Click ↓ on your preferred language to read on!
विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:
ब्रह्माकारा वृत्तिः पुनः पुनरुदियात्। कर्मोपासनाभ्यां ब्र्हमाकारा वृत्तिर्न जायेत। अन्तःकरणस्य शुद्धिनैश्चल्यसंपादनद्वारैव कर्मोपासने ज्ञाने उपयुज्येते, नान्येन प्रकारेण। विदुषोऽन्तःकरणे तु पापचाञ्चल्ये न स्तः। अविद्या हि रागद्वेषादिद्वारा पापचाञ्चल्ययो: कारणं भवति। सा चाविद्या ज्ञानेनैव नश्यति। तस्माद्विदुषः पापचाञ्चल्ययोरभावात् कर्मोपासनाभ्यां नास्त्युपयोगः।
यद्यत्रैवमाशङ्क्येत – ‘रागद्वेषादयोऽन्तःकरणस्य सहजाधर्माः। यावत्कालपर्यन्तमन्तःकरणमस्ति तावत्कालपर्यन्तं रागद्वेषादयो ज्ञानिनोऽपि सर्वथा न नश्येयुः। ताभ्यां रागद्वेषाभ्यां ज्ञानिनोऽप्यन्तःकरणं चाञ्चल्यमापद्येत। तस्माच्चाञ्चल्यनिवृत्तये ज्ञानिनाप्युपासनमवश्यमनुष्ठेयम्। यद्यप्यन्तःकरणचाञ्चल्येन ज्ञानिनो विदेहमोक्षस्य काचिदपि हानिर्नास्ति तथापि चञ्चलेऽन्तःकरणे स्वरूपानन्दमानं न स्यात्।
ततःचान्तःकरणचाञ्चल्यं जीवन्मुक्तेर्विरॊधि। तस्माज्जीवन्मुक्त्यानन्दसिधयेऽन्तःकरणस्य चाञ्चल्यनिवृत्यर्थमुपासनं ज्ञानिनाप्यनुष्ठेय्यमेव’ इति। तन्न सङ्गच्छते – यद्यपि दृधबोधो यस्यान्तःकरणेऽस्ति तस्य समाधिविक्षेपावुभावपि तुल्यावेवेति तेन विदुषाऽन्तःकरणनैश्चल्यसंपादानार्थं न कोऽपि प्रयत्नः कर्तव्यः। तथापि विदुषः प्रवृत्ति निवृत्तौ प्रारब्धाधीने। प्रारब्धं कर्म प्रतिप्राणि विलक्षणम् — (१) जनकादेरिव केषाञ्चिद्विदुषां प्रारब्धं भोगहेतुर्भवति। यस्य प्रारब्धं भोगहेतुस्तस्य प्रारब्धकर्मवशाद्भोगेच्छा भोगसाधनसंपादने प्रयत्नश्च जायते।
(२) शुकवामदेवादीनामिव केषाञ्चिद्विदुषां प्रारब्धं निवृत्तिहेतुर्भवति। यस्य प्रारब्धं निवृत्तिहेतुस्तस्य जीवन्मुक्त्यानन्देच्छा भोगान्तरे वैमनस्यं चोदेति। जीवन्मुक्त्यानदाकाङ्क्षी सततं ब्रह्माकारवृत्त्यावृत्तिनिमित्तं वेदान्तार्थचिन्तनमेव कुर्यात्, नोपासनम्। न ह्यन्तःकरणनैश्चल्यमात्रेण ब्रह्मानन्दस्य विशेष रूपेण भानं भवति। किन्तु ब्रह्माकारवृत्त्यैव। सा च ब्रह्माकारा वृत्तिः सततं वेदान्तार्थचिन्तनेनैव जायते। नोपासनेन। विदुषोऽन्तःकरणचाञ्चल्यमपि वेदान्तार्थचिन्तनेनैव दूरीभवति। अतश्च विदुषोऽन्तःकरणनैश्चल्यसंपादनाय नोपासने प्रवृत्तिर्जायते। तथा च यस्य दृढबोधः सञ्जातस्तस्य कर्मोपासनयोः प्रवृत्तिर्न भवति।
brahmAkArA vR^ittiH punaH punarudiyAt. karmopAsanAbhyAM brhamAkArA vR^ittirna jAyeta. antaHkaraNasya shuddhinaishchalyasaMpAdanadvAraiva karmopAsane GYAne upayujyete, nAnyena prakAreNa. viduSho.antaHkaraNe tu pApachA~nchalye na staH. avidyA hi rAgadveShAdidvArA pApachA~nchalyayoH kAraNaM bhavati. sA chAvidyA GYAnenaiva nashyati. tasmAdviduShaH pApachA~nchalyayorabhAvAt karmopAsanAbhyAM nAstyupayogaH.
