विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥவிசாரஸாகர: 

Page 272/२७

दृष्टफलस्योत्पत्तिः यावत्या सामग्र्या साध्यतया प्रत्यक्षेण प्रतीयते तावती सामग्री दृष्टफलस्य हेतुरित्युच्यते।   यथा तुरीतन्तुवेमादिभिः पटस्योत्पत्तिः प्रत्यक्षेति तुरीतन्तुवेमादिकं पटस्य हेतुः। यथा च केवलभोजनेन तृप्तिरूपं फलं प्रत्यक्षमिति केवलभोजनमेव तृप्तिहेतुः। यथा वा केवलाधिष्ठानज्ञानात् भ्रान्तिनिवृत्तिः प्रत्यक्षेण प्रतीयत इत्यधिष्ठानज्ञानमेव भ्रान्तिनिवृत्तिहेतुः। यथा रज्जुज्ञानं भ्रान्तिनिवृत्तौ नान्यदपेक्षते तथा बन्धभ्रान्तेरधिष्ठानभूतनित्यमुक्तात्मज्ञानमपि बन्धभ्रान्तिनिवृत्तौ कर्मोपासने नापेक्षते।

(४०२) केवलं ज्ञानमेव मोक्षसाधनमिति शास्त्रवचनमपि –

ज्ञानफलस्य मोक्षस्य स्वर्गादिवल्लोकविशेषत्ववर्णनेनादृष्टरूपत्वाङ्गीकारे वेदवाक्यविरोधः स्यात्। “न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन् ब्रह्माप्येति।” (बृ ४-४-६) “अत्र ब्रह्म समश्नुते” इत्यादिश्रुतयो ज्ञानिनः प्राणा न कमपि लोकं गच्छन्तीति वर्णयन्ति।

मोक्षस्य लोकविशेषरूपत्वाङ्गीकारे स्वर्गादिवन्मोक्षोऽनित्यः स्यात्। मोक्षस्य १ लोकविशेषरूपत्वाङ्गीकारेऽपि केवलज्ञानेनैव मोक्षप्राप्तिरङ्गीकर्तव्या। शास्त्रप्रतिपादितोऽर्थः शास्त्रानुसारेणैवाङ्गीकर्तव्यः। शास्त्रं च ‘मोक्षः केवलज्ञानेनावाप्यते’ इत्याह।

भिद्यते हृदयग्रन्थिः छिद्यन्ते सर्वसंशयाः।
क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे॥ (मु। २-२-८)

यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः।
तदा देवमविज्ञाय दुःखस्यान्तो भविष्यति ॥ (श्वे। ६-२०)

तमेव विदित्वाऽतिमृत्युमेति। (श्वे। ३-८)

तरति शोकमात्मवित्॥ (छा। ७-३-१)

तमेवं विद्वानमृत इह भवति। इति॥

ज्ञात्वा देवं मुच्यते सर्वपाशैः। ज्ञात्वा देवं सर्व पाशापहानिः ॥ इति


१. ‘तुष्यतु दुर्जनः’ इति न्यायेन, सिद्धान्ती मोक्षस्य लोकविशेषरूपत्वाङ्गीकारेऽपि स ज्ञानं विना न सिद्ध्यतीत्याह। दुर्बलः पुरुषः प्रबलस्य स्वशत्रोः प्रथमं स्वप्रहारं प्रत्यवकाशं दत्वा पश्चात्तं मारयति। एष एव दुर्जनतोष न्याय इत्युच्यते।

 

dR^iShTaphalasyotpattiH yaavatyaa saamagryaa saadhyatayaa pratyakSheNa pratiiyate taavatii saamagrii dR^iShTaphalasya heturityuchyate. yathaa turiitantuvemaadibhiH paTasyotpattiH pratyakSheti turiitantuvemaadikaM paTasya hetuH. yathaa cha kevalabhojanena tR^iptiruupaM phalaM pratyakShamiti kevalabhojanameva tR^iptihetuH. yathaa vaa kevalaadhiShThaanaGYaanaat bhraantinivR^ittiH pratyakSheNa pratiiyata ityadhiShThaanaGYaanameva bhraantinivR^ittihetuH. 

yathaa rajjuGYaanaM bhraantinivR^ittau naanyadapekShate 

tathaa bandhabhraanteradhiShThaanabhuuta- nityamuktaatma GYaanamapi bandhabhraantinivR^ittau karmopaasane 

naapekShate.

