉. தஸ்ய மனனனிதி³த்⁴யாஸனே வினா கர்தவ்யாந்தரம்ʼ நாஸ்தி. ஸோ(அ)யமர்த²꞉ ஶாரீரிகே ஸூத்ரகாரைர்பா⁴ஷ்யகாரைஶ்ச ப்ரதிபாதி³த꞉. (ப்³ர ஸூ பா⁴ – 4-10-2)
(2) விது³ஷாது மனனனிதி³த்⁴யாஸனே அபி சோத³னயா 1 கர்தவ்யபு³த்⁴யா நானுஷ்டே²யே. கிந்து ஜீவன்முக்த்யானந்தா³ய மனனனிதி³த்⁴யாஸன்யோர்வித்³வான் ப்ரவர்ததே. ச ப்ரவ்ருʼத்திர்விது³ஷ꞉ ஸ்’வேச்ச²யைவ ந சோத³னயா. யத்³யஹம்ʼ வேதா³ஜ்ஞாரூபம்ʼ கர்ம ந குர்யாம்ʼ ததா³ மே ஜனனமரணாதி³ரூப꞉ ஸம்ʼஸாரோ ப⁴வேத்’ இதி பு³த்³த்⁴யா க்ரியமாணமேவ கர்ம கர்தவ்யமித்யுச்யதே. ஸேயம்ʼ ஜன்மாதி³விஷயிணீ பு³த்³தி⁴ர்விது³ஷோ ந ப⁴வதி. தஸ்மாத்ஸ்வேச்ச²யைவ வித்³வான் மனனனிதி³த்⁴யாஸனே கரோதி. அதஸ்தே மனனனிதி³த்⁴யாஸனே’கர்தவ்யே’ இதி வ்யபதே³ஶானர்ஹே. ஏவம்ʼ ச யஸ்ய மந்த³போ³தோ⁴ வா த்³ருʼட⁴போ³தோ⁴ வா ஸஞ்ஜாதஸ்தஸ்ய கர்மோபாஸனே ‘கர்தவ்யே’ ந ப⁴வத꞉.
(1) யஸ்ய போ³தோ⁴ ந ஸஞ்ஜாத꞉. கிந்து தீவ்ரதரா ஆத்மஜ்ஞானேச்சா²ஸ்தி, போ⁴கே³ச்சா² ச நாஸ்தி தஸ்யாந்த꞉கரணம்ʼ ஶுத்³த⁴மேவாஸ்தே. தஸ்மாத்ஸ உத்தமஜிஜ்ஞாஸுரித்யுச்யதே. தஸ்ய போ³த⁴ ஸித்³த⁴யே ஶ்ரவணாதி³கமேவானுஷ்டே²யம்ʼ ; ந கர்மோபாஸனே. கர்மோபாஸனயோ꞉ ப²லபூ⁴தாந்த꞉கரணஶுத்³தி⁴ நைஶ்சல்யயோஸ்தஸ்ய ஸித்³த⁴த்வாத்.
(2) ய꞉ ஜ்ஞானே ஸாமான்யேச்ச²யா ஶ்ரவணதௌ³ ப்ரவர்ததே. யஸ்ய சாந்த꞉கரணம்ʼ போ⁴கே³ ஆஸக்தம்ʼ ஸ மந்த³ஜிஜ்ஞாஸு꞉. ஸோ(அ)பி ஶ்ரவணம்ʼ பரித்யஜ்ய புனரபி கர்மோபாஸ
“விபர்யஸ்தோ நிதி³த்⁴யாஸேத் கிம்ʼ த்⁴யானமவிபர்யயாத் .
தே³ஹாத்மத்வவிபர்யாஸம்ʼ ந கதா³சித்³ப⁴ஜாம்யஹம் .. ” (ப த்ருʼ 261)
தத்த்வ போ³த⁴ ஶூன்ய்ஸ்ய ஶ்ரவணம்ʼ, ஸம்ʼஶயவதோ ர்மனனம்ʼ விபர்யஸ்தஸ்ய (அன்யதா²ப்ரதிபன்னஸ்ய) நிதி³த்⁴யாஸனம்ʼ ச கர்தவ்யத்வேன சோதி³தம். அஜ்ஞான ஸம்ʼஶயவிபர்யாஸஶூன்யஸ்ய தத்த்வவிதோ³ ந கிஞ்சித³பி கர்தவ்யமஸ்தி.