विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥவிசாரஸாகர: 

Page 271/२७१

(३९९) आकाशे पक्षिपतनदृष्टान्तोऽत्र युज्यते

पक्षिणो द्वावपि पक्षौ एककाले एव स्तः। तस्मान्न तयोः परस्पर विरोधः। ज्ञानस्य कर्मोपासनाभ्यां विरोधोऽस्ति। तस्मादेककालावस्थानं तयोः संभवति।

(आ. ४००-४१३) मोक्षमुद्दिश्य ज्ञानस्य कर्मोपासनयोरपेक्षाभावः-‘

(४००) सेतुदर्शनदृष्टान्तः प्रकृते न युज्यते – 

मोक्षं प्रति ज्ञानस्य कर्मोपासनयोः साहाय्यविषये प्रदर्शितः सेतुदर्शनदृष्टान्तो सङ्गच्छते। सेतुदर्शनं दृष्टफलस्य हेतुः, किन्त्वदृष्टफलस्यैव हेतुः। यत् फलं प्रत्यक्षेण प्रतीयते तत्फलं प्रत्यक्षफलमित्युच्यते। यथा भोजनस्य फलभूता तृप्तिः प्रत्यक्षा तद्वत्। तस्माद्भोजनं दृष्टफलस्य हेतुः। तथा सेतुदर्शनेन किञ्चिदपि प्रत्यक्षं फलं प्रतीयते। किन्तु पापस्य नाशरूपं फलं शास्त्रेणाधिगम्यते। यत् प्रत्यक्षेण प्रतीयते तददृष्टफलमित्युच्यते।

 

तस्मात् यथा यज्ञादिकर्म स्वर्गाद्यदृष्टफलस्य हेतुः तथा सेतुदर्शनमपि पापनाशरूपादृष्टफलस्य हेतुः। योऽदृष्टफलहेतुः तस्य स्वफलोत्पादने यावती सामग्री सहायतया शास्त्रेण चोद्यते, तावत्या सामग्र्या सहित एव फल्स्य हेतुर्भवति। नतु केवलो हेतुर्भवति। अत एव श्रद्धानियमादिसहितमेव सेतुदर्शनं पापनाशरूपफलहेतुः ()। श्रद्धानियमादिरहितं फलहेतुः। सेतुदर्शनेन प्रत्यक्षं किमपि फलं दृश्यते। केवलं शास्त्रात् तत्फलमवगम्यते। शास्त्रं श्रद्धानियमादिसहितमेव सेतुदर्शनं पापनाशकमित्याह। केवलसेतुदर्शनेन फलोत्पत्तौ किञ्चिदपि प्रमाणमस्ति। तस्मात्सेतुदर्शनं स्वफलोत्पत्तौ श्रद्धाभक्तिनियमादिकमपेक्षते।

 

(४०१) ज्ञानफलस्य मोक्षस्य नित्यप्राप्तत्वाज्ज्ञानस्य कर्मोपासनापेक्षाभावः –


तमोनिवृत्तौ दीपप्रभावत् स्वफलोत्पत्तौ ब्रह्मविद्या कर्मोपासने नावेक्षते। ब्रह्मविद्यायाः फलमपि स्वर्गादिवद्यदि लोकविशेषरूपादृष्टफलं स्यात्। यदि च शास्त्रं तस्य लोकविशेषस्य केवलब्रह्मविद्यया अप्राप्यत्वं कर्मोपासनसहिततब्रह्मविद्याप्राप्यत्वं च बोधयेत्तदा ब्रह्मविद्यापि सेतुदर्शनवत् स्वफलोत्पत्तौ कर्मोपासने अपेक्षेत। न हि ब्रह्मविद्याफलरूपो मोक्षः स्वर्गादिवल्लोकविशेषरूपादृष्टफलम्, किन्तु मोक्षो नित्यप्राप्तः। बन्धस्तु भ्रान्त्या प्रतीयते। तस्या भ्रान्तेर्निवृत्तिरेव ब्रह्मविद्यायाः फलम्। केवलया ब्रह्मविद्यया तस्या भ्रान्तेर्निवृत्तिरस्माकं (ब्रह्मविदां ज्ञानिनां ) प्रत्यक्षा। रज्जुज्ञानात् सर्पभ्रान्तेर्निवृत्तिर्यथा सर्वेषां प्रत्यक्षा तद्वत्। तस्मादधिष्ठानज्ञानस्य फलं भ्रान्ति निवृत्तिरूपं दृष्टमेव फलम्। 