(402) kevalaM GYaanameva mokShasaadhanamiti shaastravachanamapi –

GYaanaphalasya mokShasya svargaadivallokavisheShatvavarNanena-adR^iShTaruupatvaa~Ngiikaare vedavaakyavirodhaH syaat. “na tasya praaNaa utkraamanti brahmaiva san brahmaapyeti.” (bR^i 4.4.6) “atra brahma samashnute” ityaadishrutayo GYaaninaH praaNaa na kamapi lokaM gachChantiiti varNayanti.

mokShasya lokavisheSharuupatvaa~Ngiikaare svargaadivanmokSho.anityaH syaat. mokShasya 1 lokavisheSharuupatvaa~Ngiikaare.api kevalaGYaanenaiva mokShapraaptira~Ngiikartavyaa. shaastrapratipaadito.arthaH shaastraanusaareNaivaa~NgiikartavyaH. shaastraM cha ‘mokShaH kevalaGYaanenaavaapyate’ ityaaha.

bhidyate hR^idayagranthiH Chidyante sarvasaMshayaaH.
kShiiyante chaasya karmaaNi tasmin dR^iShTe paraavare.. (mu. 2-2-8)

yadaa charmavadaakaashaM veShTayiShyanti maanavaaH.
tadaa devamaviGYaaya duHkhasyaanto bhaviShyati .. (shve. 6-20)

tameva viditvaa.atimR^ityumeti. (shve. 3-8)

tarati shokamaatmavit.. (Chaa. 7-3-1)

tamevaM vidvaanamR^ita iha bhavati. iti..

GYaatvaa devaM muchyate sarvapaashaiH. GYaatvaa devaM sarva paashaapahaaniH .. iti


1 – ‘tuShyatu durjanaH’ iti nyaayena, siddhaantii mokShasya lokavisheSharuupatvaa~Ngiikaare.api sa GYaanaM vinaa na siddhyatiityaaha. durbalaH puruShaH prabalasya svashatroH prathamaM svaprahaaraM pratyavakaashaM datvaa pashchaattaM maarayati. eSha eva durjanatoSha nyaaya ityuchyate.

Top

dṛṣṭaphalasyotpattiḥ yāvatyā sāmagryā sādhyatayā pratyakṣeṇa pratīyate tāvatī sāmagrī dṛṣṭaphalasya heturityucyate। yathā turītantuvemādibhiḥ paṭasyotpattiḥ pratyakṣeti turītantuvemādikaṃ paṭasya hetuḥ। yathā ca kevalabhojanena tṛptirūpaṃ phalaṃ pratyakṣamiti kevalabhojanameva tṛptihetuḥ। yathā vā kevalādhiṣṭhānajñānāt bhrāntinivṛttiḥ pratyakṣeṇa pratīyata ityadhiṣṭhānajñānameva bhrāntinivṛttihetuḥ। yathā rajjujñānaṃ bhrāntinivṛttau nānyadapekṣate tathā bandhabhrānteradhiṣṭhānabhūta- nityamuktātmajñānamapi bandhabhrāntinivṛttau karmopāsane nāpekṣate।

(402) kevalaṃ jñānameva mokṣasādhanamiti śāstravacanamapi –

jñānaphalasya mokṣasya svargādivallokaviśeṣatva-varṇanenādṛṣṭarūpatvāṅgīkāre vedavākyavirodhaḥ syāt। “na tasya prāṇā utkrāmanti brahmaiva san brahmāpyeti।” (bṛ 4-4-6) “atra brahma samaśnute” ityādiśrutayo jñāninaḥ prāṇā na kamapi lokaṃ gacchantīti varṇayanti।

mokṣasya lokaviśeṣarūpatvāṅgīkāre svargādivanmokṣo’nityaḥ syāt। mokṣasya 1 lokaviśeṣarūpatvāṅgīkāre’pi kevalajñānenaiva mokṣaprāptiraṅgīkartavyā। śāstrapratipādito’rthaḥ śāstrānusāreṇaivāṅgīkartavyaḥ। śāstraṃ ca ‘mokṣaḥ kevalajñānenāvāpyate’ ityāha।

bhidyate hṛdayagranthiḥ chidyante sarvasaṃśayāḥ.
kṣīyante cāsya karmāṇi tasmin dṛṣṭe parāvare.. (mu. 2-2-8)

yadā carmavadākāśaṃ veṣṭayiṣyanti mānavāḥ।
tadā devamavijñāya duḥkhasyānto bhaviṣyati ॥ (śve। 6-20)

tameva viditvā’timṛtyumeti। (śve। 3-8)

tarati śokamātmavit॥ (chā। 7-3-1)

tamevaṃ vidvānamṛta iha bhavati। iti॥

jñātvā devaṃ mucyate sarvapāśaiḥ। jñātvā devaṃ sarva pāśāpahāniḥ ॥ iti


1। ‘tuṣyatu durjanaḥ’ iti nyāyena, siddhāntī mokṣasya lokaviśeṣarūpatvāṅgīkāre’pi sa jñānaṃ vinā na siddhyatītyāha। durbalaḥ puruṣaḥ prabalasya svaśatroḥ prathamaṃ svaprahāraṃ pratyavakāśaṃ datvā paścāttaṃ mārayati। eṣa eva durjanatoṣa nyāya ityucyate।
Top