yadyatraivamAsha~Nkyeta – ‘rAgadveShAdayo.antaHkaraNasya sahajAdharmAH. yAvatkAlaparyantamantaHkaraNamasti tAvatkAlaparyantaM rAgadveShAdayo GYAnino.api sarvathA na nashyeyuH. tAbhyAM rAgadveShAbhyAM GYAnino.apyantaHkaraNaM chA~nchalyamApadyeta. tasmAchchA~nchalyanivR^ittaye GYAninApyupAsanamavashyam- anuShTheyam. yadyapyantaHkaraNachA~nchalyena GYAnino videhamokShasya kAchidapi hAnirnAsti tathApi cha~nchale.antaHkaraNe svarUpAnandabhAnaM na syAt.
tataHchAntaHkaraNachA~nchalyaM jIvanmuktervirOdhi. tasmAjjIvanmuktyAnandasiddhaye- .antaHkaraNasya chA~nchalyanivR^ityarthamupAsanaM GYAninApyanuShTheyyameva’ iti. tanna sa~NgachChate – yadyapi dR^idhabodho yasyAntaHkaraNe.asti tasya samAdhivikShepAvubhAvapi tulyAveveti tena viduShA.antaHkaraNanaishchalya-saMpAdAnArthaM na ko.api prayatnaH kartavyaH. tathApi viduShaH pravR^itti nivR^ittau prArabdhAdhIne.h. prArabdhaM karma pratiprANi vilakShaNam — (1) janakAderiva keShA~nchidviduShAM prArabdhaM bhogaheturbhavati. yasya prArabdhaM bhogahetustasya prArabdhakarmavashaadbhogechChA bhogasAdhanasaMpAdane prayatnashcha jAyate.
(2) shukavAmadevAdInAmiva keShA~nchidviduShAM prArabdhaM nivR^ittiheturbhavati. yasya prArabdhaM nivR^ittihetustasya jIvanmuktyAnandechChA bhogAntare vaimanasyaM chodeti. jIvanmuktyAnadAkA~NkShI satataM brahmAkAravR^ittyAvR^ittinimittaM vedAntArthachintanameva kuryAt, nopAsanam. na hyantaHkaraNanaishchalyamAtreNa brahmAnandasya visheSha rUpeNa bhAnaM bhavati. kintu brahmAkAravR^ittyaiva. sA cha brahmAkArA vR^ittiH satataM vedAntArthachintanenaiva jAyate. nopAsanena. viduSho.antaHkaraNachA~nchalyamapi vedAntArthachintanenaiva dUrIbhavati. atashcha viduSho.antaHkaraNanaishchalya-saMpAdanAya nopAsane pravR^ittirjAyate. tathA cha yasya dR^iDhabodhaH sa~njAtastasya karmopAsanayoH pravR^ittirna bhavati.
brahmākārā vṛttiḥ punaḥ punarudiyāt. karmopāsanābhyāṃ brhamākārā vṛttirna jāyeta. antaḥkaraṇasya śuddhinaiścalyasaṃpādanadvāraiva karmopāsane jñāne upayujyete, nānyena prakāreṇa. viduṣo’ntaḥkaraṇe tu pāpacāñcalye na staḥ. avidyā hi rāgadveṣādidvārā pāpacāñcalyayoḥ kāraṇaṃ bhavati. sā cāvidyā jñānenaiva naśyati. tasmādviduṣaḥ pāpacāñcalyayorabhāvāt karmopāsanābhyāṃ nāstyupayogaḥ.
yadyatraivamāśaṅkyeta – ‘rāgadveṣādayo’ntaḥkaraṇasya sahajādharmāḥ. yāvatkālaparyantamantaḥkaraṇamasti tāvatkālaparyantaṃ rāgadveṣādayo jñānino’pi sarvathā na naśyeyuḥ. tābhyāṃ rāgadveṣābhyāṃ jñānino’pyantaḥkaraṇaṃ cāñcalyamāpadyeta. tasmāccāñcalyanivṛttaye jñānināpyupāsanamavaśyamanuṣṭheyam. yadyapyantaḥkaraṇacāñcalyena jñānino videhamokṣasya kācidapi hānirnāsti tathāpi cañcale’ntaḥkaraṇe svarūpānandabhānaṃ na syāt.