१। रावणवधाय लङ्कां गन्तुं श्री रामचन्द्रेण रामेश्वरमारभ्य लङ्का पर्यन्तं समुद्रे सेतुर्बद्धः। सोऽत्र सेतुर्विवक्षितः।

 

(399) aakaashe pakShipatanadR^iShTaanto.atra na yujyate –

pakShiNo dvaavapi pakShau ekakaale eva staH. tasmaanna tayoH paraspara virodhaH. GYaanasya karmopaasanaabhyaaM virodho.asti. tasmaadekakaalaavasthaanaM na tayoH saMbhavati.

(aa. 400-413) mokShamuddishya GYaanasya karmopaasanayorapekShaabhaavaH —

(400) setudarshanadR^iShTaantaH prakR^ite na yujyate-
mokShaM prati GYaanasya karmopaasanayoH saahaayyaviShaye pradarshitaH setudarshanadR^iShTaanto na sa~NgachChate. setudarshanaM na dR^iShTaphalasya hetuH, kintvadR^iShTaphalasyaiva hetuH. yat phalaM pratyakSheNa pratiiyate tatphalaM pratyakShaphalamityuchyate. yathaa bhojanasya phalabhuutaa tR^iptiH pratyakShaa tadvat. tasmaadbhojanaM dR^iShTaphalasya hetuH. tathaa setudarshanena na ki~nchidapi pratyakShaM phalaM pratiiyate. kintu paapasya naasharuupaM phalaM shaastreNaadhigamyate. yat pratyakSheNa na pratIyate tadadRRiShTaphalamityuchyate.

tasmaat yathaa yaGYaadikarma svargaadyadR^iShTaphalasya hetuH tathaa setudarshanamapi paapanaasharuupaadR^iShTaphalasya hetuH. yo.adR^iShTaphalahetuH tasya svaphalotpaadane yaavatii saamagrii sahaayatayaa shaastreNa chodyate, taavatyaa saamagryaa sahita eva sa phalsya heturbhavati. natu sa kevalo heturbhavati. ata eva shraddhaaniyamaadisahitameva setudarshanaM paapanaasharuupaphalahetuH. shraddhaaniyamaadirahitaM na phalahetuH. setudarshanena pratyakShaM kimapi phalaM na dR^ishyate. kevalaM shaastraat tatphalamavagamyate. shaastraM cha shraddhaaniyamaadisahitameva setudarshanaM paapanaashakamityaaha. kevalasetudarshanena phalotpattau na ki~nchidapi pramaaNamasti. tasmaatsetudarshanaM svaphalotpattau shraddhaabhaktiniyamaadikamapekShate.

(401) GYaanaphalasya mokShasya nityapraaptatvaajGYaanasya karmopaasanaapekShaabhaavaH –
tamonivR^ittau diipaprabhaavat svaphalotpattau brahmavidyaa karmopaasane naavekShate. brahmavidyaayaaH phalamapi svargaadivadyadi lokavisheSharuupaadR^iShTaphalaM syaat. yadi cha shaastraM tasya lokavisheShasya kevalabrahmavidyayaa apraapyatvaM karmopaasanasahitata-brahmavidyaapraapyatvaM cha bodhayettadaa brahmavidyaapi setudarshanavat svaphalotpattau karmopaasane apekSheta. na hi brahmavidyaaphalaruupo mokShaH svargaadivallokavisheSharuupaadR^iShTa- phalam, kintu mokSho nityapraaptaH. bandhastu bhraantyaa pratiiyate. tasyaa bhraanternivR^ittireva brahmavidyaayaaH phalam. kevalayaa brahmavidyayaa tasyaa bhraanternivR^ittirasmaakaM (brahmavidaaM GYaaninaaM ) pratyakShaa. rajjuGYaanaat sarpabhraanternivR^ittiryathaa sarveShaaM pratyakShaa tadvat. tasmaadadhiShThaanaGYaanasya phalaM bhraanti nivR^ittiruupaM dR^iShTameva phalam.