த்³ருʼஷ்டப²லஸ்யோத்பத்தி꞉ யாவத்யா ஸாமக்³ர்யா ஸாத்⁴யதயா ப்ரத்யக்ஷேண ப்ரதீயதே தாவதீ ஸாமக்³ரீ த்³ருʼஷ்டப²லஸ்ய ஹேதுரித்யுச்யதே. யதா² துரீதந்துவேமாதி³பி⁴꞉ படஸ்யோத்பத்தி꞉ ப்ரத்யக்ஷேதி துரீதந்துவேமாதி³கம்ʼ படஸ்ய ஹேது꞉. யதா² ச கேவலபோ⁴ஜனேன த்ருʼப்திரூபம்ʼ ப²லம்ʼ ப்ரத்யக்ஷமிதி கேவலபோ⁴ஜனமேவ த்ருʼப்திஹேது꞉. யதா² வா கேவலாதி⁴ஷ்டா²னஜ்ஞானாத் ப்⁴ராந்திநிவ்ருʼத்தி꞉ ப்ரத்யக்ஷேண ப்ரதீயத இத்யதி⁴ஷ்டா²னஜ்ஞானமேவ ப்⁴ராந்திநிவ்ருʼத்திஹேது꞉. யதா² ரஜ்ஜுஜ்ஞானம்ʼ ப்⁴ராந்திநிவ்ருʼத்தௌ நான்யத³பேக்ஷதே ததா² ப³ந்த⁴ப்⁴ராந்தேரதி⁴ஷ்டா²னபூ⁴த-நித்யமுக்தாத்மஜ்ஞானமபி ப³ந்த⁴ப்⁴ராந்திநிவ்ருʼத்தௌ கர்மோபாஸனே நாபேக்ஷதே.

(402) கேவலம் ஜ்ஞானமேவ மோக்ஷஸாத⁴னமிதி ஶாஸ்த்ரவசனமபி –

ஜ்ஞானப²லஸ்ய மோக்ஷஸ்ய ஸ்வர்கா³தி³வல்லோகவிஶேஷத்வ-வர்ணனேநாத்³ருஷ்டரூபத்வாங்கீ³காரே வேத³வாக்யவிரோத⁴꞉ ஸ்யாத். “ந தஸ்ய ப்ராணா உத்க்ராமந்தி ப்³ரஹ்மைவ ஸன் ப்³ரஹ்மாப்யேதி.” (ப்³ருʼ 4.4.6) “அத்ர ப்³ரஹ்ம ஸமஶ்னுதே” இத்யாதி³ஶ்ருதயோ ஜ்ஞானின꞉ ப்ராணா ந கமபி லோகம்ʼ க³ச்ச²ந்தீதி வர்ணயந்தி.

மோக்ஷஸ்ய லோகவிஶேஷரூபத்வாங்கீ³காரே ஸ்வர்கா³தி³வன்மோக்ஷோ(அ)நித்ய꞉ ஸ்யாத். மோக்ஷஸ்ய 1 லோகவிஶேஷரூபத்வாங்கீ³காரே(அ)பி கேவலஜ்ஞானேனைவ மோக்ஷப்ராப்திரங்கீ³கர்தவ்யா. ஶாஸ்த்ரப்ரதிபாதி³தோ(அ)ர்த²꞉ ஶாஸ்த்ரானுஸாரேணைவாங்கீ³கர்தவ்ய꞉. ஶாஸ்த்ரம்ʼ ச 'மோக்ஷ꞉ கேவலஜ்ஞானேனாவாப்யதே' இத்யாஹ.

பி⁴த்³யதே ஹ்ருʼத³யக்³ரந்தி²꞉ சி²த்³யந்தே ஸர்வஸம்ʼஶயா꞉.

க்ஷீயந்தே சாஸ்ய கர்மாணி தஸ்மின் த்³ருʼஷ்டே பராவரே.. (மு. 2-2-8)

யதா³ சர்மவதா³காஶம்ʼ வேஷ்டயிஷ்யந்தி மானவா꞉.
ததா³ தே³வமவிஜ்ஞாய து³꞉க²ஸ்யாந்தோ ப⁴விஷ்யதி .. (ஶ்வே. 6-20)

தமேவ விதி³த்வா(அ)திம்ருʼத்யுமேதி. (ஶ்வே. 3-8)

தரதி ஶோகமாத்மவித்.. (சா². 7-3-1)

தமேவம்ʼ வித்³வானம்ருʼத இஹ ப⁴வதி. இதி..

ஜ்ஞாத்வா தே³வம்ʼ முச்யதே ஸர்வபாஶை꞉. ஜ்ஞாத்வா தே³வம்ʼ ஸர்வ பாஶாபஹானி꞉ .. இதி


1. ‘துஷ்யது து³ர்ஜன꞉’ இதி ந்யாயேன, ஸித்³தா⁴ந்தீ மோக்ஷஸ்ய லோகவிஶேஷரூபத்வாங்கீ³காரே(அ)பி ஸ ஜ்ஞானம்ʼ வினா ந ஸித்³த்⁴யதீத்யாஹ. து³ர்ப³ல꞉ புருஷ꞉ ப்ரப³லஸ்ய ஸ்வஶத்ரோ꞉ ப்ரத²மம்ʼ ஸ்வப்ரஹாரம்ʼ ப்ரத்யவகாஶம்ʼ த³த்வா பஶ்சாத்தம்ʼ மாரயதி. ஏஷ ஏவ து³ர்ஜனதோஷ ந்யாய இத்யுச்யதே.

Top