tataḥcāntaḥkaraṇacāñcalyaṃ jīvanmuktervirŏdhi. tasmājjīvanmuktyānanda siddhaye’ntaḥkaraṇasya cāñcalyanivṛtyarthamupāsanaṃ jñānināpyanuṣṭheyyameva’ iti. tanna saṅgacchate – yadyapi dṛdhabodho yasyāntaḥkaraṇe’sti tasya samādhivikṣepāvubhāvapi tulyāveveti tena viduṣā’ntaḥkaraṇanaiścalya saṃpādānārthaṃ na ko’pi prayatnaḥ kartavyaḥ. tathāpi viduṣaḥ pravṛtti nivṛttau prārabdhādhīne. prārabdhaṃ karma pratiprāṇi vilakṣaṇam — (1) janakāderiva keṣāñcidviduṣāṃ prārabdhaṃ bhogaheturbhavati. yasya prārabdhaṃ bhogahetustasya prārabdhakarmavaśādbhogecchā bhogasādhanasaṃpādane prayatnaśca jāyate.
(2) śukavāmadevādīnāmiva keṣāñcidviduṣāṃ prārabdhaṃ nivṛttiheturbhavati. yasya prārabdhaṃ nivṛttihetustasya jīvanmuktyānandecchā bhogāntare vaimanasyaṃ codeti. jīvanmuktyānadākāṅkṣī satataṃ brahmākāravṛttyāvṛttinimittaṃ vedāntārthacintanameva kuryāt, nopāsanam. na hyantaḥkaraṇanaiścalyamātreṇa brahmānandasya viśeṣa rūpeṇa bhānaṃ bhavati. kintu brahmākāravṛttyaiva. sā ca brahmākārā vṛttiḥ satataṃ vedāntārthacintanenaiva jāyate. nopāsanena. viduṣo’ntaḥkaraṇacāñcalyamapi vedāntārthacintanenaiva dūrībhavati. ataśca viduṣo’ntaḥkaraṇanaiścalyasaṃpādanāya nopāsane pravṛttirjāyate. tathā ca yasya dṛḍhabodhaḥ sañjātastasya karmopāsanayoḥ pravṛttirna bhavati.
ப்³ரஹ்மாகாரா வ்ருʼத்தி꞉ புன꞉ புனருதி³யாத். கர்மோபாஸநாப்⁴யாம்ʼ ப்³ர்ஹமாகாரா வ்ருʼத்திர்ன ஜாயேத. அந்த꞉கரணஸ்ய ஶுத்³தி⁴னைஶ்சல்ய ஸம்பாத³னத்³வாரைவ கர்மோபாஸனே ஜ்ஞானே உபயுஜ்யேதே, நான்யேன ப்ரகாரேண. விது³ஷோ(அ)ந்த꞉கரணே து பாபசாஞ்சல்யே ந ஸ்த꞉. அவித்³யா ஹி ராக³த்³வேஷாதி³த்³வாரா பாபசாஞ்சல்யயோ꞉ காரணம்ʼ ப⁴வதி. ஸா சாவித்³யா ஜ்ஞானேனைவ நஶ்யதி. தஸ்மாத்³விது³ஷ꞉ பாபசாஞ்சல்யயோரபா⁴வாத் கர்மோபாஸநாப்⁴யாம்ʼ நாஸ்த்யுபயோக³꞉.
யத்³யத்ரைவமாஶங்க்யேத – ‘ராக³த்³வேஷாத³யோ(அ)ந்த꞉கரணஸ்ய ஸஹஜாத⁴ர்மா꞉. யாவத்காலபர்யந்தமந்த꞉கரணமஸ்தி தாவத்காலபர்யந்தம்ʼ ராக³த்³வேஷாத³யோ ஜ்ஞானினோ(அ)பி ஸர்வதா² ந நஶ்யேயு꞉. தாப்⁴யாம்ʼ ராக³த்³வேஷாப்⁴யாம்ʼ ஜ்ஞானினோ(அ)ப்யந்த꞉கரணம்ʼ சாஞ்சல்யமாபத்³யேத. தஸ்மாச்சாஞ்சல்யநிவ்ருʼத்தயே ஜ்ஞானினாப்யுபாஸனமவஶ்யமனுஷ்டே²யம். யத்³யப்யந்த꞉கரணசாஞ்சல்யேன ஜ்ஞானினோ விதே³ஹமோக்ஷஸ்ய காசித³பி ஹாநிர்னாஸ்தி ததா²பி சஞ்சலே(அ)ந்த꞉கரணே ஸ்வரூபானந்த³பா⁴னம்ʼ ந ஸ்யாத்.