1. raavaNavadhaaya la~NkaaM gantuM shrii raamachandreNa raameshvaramaarabhya la~Nkaa paryantaM samudre seturbaddhaH. so.atra seturvivakShitaH.

Top

 

(399) ākāśe pakṣipatanadṛṣṭānto’tra na yujyate –

pakṣiṇo dvāvapi pakṣau ekakāle eva staḥ। tasmānna tayoḥ paraspara virodhaḥ। jñānasya karmopāsanābhyāṃ virodho’sti। tasmādekakālāvasthānaṃ na tayoḥ saṃbhavati।

. 400-413) mokṣamuddiśya jñānasya karmopāsanayorapekṣābhāvaḥ —

(400) setudarśanadṛṣṭāntaḥ prakṛte na yujyate-

mokṣaṃ prati jñānasya karmopāsanayoḥ sāhāyyaviṣaye pradarśitaḥ setudarśanadṛṣṭānto na saṅgacchate। setudarśanaṃ na dṛṣṭaphalasya hetuḥ, kintvadṛṣṭaphalasyaiva hetuḥ। yat phalaṃ pratyakṣeṇa pratīyate tatphalaṃ pratyakṣaphalamityucyate। yathā bhojanasya phalabhūtā tṛptiḥ pratyakṣā tadvat। tasmādbhojanaṃ dṛṣṭaphalasya hetuḥ। tathā setudarśanena na kiñcidapi pratyakṣaṃ phalaṃ pratīyate। kintu pāpasya nāśarūpaṃ phalaṃ śāstreṇādhigamyate। yat pratyakṣeṇa na pratīyate tadadṛṣṭaphalamityucyate।

tasmāt yathā yajñādikarma svargādyadṛṣṭaphalasya hetuḥ tathā setudarśanamapi pāpanāśarūpādṛṣṭaphalasya hetuḥ। yo’dṛṣṭaphalahetuḥ tasya svaphalotpādane yāvatī sāmagrī sahāyatayā śāstreṇa codyate, tāvatyā sāmagryā sahita eva sa phalsya heturbhavati। natu sa kevalo heturbhavati। ata eva śraddhāniyamādisahitameva setudarśanaṃ pāpanāśarūpaphalahetuḥ। śraddhāniyamādirahitaṃ na phalahetuḥ। setudarśanena pratyakṣaṃ kimapi phalaṃ na dṛśyate। kevalaṃ śāstrāt tatphalamavagamyate। śāstraṃ ca śraddhāniyamādisahitameva setudarśanaṃ pāpanāśakamityāha। kevalasetudarśanena phalotpattau na kiñcidapi pramāṇamasti। tasmātsetudarśanaṃ svaphalotpattau śraddhābhaktiniyamādikamapekṣate।

(401) jñānaphalasya mokṣasya nityaprāptatvājjñānasya karmopāsanāpekṣābhāvaḥ –

tamonivṛttau dīpaprabhāvat svaphalotpattau brahmavidyā karmopāsane nāvekṣate। brahmavidyāyāḥ phalamapi svargādivadyadi lokaviśeṣarūpādṛṣṭaphalaṃ syāt। yadi ca śāstraṃ tasya lokaviśeṣasya kevalabrahmavidyayā aprāpyatvaṃ karmopāsanasahitatabrahmavidyāprāpyatvaṃ ca bodhayettadā brahmavidyāpi setudarśanavat svaphalotpattau karmopāsane apekṣeta। na hi brahmavidyāphalarūpo mokṣaḥ svargādivallokaviśeṣarūpādṛṣṭaphalam, kintu mokṣo nityaprāptaḥ। bandhastu bhrāntyā pratīyate। tasyā bhrānternivṛttireva brahmavidyāyāḥ phalam। kevalayā brahmavidyayā tasyā bhrānternivṛttirasmākaṃ (brahmavidāṃ jñānināṃ ) pratyakṣā। rajjujñānāt sarpabhrānternivṛttiryathā sarveṣāṃ pratyakṣā tadvat। tasmādadhiṣṭhānajñānasya phalaṃ bhrānti nivṛttirūpaṃ dṛṣṭameva phalam।