தத꞉சாந்த꞉கரணசாஞ்சல்யம்ʼ ஜீவன்முக்தேர்விரொதி⁴. தஸ்மாஜ்ஜீவன்முக்த்யானந்த³ஸித்³த⁴யே(அ)ந்த꞉கரணஸ்ய சாஞ்சல்யநிவ்ருʼத்யர்த²முபாஸனம்ʼ ஜ்ஞானினாப்யனுஷ்டே²ய்யமேவ’ இதி. தன்ன ஸங்க³ச்ச²தே – யத்³யபி த்³ருʼத⁴போ³தோ⁴ யஸ்யாந்த꞉கரணே(அ)ஸ்தி தஸ்ய ஸமாதி⁴விக்ஷேபாவுபா⁴வபி துல்யாவேவேதி தேன விது³ஷா(அ)ந்த꞉கரணனைஶ்சல்யஸம்பாதா³னார்த²ம்ʼ ந கோ(அ)பி ப்ரயத்ன꞉ கர்தவ்ய꞉. ததா²பி விது³ஷ꞉ ப்ரவ்ருʼத்தி நிவ்ருʼத்தௌ ப்ராரப்³தா⁴தீ⁴னே. ப்ராரப்³த⁴ம்ʼ கர்ம ப்ரதிப்ராணி விலக்ஷணம் — (1) ஜனகாதே³ரிவ கேஷாஞ்சித்³விது³ஷாம்ʼ ப்ராரப்³த⁴ம்ʼ போ⁴க³ஹேதுர்ப⁴வதி. யஸ்ய ப்ராரப்³த⁴ம்ʼ போ⁴க³ஹேதுஸ்தஸ்ய ப்ராரப்³த⁴கர்மவஶாத்³போ⁴கே³ச்சா² போ⁴க³ஸாத⁴னஸம்பாத³னே ப்ரயத்னஶ்ச ஜாயதே.
(2) ஶுகவாமதே³வாதீ³நாமிவ கேஷாஞ்சித்³விது³ஷாம்ʼ ப்ராரப்³த⁴ம்ʼ நிவ்ருʼத்திஹேதுர்ப⁴வதி. யஸ்ய ப்ராரப்³த⁴ம்ʼ நிவ்ருʼத்திஹேதுஸ்தஸ்ய ஜீவன்முக்த்யானந்தே³ச்சா² போ⁴கா³ந்தரே வைமனஸ்யம்ʼ சோதே³தி. ஜீவன்முக்த்யானதா³காங்க்ஷீ ஸததம்ʼ ப்³ரஹ்மாகாரவ்ருʼத்த்யாவ்ருʼத்திநிமித்தம்ʼ வேதா³ந்தார்த²சிந்தனமேவ குர்யாத், நோபாஸனம். ந ஹ்யந்த꞉கரணனைஶ்சல்யமாத்ரேண ப்³ரஹ்மானந்த³ஸ்ய விஶேஷ ரூபேண பா⁴னம்ʼ ப⁴வதி. கிந்து ப்³ரஹ்மாகாரவ்ருʼத்த்யைவ. ஸா ச ப்³ரஹ்மாகாரா வ்ருʼத்தி꞉ ஸததம்ʼ வேதா³ந்தார்த²சிந்தனேனைவ ஜாயதே. நோபாஸனேன. விது³ஷோ(அ)ந்த꞉கரணசாஞ்சல்யமபி வேதா³ந்தார்த²சிந்தனேனைவ தூ³ரீப⁴வதி. அதஶ்ச விது³ஷோ(அ)ந்த꞉கரணனைஶ்சல்யஸம்பாத³னாய நோபாஸனே ப்ரவ்ருʼத்திர்ஜாயதே. ததா² ச யஸ்ய த்³ருʼட⁴போ³த⁴꞉ ஸஞ்ஜாதஸ்தஸ்ய கர்மோபாஸனயோ꞉ ப்ரவ்ருʼத்திர்ன ப⁴வதி.
Top ↑ஞ்ச