1। rāvaṇavadhāya laṅkāṃ gantuṃ śrī rāmacandreṇa rāmeśvaramārabhya laṅkā paryantaṃ samudre seturbaddhaḥ। so’tra seturvivakṣitaḥ।

Top

 

(399) ஆகாஶே பக்ஷிபதனத்³ருஷ்டாந்தோ-(அ)த்ர ந யுஜ்யதே –

பக்ஷிணோ த்³வாவபி பக்ஷௌ ஏககாலே ஏவ ஸ்த꞉. தஸ்மான்ன தயோ꞉ பரஸ்பர விரோத⁴꞉. ஜ்ஞானஸ்ய கர்மோபாஸநாப்⁴யாம்ʼ விரோதோ⁴(அ)ஸ்தி. தஸ்மாதே³ககாலாவஸ்தா²னம்ʼ ந தயோ꞉ ஸம்ப⁴வதி.

(ஆ. 400-413) மோக்ஷமுத்³தி³ஶ்ய ஜ்ஞானஸ்ய கர்மோபாஸனயோரபேக்ஷாபா⁴வ꞉ —‘
(400) ஸேதுத³ர்ஶனத்³ருʼஷ்டாந்த꞉ ப்ரக்ருʼதே ந யுஜ்யதே –

மோக்ஷம்ʼ ப்ரதி ஜ்ஞானஸ்ய கர்மோபாஸனயோ꞉ ஸாஹாய்யவிஷயே ப்ரத³ர்ஶித꞉ ஸேதுத³ர்ஶனத்³ருʼஷ்டாந்தோ ந ஸங்க³ச்ச²தே. ஸேதுத³ர்ஶனம்ʼ ந த்³ருʼஷ்டப²லஸ்ய ஹேது꞉, கிந்த்வத்³ருʼஷ்டப²லஸ்யைவ ஹேது꞉. யத் ப²லம்ʼ ப்ரத்யக்ஷேண ப்ரதீயதே தத்ப²லம்ʼ ப்ரத்யக்ஷப²லமித்யுச்யதே. யதா² போ⁴ஜனஸ்ய ப²லபூ⁴தா த்ருʼப்தி꞉ ப்ரத்யக்ஷா தத்³வத். தஸ்மாத்³போ⁴ஜனம்ʼ த்³ருʼஷ்டப²லஸ்ய ஹேது꞉. ததா² ஸேதுத³ர்ஶனேன ந கிஞ்சித³பி ப்ரத்யக்ஷம்ʼ ப²லம்ʼ ப்ரதீயதே. கிந்து பாபஸ்ய நாஶரூபம்ʼ ப²லம்ʼ ஶாஸ்த்ரேணாதி⁴க³ம்யதே. யத் ப்ரத்யக்ஷேண ந ப்ரதீயதே தத³த்³ருʼஷ்டப²லமித்யுச்யதே.

தஸ்மாத் யதா² யஜ்ஞாதி³கர்ம ஸ்வர்கா³த்³யத்³ருʼஷ்டப²லஸ்ய ஹேது꞉ ததா² ஸேதுத³ர்ஶனமபி பாபநாஶரூபாத்³ருʼஷ்டப²லஸ்ய ஹேது꞉. யோ(அ)த்³ருʼஷ்டப²லஹேது꞉ தஸ்ய ஸ்வப²லோத்பாத³னே யாவதீ ஸாமக்³ரீ ஸஹாயதயா ஶாஸ்த்ரேண சோத்³யதே, தாவத்யா ஸாமக்³ர்யா ஸஹித ஏவ ஸ ப²ல்ஸ்ய ஹேதுர்ப⁴வதி. நது ஸ கேவலோ ஹேதுர்ப⁴வதி. அத ஏவ ஶ்ரத்³தா⁴நியமாதி³ஸஹிதமேவ ஸேதுத³ர்ஶனம்ʼ பாபநாஶரூபப²லஹேது꞉ (1). ஶ்ரத்³தா⁴நியமாதி³ரஹிதம்ʼ ந ப²லஹேது꞉. ஸேதுத³ர்ஶனேன ப்ரத்யக்ஷம்ʼ கிமபி ப²லம்ʼ ந த்³ருʼஶ்யதே. கேவலம்ʼ ஶாஸ்த்ராத் தத்ப²லமவக³ம்யதே. ஶாஸ்த்ரம்ʼ ச ஶ்ரத்³தா⁴நியமாதி³ஸஹிதமேவ ஸேதுத³ர்ஶனம்ʼ பாபநாஶகமித்யாஹ. கேவலஸேதுத³ர்ஶனேன ப²லோத்பத்தௌ ந கிஞ்சித³பி ப்ரமாணமஸ்தி. தஸ்மாத்ஸேதுத³ர்ஶனம்ʼ ஸ்வப²லோத்பத்தௌ ஶ்ரத்³தா⁴ப⁴க்திநியமாதி³கமபேக்ஷதே.

(401) ஜ்ஞானப²லஸ்ய மோக்ஷஸ்ய நித்யப்ராப்தத்வாஜ்ஜ்ஞானஸ்ய கர்மோபாஸனாபேக்ஷாபா⁴வ꞉ –

தமோநிவ்ருʼத்தௌ தீ³பப்ரபா⁴வத் ஸ்வப²லோத்பத்தௌ ப்³ரஹ்மவித்³யா கர்மோபாஸனே நாவேக்ஷதே. ப்³ரஹ்மவித்³யாயா꞉ ப²லமபி ஸ்வர்கா³தி³வத்³யதி³ லோகவிஶேஷரூபாத்³ருʼஷ்டப²லம்ʼ ஸ்யாத். யதி³ ச ஶாஸ்த்ரம்ʼ தஸ்ய லோகவிஶேஷஸ்ய கேவலப்³ரஹ்மவித்³யயா அப்ராப்யத்வம்ʼ கர்மோபாஸனஸஹிததப்³ரஹ்மவித்³யாப்ராப்யத்வம்ʼ ச போ³த⁴யேத்ததா³ ப்³ரஹ்மவித்³யாபி ஸேதுத³ர்ஶனவத் ஸ்வப²லோத்பத்தௌ கர்மோபாஸனே அபேக்ஷேத. ந ஹி ப்³ரஹ்மவித்³யாப²லரூபோ மோக்ஷ꞉ ஸ்வர்கா³தி³வல்லோகவிஶேஷரூபாத்³ருʼஷ்டப²லம், கிந்து மோக்ஷோ நித்யப்ராப்த꞉. ப³ந்த⁴ஸ்து ப்⁴ராந்த்யா ப்ரதீயதே. தஸ்யா ப்⁴ராந்தேர்நிவ்ருʼத்திரேவ ப்³ரஹ்மவித்³யாயா꞉ ப²லம். கேவலயா ப்³ரஹ்மவித்³யயா தஸ்யா ப்⁴ராந்தேர்நிவ்ருʼத்திரஸ்மாகம்ʼ (ப்³ரஹ்மவிதா³ம்ʼ ஜ்ஞானினாம்ʼ ) ப்ரத்யக்ஷா. ரஜ்ஜுஜ்ஞானாத் ஸர்பப்⁴ராந்தேர்நிவ்ருʼத்திர்யதா² ஸர்வேஷாம்ʼ ப்ரத்யக்ஷா தத்³வத். தஸ்மாத³தி⁴ஷ்டா²னஜ்ஞானஸ்ய ப²லம்ʼ ப்⁴ராந்தி நிவ்ருʼத்திரூபம்ʼ த்³ருʼஷ்டமேவ ப²லம்.

1. ராவணவதா⁴ய லங்காம்ʼ க³ந்தும்ʼ ஶ்ரீ ராமசந்த்³ரேண ராமேஶ்வரமாரப்⁴ய லங்கா பர்யந்தம்ʼ ஸமுத்³ரே ஸேதுர்ப³த்³த⁴꞉. ஸோ(அ)த்ர ஸேதுர்விவக்ஷித꞉.

Top